SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ स्थानं - ९, ५०१ नगरे बहवे रातीसरतलवरजाव अन्नमन्नं सद्दाविंति २ एवं वइस्संति- जम्हाणं देवानुप्पिया ! अम्हं देवसेनस्स रनो सेते संखतलविमलसन्निकासे चउदंते हत्थिरयणे समुप्पन्ने तं होऊ णमम्हं देवानुप्पिया देवसेनस्स रनो तच्चेवि नामधेये विमलवाहणे, तते णं तस्स देवसेनस्स रनो तच्चेवि नामधेजे भविस्सति विमलवाहणे २, तए णं से विमलवाहणे राया तीसं वासाई अगारवासमज्झे वसित्ता अम्मापितीहिं देवत्तगतेहिं गुरुमहत्तरतेहिं अब्भणुनाते समाणे उर्दुमि सरए संबुद्धअनुत्तरे मोक्खमग्गे पुनरवि लोगंतितेहिं जीयकम्पितेहिं देवेहिं ताहिं इट्टाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं उरालाहि कलाणाहिं धनाहिं सिवाहिं मंगल्लाहिं सस्सिरी आहिं वग्गूहिं अभिनंदिज्ज्रमाणे अभिथुवमाणे य बहिया सुभूमिमगे उज्जाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अनगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाइं निचं वोसट्टकाए चियत्तदेहे जे केई उवसग्गा उप्पनंति । तंo - दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तबंभयारि अममे अकिंचणे छिन्नगंथे निरुपलेवे कंसपईव मुकतोए जहा भावनाए जाव सुहुयहुयासणेतिय तेयसा जलते ॥ बृ. सुगमं चैतत्, नवरं एषः - अनन्तरोक्त आर्या इति श्रमणमन्त्रणं 'भिभि'त्ति ढक्कासा सारो यस्य स तथ, किल तेन कुमारत्वे प्रदीपनके जयढक्क गेहान्निष्काशिता ततः पित्रा भिभिसार उक्त इति, सीमंतके नरकेन्द्रके प्रथमप्रस्तटवर्त्तिनि चतुरशीतवर्षसहस्रस्थितिषु नरकेषु मध्ये नारकत्वेनोत्पत्स्यते, कालः स्वरूपेण कालावभासः - काल एवावभासते पश्यतं यावत्करणात् 'गंभीरलोमहरिसे' गम्भीरो महान् लोमहर्षो-भयविकारो यस्य स तथा, 'भीमो' विकरालः 'उत्तासणओ' उद्वेगजनकः, 'परमकिहे वन्त्रेणं' ति प्रतीतं, स च तत्र नरके वेदनां वेदयिष्यति, उज्ज्वलां-विपक्षस्य लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाक्कायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयति जयतीति त्रितुला तां क्वचिद्विपुलामिति पाठः, तत्र विपुल शरीरव्यापिनी तां, तथा प्रगाढां प्रकर्षवर्ती कटुकां कटुकरसोत्पादितां कर्कशां - कर्कशस्पर्शसम्पादितं अथवा कटुकद्रव्यमिव कटुकामनिष्टां, । एवं कर्कशामपि, चण्डां - वेगवतीं झटित्येव मूर्च्छत्पादिकां, वेदना हि द्विधा सुखा दुःख चेति, सुखाव्यवच्छेदार्थं दुःखामित्याह, दुर्गं - पर्वतादिदुर्गमिव कथमपि लङ्घयितुमशक्यां दिव्यांदेवनिर्मितां, किंबहुना ? - दुरधिसहां - सोढुमशक्यामिति, इहैव जम्बूद्वीपे, नासङ्घयेयतमे, 'पुमत्ताए 'त्ति पुंस्तया 'पच्चायाहिइ' त्ति प्रत्याजनिष्यते, 'बहुपडिपुन्नाणं' ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्यर्द्धाष्टमानि तेषु रात्रिन्दिवेषु - होरात्रेषु व्यतिकान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ -कौमली पाणी च पादौ च यस्य स सुकुमारपाणिपादस्तं, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि वा- पवित्राणि पञ्च इन्द्रियाणि करणानि यस्मिंस्तत्तथा अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सोऽहीनप्रति पूर्णपञ्चेन्द्रियशरीरः अहीनप्रतिपुण्यपञ्चेन्द्रियशरीरोवा तं, तथा लक्षणं- पुरुषलक्षणं शास्त्रभिहितं 'अस्थिष्वर्थाः सुखं मांस' इत्यादि, मानोन्मानादिकं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy