SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३१८ स्थानासूत्रम् ५/१/४२८ सिंघाडगतिगचउकचघरचउम्मुहमहापहपहेसु नगरनिद्धमणेसु सुसाणसुत्रागारगिरिकंदरसन्तिसेलोवट्ठावणभवनगिहेसु संनिक्खित्ताई चिट्ठति ताईवा पासित्ता तप्पढमताते खंभातेजा, इचेहिं पंचहि ठाणेहिं ओहिदसणे समुप्पजिउकामेतप्पढमताते खंभाएजा पंचहि ठाणेहिं केवलवरनाणदसणे समुप्पजिउकामेतप्पढमतातेनोखंभातेजा, तं०-अप्पभूतं वा पुढविंपासित्ता तप्पढमताते नो खंभेजा, सेसं तहेव जाव भवनगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमयाते नो खंभातेजा, सेसं तहेव, इच्चेतेहिं पंचहिं ठाणेहिंजाव नो खंभातेजा। वृ. 'पंचही'त्यादि व्यक्तं,नवरंअवधिना दर्शन-अवलोकनमानामुत्पत्तुकाम-भवितुकामं तप्रथमतायां-अवधिदर्शनोत्पादप्रथमसमये 'खंभाएज'त्ति स्कम्नीयात् क्षुभ्येत, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामेसतिअवधिमानिति गम्यतेक्षुभ्ये अल्पभूतां-स्तोकसत्त्वांपृथिवीं दृष्ट्वा, वाशब्दा विकल्पार्थाः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् अकस्मादल्पसत्त्वभूदर्शनात् आः किमेतदेवमित्येवं क्षुम्येदेव अक्षीणमोहनीयत्वादिति भावः, अथवा भूतशब्दस्य प्रकृत्यर्थत्वादल्पभूता-अल्पा, पूर्वं हि तस्य बह्वी पृथ्वीति सम्भावनाऽऽसीदिति १, तथाऽत्यन्तप्रचुरत्वात्कुन्थूनां कुन्थुराशिभूतां-कुन्धुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मदयाभ्यामिति २, तथा 'महइमहालय'ति महातिमहत् महोरगशरीरं-महाऽहितनुंबाह्यद्वीपवर्तियोजनसहप्रमाणं ट्वा विस्मयाद् भयाद्वा ३, तथा देवं महर्द्धिकं महाद्युतिकं महानुभागं महाबलं महासौख्यं दृष्ट्या विस्मयादिति ४, तथा 'पुरेसु वत्ति नगराधेकदेशभूतानि प्राकारावृतानि पुराणीति प्रसिद्धं तेषु पुराणानि-चिरन्तनानिओरालाइंक्वचित्पाठः तत्रमनोहराणीत्यर्थः 'महइमहालयाईतिविस्तीर्णत्वेन महानिधानानीति-महामूल्यरत्नादिमत्त्वेन, प्रहीणाः स्वामिनोयेषांतानितथा, तथापहीणाः सेकारःसेचकास्तेष्वे- वोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवःतदभिज्ञानभूताः पालयस्तन्मार्गा वाऽतिचिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किंबहुना?, निधायकानां यानि गोत्रागाराणि-कुलगृहाणि तान्यपि प्रहीणानि येषां अथवा तेषामेव गोत्राणि-नामान्याकाराश्च-आकृतयस्तेपहीणांयेषातानि प्रहीणगोत्रागाराणिनहीणगोत्राकारणाणि वा, एवमुच्छिन्नस्वामिकादीन्यपि, नवरमिहप्रहीणा:-किंचित्सत्तावन्तःउच्छिन्ना-निनष्टसत्ताकाः, यानीमानि-अनन्तरोक्तविशेषणानि तथा ग्रामादिषुयानि, तत्रकरादिगम्योग्रामः,आगत्य कुर्वन्ति यत्रसआकरो-लोहाद्युत्पत्तिभूमिरिति, नास्मिन् करोऽस्तीतिनकर, धूलीप्राकारोपेतं खेट, कुनगरं कर्बर्ट, सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्ब यस्य जलस्थलपथावुभावपि तद् द्रोणमुखं यत्रजलपथस्थलपथयोरन्यतरेणपर्याहारप्रवेशस्तत्पत्तनंतीर्थस्थानमाश्रमः यत्रपर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थ धान्यादीनि संवहन्तिस संवाहः, यत्र प्रभूताना भाण्डानां प्रवेशः स संनिवेशः, तथा नाटकं-त्रिकोणं रध्यान्तरं स्थापना त्रिक-यत्ररथ्यानांत्रयं मिलतिचत्वरं-रथ्याष्टकमध्यं चतुष्कं यत्ररथ्याचतुष्टयं चतुर्मुखं देवकुलादि महापथो-राजमार्गः पथो-रय्यामात्र, एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु-तक्षालेषु, तथा अगारशब्दसम्बन्धात् श्मशानागारं-पितृवनगृहंशून्यगारं-प्रतीतंतथागृहशब्दसम्बन्धातगिरिगृहं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy