________________
स्थानं -२,- उद्देशकः-१
पं० तं०-छउमत्थखीणकसायवीयरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव, छउमत्थखीणकसायवीयरागसंजमे दुविहे पं० २०-सयंबुद्धछउमत्थखीणकसाय० बुद्धबोहियछउमत्थ०, सयंबुद्धछउमत्थ० दुविहे पं० तं०-पढमसमय० अपढमसमय०, अहवा चरिमसमय० अचरिमसमय०, बुद्धबोहियछउमत्थखीण० दुविहे पं०२०-पढमसमय-अपढमसमय०, अहवा चरिमसमय० अचरिमसमय०,
केवलिखीणकसायवीतरागसंजमे दुविहे पं०२०-सजोगिकेवलिखीणकसाय० अजोगिकेवलिखीणकसायवीयराग०, सजोगिकेवलिखीणकसायसंजमे दुविहे पं० तं०-पढमसमय० अपढमसमय०, अहवा चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमेदुविहे पं० तं०-पढमसमय० अपढमसमय० अहवा चरिमसमय० अचरिमसमय० ॥
वृ. दुर्गतौ प्रपततो जीवान् रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं-द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः, चर्यते-आसेव्यते यत्तेनवाचर्यत-गम्यतेमोक्ष इतिचरित्रं-मूलोत्तरगुणकलापस्तदेव धर्मश्चारित्रधर्म इति ।
__ 'सुयधम्मे' इत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम् सुस्थित्वेन व्यापित्वेन च सुष्ठूक्तत्वाद्वा सूक्तं, सुप्तमिव वा सुप्तम्, अव्याख्यानेना प्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं॥१॥ “सिञ्चति खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा।
सूएइ सवति सुव्वइ सिव्वइ सरए व जेणऽत्थं अविवरियं सुत्तंपि व सुट्ठियवावित्तओ सुवुत्तं" ति॥
अर्यतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थो-व्याख्यानमिति, आह च - "जो सुत्ताभिप्पाओसो अत्थोअज्जएयजन्हत्ति” 'चरित्ते'त्यादि, अगारं-गृहं तद्योगादगाराः-गृहिणस्तेषां यश्चरित्रधर्मः-सम्यकत्वमूलानुव्रतादिपालनरूपः सतथा, एवमितरोऽपि, नवरमगारं नास्तियेषां तेऽनगाराः-साधव इति।
___ चरित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहे'त्यादि, सह रागेण-अभिष्वङ्गणं मायादिरूपेण यः स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम्, वीतो-विगतो रागो यस्मात् स चासौ संयमश्चवीतरागस्य वा संयमइति वाक्यमिति । ‘सरागे' त्यादि, सूक्ष्मः-असङ्ख्यातकिट्टिकावेदनतः सम्परायः-कषायः सम्परैति-संसरति संसारंजन्तुरनेनेति व्युत्पादनाद्, आह च-'कोहाइ संपराओ तेण जुओ संपरीति संसारं"ति, स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति, बादराः-स्थूराः सम्परायाः-कषाया यस्य साधोः यस्मिन् वा संयमे स तथा-सूक्ष्म सम्परायप्राचीनगुणस्थानकेषु, शेषं प्राग्वदिति। __'सुहुमे त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । अहवे' त्यादि, सङ्किलश्यमानः संयमः उपशमश्रेण्याः प्रतिपततः, विशद्धमानस्तामुपशमश्रेणी वा समारोहत इति । 'बादरे'त्यादिसूत्रद्वयं, बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षयाचरमाचरमसमयतातुयदनन्तरं सूक्ष्मसम्परायाअसंयतत्वंवा भविष्यतितदपेक्षयेति, 'अहवे त्यादि, प्रतिपातीउपशमकस्यान्यस्य वा अप्रतिपातीक्षपकस्येति । सरागसंयम उक्तोऽतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org