SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४७२ स्थानाङ्ग सूत्रम् ८/-/७३९ चूलावस्तूनि त्वाचाराग्रवदिति ॥ वस्तुवीयदेिव गतयोऽपि भवन्तीति ता दर्शयन्नाह मू. (७४०) अट्ठ गतितो पं० तं०-निरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोलणगती पब्भारगती। वृ. 'अट्ठ गईओ' इत्यादि, सुगम, नवरं 'गुरुगइत्ति भावप्रधानत्वानिर्देशस्य गोरवेणऊर्ध्वाधस्तिर्यग्गमनस्वभावेन यापरमाण्वादीनांस्वभावतोगतिः सागुरुगतिरिति, यातुपरप्रेरणात् सा प्रणोदनगतिर्बाणादीनामिव, यातुद्रव्यान्तराक्रान्तस्यसाप्राग्भारगतिर्यथा नावादेरधोगतिरिति मू. (७४१) गंगासिंधुरत्तारत्तवतिदेवीणं दीवा अट्ठ २ जोयणाई आयामविखंभेणं पं० वृ.अनन्तरंगतिरुक्तेतिगतिमतीनांगङ्गादिनदीनामधिष्ठातृदेवीद्वीपस्वरूपमाह-'गंगे'त्यादि कण्ठ्यं, नवरंगङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनांनिवासद्वीपागङ्गादिप्रपातकुण्डमध्यवर्तिनः मू. (७४२) उक्कामुहमेहुमुहविजुमुहविजुदंतदीवाणं दीवाअट्ट २ जोयणसयाइं आयामविक्खमंभेणं पं० कालोते णं समुद्दे अट्ठजोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नते। वृ.द्वीपाधिकारादन्तरद्वीपसूत्रं, तत एव द्वीपवतः । मू. (७४३) कालोते णं समुद्दे अट् जोयणसयसहस्साइं चक्कवालविक्खंभेणं पन्नत्ते। दृ. कालोदसमुद्रस्य प्रमाणसूत्रं०। मू. (७४४) अभंतरपुक्खरद्धे णं अट्ठ जोयणसयसहस्साई चक्कवालविस्खंभेणं पं०, एवं बाहिरपुक्खरध्धेवि। वृ. तदनन्तरभाविनः पुष्कराभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुखमेघमुखविद्युन्मुखविद्युद्दन्तशब्देषु प्रत्येकं द्वीपशब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दष्ट्रयोरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठोऽन्तरद्वीपः अष्टावष्टौ योजनशतानि आयामविष्कम्भेन प्रज्ञप्तः। मू. (७४५) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते पं०। वृ. पुष्करा॰ च चक्रिणो भवन्तीति तत्सत्करलविशेषस्याष्टस्थानकेऽतारं कुर्वन्नाह‘एगमेगे'इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नानामपितुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणं षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थं चतुरन्तचक्रवर्त्तिग्रहणमिति,अष्टसौवर्णिकंकाकणिरलं, सुवर्णमानं तुचत्वारिमधुरतृणफलान्येकः श्वेतसर्षपः षोडशश्वेतसर्षवा एकंधान्यमाषकफलं द्वेधान्यमाषफले एका गुआ पञ्च गुञ्जाः एकः कर्ममाषकः षोडश कर्ममाषकाः एकः सुवर्णः, -एतानिच मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्तिनांतुल्यमेव काकणिरत्लमिति, षट्तलं द्वादशास्त्रिअष्टकर्णिकं अधिकरणीसंस्थितं प्रज्ञप्तमिति, तत्र तलानिमध्यखण्डानि अश्रयः-कोट्यः कर्णिकाः-कोणविभागाः अधिकरणिक-सुवर्णकारोपकरणं प्रतीतमेवेति, इदञ्च चतुरङ्गुलप्रमाणं 'चउरंगुलप्पमाणा सुवन्नवरकागणी नेय'त्ति वचनादिति । मू. (७४६) मागधस्स णं जोयणस्स अट्ट धणुसहस्साइं निधत्ते पं० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy