SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४०२ स्थानाङ्गसूत्रम् ६/-५७९ तद्वार्तावा, तदासेवाभणनरूपांवदति, तथाहि-अवमोभावयति एव रत्नाधिकतयामांस्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति॥१॥ “जेठ्ठजेण अकझं सज्जं अज्ञाधरे कयं अज्ज । उवजीविओ य भंते ! मएवि संसट्ठकप्पोऽत्थ ।।" प्रस्तारभावना प्राग्वत्४, तथा अपुरुषो-नपुंसकोऽयमित्येवंवादं वाचं वार्तावा वदतीति, इहसमासः प्रतीतएव, भावनाऽत्र-आचार्य प्रत्याह-अयंसाधुर्नपुंसकं, आचार्यआह-कथं जानासि स आह-एतन्निजकैरहमुक्तः-किं भवतां कल्पते प्रव्राजयितुं नपुंसकमिति, ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तारः प्राग्वत, अत्राप्युक्तम्॥१॥ "तइओत्ति कहं जाणसि ? दिवा नीया सि तेहि मे वुत्तं। __वट्टइ तइओ तुन्भं पव्वावेउं ममवि संका॥ ॥२॥ दीसइ व पाडिरूवं ठियचंकमियसरीरभासादी | बहुसो अपुरिसवयणे पत्थारारोवणं कुजा ।।" इति, तथा दासवादं वदति, भावना-कश्चिदाह-दासोऽयं, आचार्य आह-कथं ?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्तम्॥१॥ "खरुउत्ति कहं जाणसि? देहागारा कहिंति से हंदि। - छिक्कोवण उब्भंडो नीयासी दारुणसहावो । ॥२॥ देहेण वा विरूवो खुजो वडभो य बाहिरप्पाओ। फुडमेवं आगारा कहंति जह एस खरओ त्ति ।" - आचार्य आह॥१॥ . “कोइ सुरूवविरुवा खुजा मइहा य बाहिरप्पा य। नहु ते परिभवियव्वा ववणं च अनारियंवोत्तुं ।" इति ६, एवंप्रकारान् एतानन्तरोदितान् षट् कल्पस्य-साध्वाचारस्य प्रस्तारान्-प्रायश्चित्तरचनाविशेषान् मासगु दिपाराञ्चिकावसानान् प्रस्तार्य-अभ्युपगमतः आत्मनि प्रस्तुन् विधाय प्रस्तारयिता वा-अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्-अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्रुवन् प्रत्यगिरं कुर्वन् सन्तस्यैव-प्राणातिपातादिकत्तुरेवस्थान प्राप्तोगतः तत्थानप्राप्तः स्यात्-प्राणातिपातादिकारीव दण्डनीयः स्यादिति भावः अथवा प्रस्तारान् प्रस्तीर्य-विरचय्याचार्येण अभ याख्यानदाता अप्रतिपूरयन्-अपरापरप्रत्ययवचनैस्तमर्थमसत्यमकुर्वन्तत्स्थानप्राप्तकार्यइति शेषः, यत्र प्रायश्चित्तपदेविवदमानोऽवतिष्ठतेनपदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेषं सुगममिति । मू. (५८०) छ कप्पस्स पलिमंथू पं० तं०-कोकुतिते संजमस्स पलिम) १ मोहरिते सञ्चवयणस्स पलिमंथू २ चक्खुलोलुते ईरितावहिताते पलिमन) ३ तितिणिते एसणागोयरस्स पलिमंथू ४ इच्छालोभिते मोत्तिमग्गस्स पलिमंथू ५ भिजाणिताणकरणे मोक्खमग्गस्स पलिम) ६ सव्वत्थ भगवता अनिताणता पसत्था। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy