________________
स्थान - १०, -
तया चरन्तीत्याभियोगिका देवाः शक्रादिसम्बन्धिनां लोकपालानां सोमयमवरुणवैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । मू. (९९९) गेविज्जगविमाणाणं दस जोयणसयाइं उद्धं उच्चत्तेणं पन्नत्ता ।
वृ. आभियोगिकश्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह - 'गेवेज्जे 'त्यादि कण्ठ्य, नवरं प्राग्देवानामावासा उक्ताः ।
सू. (१०००) दसहिं ठाणेहिं सह तेतसा भासं कुज्जा, तं०-केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से य अच्चासातिते समाणे परिकुविते, तस्स तेतं निसिरेज्जा, से तं परितावेति, सेत्तं परितावेत्ता तामेव सह तेतसा भासं कुज्जा १, केति तहारूवं समणं माहणं वा अच्चासातेजा से य अच्चासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेज्जा सेत्तं परितावेति सेत्तं २ तमेव सह तेतसा भासं कुज्जा २, केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अच्चासातिते समाणे परिकुविए देवे त परिकुविते, दुहतो पडिण्णा तस्स तेयं निसिरेज्जा ते तं परिताविंति ते तं परितावेत्ता तमेव सह तेतसा भासं कुञ्जा ३,
केति तहारूवं समणं वा माहणं वा अच्चासादेज्जा से य अच्चासातिते परिकुविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा भिड़ंतते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा ४ केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासादिते देवे परिकुविए तस्स तेयं निसिरेज्जा, तत्थ फोडा संमुच्छंति, ते फोडा भिजंति, ते फोडा भिन्ना समाणा तमेव सह तेतसा भासं कुजा ५, केति तहारूवं समणं वा माहणं वा अच्चासाएजा से त अच्चासातिते परिकुविए देवेवि परिकुविए ते दुहतो पडिन्ना ते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्चंति सेसं तहेब जाव भासं कुज्जा ६, केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासातिते परिकुविए तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति फोडा भिजंति तत्थ पुला संमुच्छंति ते पुला भिज्नंति ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा ७ एते तिन्नि आलावगा भाणितव्वा ९,
केति तहारूवं समणं वा माहणं वा अच्चासातेमाणे तेतं निसिरेज्जा से त तत्थ नो कम्मइ नो पकम्मति, अंचियं २ करेति करेत्ता आताहिणपयाहिणं करेति २ त्ता उडुं वेहासं उप्पतति २ से गं ततो पडिहते पडिणियत्तति २ ता तमेव सरीरगमनुदहमाणे २ सह तेतसा भासं कुज्जा जहा वा गोसालस्स मंखलिपुत्तस्स तवेतेते १० ।
वृ. देवाश्च महर्द्धिका भवन्त्यतो देवानां मुनीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह- 'दसही' त्यादि, दशभिः स्थानैः प्रकारैः सह सार्द्धतेजसा तेजोलेश्यया वर्त्तमानमनार्यं 'भास' न्ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रवण इति गम्यते, तद्यथा
'केइ' त्ति कश्चिदनार्यकर्म्मकारी पापात्मा तथारूपं तेजोलब्धिप्राप्तं श्रमणं तपोयुक्तं माहनंमा हन-मा विनाशय इत्येवंप्ररूपणाकारिणं वाशब्दौ विशेषणसमुच्चयार्थी अत्याशातयेद्आत्यन्तिकीमाशातनां तस्य कुर्यात्, 'से य'त्ति स च श्रमणोऽत्याशातितः उपसर्गितः परिकुपितःसर्वथा क्रुद्धः सन् 'तस्स' त्ति उपसर्गकर्त्तुरुपरि तेजः- तेजोलेश्यारूपं निसृजेत्-क्षिपेत् 'से' त्ति 'स' श्रमणः तमित्युपसर्गकारिणं परितापयति- पीडयति तं परिताप्य 'तामेवे 'ति तमेव तेजसा परितापितं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
५६९
W