SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/७१ किञ्च-व्यञ्जनावग्रहकालेऽपि ज्ञानमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिताएव, न तूक्ताः, द्विस्थानकानुरोधादिति । 'अस्सुयनिस्सिएऽवि एमेव'त्ति अर्थावग्रहव्यअनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदं च श्रोत्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तत्रार्थावग्रहः सम्भवति, यदाह॥१॥ “किह पडिकुक्कुडहीनो जुझे बिंबेण उग्गहो ईहा। किं सुसिलिट्ठमवाओ दप्पणसंकेत बिंबंति" न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात्, बुद्धीनां तु मानसत्वात्, ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहोमन्तव्य इति । सुयनाणे' इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानितेषु प्रविष्टं-तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं 'उप्पन्ने इवे'त्यादिमातृकापदत्रयप्रभवं या ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतंमातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतंवोत्तराध्ययनादि तदङ्गबाह्यमिति आह च॥१॥ “गणहर १ थेराइकतं २ आएसा १ मुक्क वागरणओ वा २॥ धुव १ चलविसेसणाओ २ अंगानंगेसु नाणत्तं " (ति), 'अगंबाही'त्यादि अवश्यं कर्त्तव्यमित्यावश्यक-सामायिकादि षड्विधम्, आह च॥१॥ “समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा। अंतो अहो निसस्स य तम्हा आवस्सयं नामं" आवश्यका व्यतिरिक्तं ततो यदन्यदिति 'आवस्सगवतिरित्ते इत्यादि, . यदिह दिवसनिशाप्रथमश्चिमपौरुषीद्वय एव पठ्यते तत्कालेन निर्वृत्तं कालिकम्उत्तराध्ययनादि, यत्पुनः कालवेलावर्ज पठ्यते तदूर्ध्व कालिकादित्युत्कालिकं-दशकालिकादीति । उक्तं ज्ञानं, चारित्रं प्रस्तावयति मू. (७२) दुविहे धम्मे पं० तं०-सुयधम्मे चेव चरित्तधम्मे चेच, सुयधम्मे दुविहे पं० तं०सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहे पं०- तं०-अगारचरितधम्मे चैव अनगारचरित्तधम्मे चेव, दुविहे संजमे पं० तं०-सरागसंजमे चैव वीतरागसंजमे चेव, सरागसंजमे दुविहे पं० २०. सुहमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चैव, सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, तं०-पढमसमयसुहुमसंपरायसरागसंजमे चैव अपढमसमयसु०, अथवा चरमसमयसु० अचरिमसमयसु०, अहवा सुहुमसंपरायसरागसंजमेदुविहे पं० तं०-संकिलेसमाणए चेव विसुज्झमाणए चेव, बादरसंपरायसरागसंजमेदुविहे पं०२०-पढमसमयबादर० अपढमसमयबादरस०, अहवा चरिमसमय० अचरिमसमय०, अहवा बायरसंपरायसरागसंजमे दुविहे पं० तं०-पडिवाति चेव अपडिवाति चेव, वीयरागसंजमेदुविहे पं० -उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव, उवसंतकसायवीयरागसंजमे दुविहे पं० २०-पढमसमयउवसंतकसायवीतरागसंजमेचेव अपढमसमयउव०, अहवा चरिमसमय० अचरिमसमय०, खीणकसायवीतरागसंजमो दुविहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy