SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ५०० स्थानाङ्ग सूत्रम् ९/-८७१ परमसम्यग्दृष्टिरेषा वामहातिशयदर्शनेऽपिन दृष्टिव्यामोहमगमदिति, ततो लोकेन सहसौतद्गेहे नैषेधिकी कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां प्रतिपत्तिमकरोत्, तेनाप्यसावुपबंहितेति, यश्चौपपातिकोपाङ्गेमहाविदेहे सेत्स्यतीत्यभिधीयतेसोऽन्य इति सम्भाव्यते, तथाआर्यापि-आर्यिकाऽपिसुपाभिधानापापित्यीया-पार्श्वनाथशिष्यशिष्या, चत्वरायामामहाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति १, एतेषु च मध्यमतीर्थकरत्वेनोत्पत्स्यन्ते केचित्केचित्तु केवलित्वेन, “भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थंमी ति वचतनादिति भावः, शेषं स्पष्टं। ____ अनन्तरसूत्रोक्तस्यश्रेणिकस्यतीर्थकरत्वाभिधानायाह- एसणमित्यादिजस्सीलसमायारो' इत्यादिगाथापर्यन्तं सूत्रं मू. (८७२) एसणं अजो! सेणिए भिंभिसारे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसिनेरइयत्ताए उववजिहिति सेणं तत्थ नेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं सेणंतत्थ वेयणं वेदिहिती उज्जलं जाव दुरहियासं, से णं ततो नरतातो उन्बट्टेत्ता आगमेसाते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्ढगिरिपायमूले पुंडेसु जणवतेसु सतदुवारे नगरे संमुइस्स कुलकरस्स भद्दाए भारियाए कुञ्छिसि पुमत्ताए पच्चायाहिती, तएणंसा भद्दा भारिया नवण्हंमासाणंबहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं वीतिकंताणं सुकुमालपाणिपातं अहीनपडिपुन्नपंचिंदियसरीरं लक्खणवंजण जाव सुरूवं दारगं पयाहिती, जं रयणिं च णं से दारए पयाहिती तं रयणिं च णं सतदुवारे नगरे सब्भतरबाहिरए भारग्गसोय कुंभग्रसोत पुमवासेतरयणवासेतवासे वासिहिति, .. तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वइक्कते जाव बारसाहे दिवसे अयमेयारूवं गुणनिष्फण्णं नामधिज काहिंति जम्हा णं अम्हमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे नगरेसभितरबाहिरए भारग्गसोय कुंभग्गसो य पउमवासे यरयणवासे य वासे बुट्टे तं होऊ णमम्हमिमस्स दारगस्स नामधिझं महापउमे, तए णं तस्स दारगस्स अम्मापियरनामाधिज्जं काहिति-महापउमेत्ति, तए णं महापउमंदारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महता रायाभिसेएणं अभिसिंचिहिति, सेणंतत्य राया भविस्सति महता हिमवंतमहंतमलयमंदररायवनतोजावरजं पसाहेमाणे विहरिस्सति, तते णं तस्स महापउमस्स रन्नो अन्नया कयाइ दो देवा महिड्डिया जाव महेसक्खा सेनाकम्मं काहिंति, तं०-पुन्नभइते माणिभद्दते, तएणं सतदुवारे नगरे बहवे रातीसरतलवरमाडंबितकोडुबितइब्भसेहिसेनावतिसत्थवाहप्पभितयो अन्नमन्नं सद्दावेहिंति एवं वतिस्संति जम्हा णंदेवाणुप्पिया! अम्हंमहापउमस्सरन्नो दो देवा महिड्डिया जाच महेसक्खा सेनाकम्मं करेंति, तं० - पुनभद्दे त माणिभद्दे यतं होऊणमम्हं देवानुप्पिया! महपउमस्स रन्नो दोच्चेवि नामधेजे देवसेने, ततेणं तस्स महापउमस्स दोन्चेवि नामधेजे भविस्सइ देवेसेनेति २, तएणंतस्स देवसेनस्सरनोअन्नताकतातीसेयसंखतलविमलसन्निकासे चउद्देते हस्थिरयणे समुप्पञ्जिहिति, तएणं से देवसेने राया तं सेयं संखतलविमलसन्निकासंचदंतं हस्थिरयणं दुरुढे समाणे सतदुवारं नगरं मझमझेणं अभिक्खणं २ अतिजाहि त निनाहि त, तते णं सतदुवारे ___www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy