SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४८८ स्थानाङ्ग सूत्रम् ९/-८११ वृ. 'नवजोयणिय'त्ति नव योजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत योजनायामामत्स्था भवन्तितथापिनदीमुखेषुजगतीरन्ध्रौचित्येनैतावतामेव प्रवेशइति, लोकानुभावो वाऽयमिति, मू. (८११) जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते नव बलदेववासुदेवपियरो हुत्था (तं०)-1 मू. (८१२) पयावती त बंभे य, रोद्दे सोमे सिवेतिता। __ महासीहे अग्गिसीहे, दसरह नवमे य वसुदेवे॥ मू. (८१३) इत्तो आढत्तंजधा समवाये निरवसेसंजावएगासे गब्भवसही सिन्झिस्सति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भविस्संति एवं जधा समवाते निरवसेसं जाव महाभीमसेन सुग्गीवे य अपच्छिमे। मू. (८१४) एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं। सब्वेवि चक्कजोही हम्मेहंती सचक्केहिं ।। वृ. 'पयावई';त्यर्द्ध श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सङ्केपायातिदिशन्नाह-‘एत्तो'त्ति इतः सूत्रादारब्धं 'जहा समाए'त्ति समवाये चतुर्थांगे यथा तथा निरवशेषंज्ञेयं, तत्रार्थत इदं-नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि-पूर्वभवनामानि धर्माचार्या निदानभूमयोनिदानकारणानि प्रतिशत्रयो गतयश्चेति, किमन्तमेतदित्याह-'जाव एक्का' इत्यादि गाथापश्चार्द्ध, पूर्वार्द्ध त्विदमस्याः- अटुंतकडारामा इक्को पुण बंभलोयकप्पंमित्ति। सिन्झिस्सइआगमिस्सेणं ति आगमिष्यति काले सेत्स्यति णमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा 'जंबूदीवे'त्यादावागाम्युत्सर्पिणीसूत्रे एवं जहा समवाए' इत्याधतिदेशवचनमेवमेव भावनीयं यावप्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम इत्येतदन्तं, तथा ‘एते गाहा एते अनन्तरोदिता नव प्रतिशत्रवः 'कित्तीपुरिसाण'त्ति कीर्तिप्रधानाः पुरुषाः कीर्तिपुरुषास्तेषां, 'चक्कजोहि'त्ति चक्रेण योद्धुंशीलं येषां ते चक्रयोधिनः 'हंमीहंति ति हनिष्यन्ते स्वचक्रेरिति ।। इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह मू. (८१५) एगमेगे णं महानिधी णं नव नव जोयणाई विक्कंभेणं पन्नत्ते एगमेगस्स णं रन्नो चाउरंतचक्रवट्टिस्स नव महानिहओ पं० (तं०) वृ. 'एगमेगे'इत्यादि सुगम, नवरं॥१॥ “नेसप्पे १ पंडुयए २ पिंगले ३ सव्वरयण ४ महापउमे ५ । काले अ६ महाकाले ७ माणवगमहानिही ८ संखे ९॥" मू. (८१६) नेसप्पे १ पंडुयए २ पिंगलते ३ सव्वरयण ४ महापउमे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९ ॥ मू. (८१७) नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च। दोणमुहमडंबाणं खंधाराणं गिहाणं च ।। वृ. 'नेसप्पंमि गाहा, इह निधानतन्नायकदेवयोरभेदविवक्षया नैसर्पो देवस्तस्मिन् सति Jain Education International For Private & Personal Use Only For www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy