SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ स्थान - ४, - उद्देशकः -३ २६५ वा नवभ्यो योजनेभ्यः परतः आगतं गन्धं जानातीति, अथवा अत एव वचनात् यदिन्द्रियविषयप्रमाणमुक्तं तदीदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषुदूरस्थिता देवाधण्टाशब्दं श्रृणुयुर्यदिपरंप्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषनगमनम्, आगमनकारणानिप्रायःप्राग्वत्तथापि किञ्चिदुच्यते, कामभोगेष्वमूर्छितादिविशेषणो यो देवस्तस्य __ "एव मिति एवंभूतं मनो भवति यदुत अस्ति ने, किन्तदित्याह-आचार्य इति वा आचार्य एतद्वास्ति इतिः-उपप्रदर्शने वा विकल्प एवमुत्तरत्रापि कचिदितिशब्दो न दृश्यतेतत्र तु सूत्रं सुगममेवेति, इह च आचार्यः-प्रतिबोधकप्रव्राजकादिरनुयोगाचार्यो वा उपाध्यायः-सूत्रदाता प्रवर्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति स्थविरो, गणोऽस्यास्तीति गणी-गणाचार्यः गणधरो-जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः समयप्रसिद्धः, गणस्यावच्छेदो-देशोऽस्यास्तीति गणावच्छेदकः, यो हितं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरात, 'इमत्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्यान कालान्तरादावपि रूपान्तरभाक्सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वा देवर्द्धिः-विमानरत्लादिका द्युतिःशरीरादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणालब्धा-उपार्जिताजन्मान्तरे प्राप्ता इदानीमुपनता अभिसमन्वागता-भोग्यावस्था गता, तंतितस्मात्तान् भगवतःपूज्यान्वन्दे स्तुतिभिः, नमस्यामिप्रणामेन सत्करोमिआदरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासेसेवामीत्येकम्, तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा भाया इवा भजाइ वा भइणी इवा पुत्ताइवाधूयाइवेतियावच्छब्दाक्षेपः, स्नुषा-पुत्रभार्या 'तं तस्मा-त्तेषामन्तिक-समीपंप्रादुर्भवामिप्रकटीभवामि 'ता' तावत् 'मे' मम 'इमे' इति पाठान्तर इति तृतीयं, तथा मित्रं-पश्चास्नेहवत् सखा-बालवतस्यः सुहतू-सज्जनोहितैषी सहायः-सहचरस्तदेककार्यप्रवृत्तो वा सङ्गतं विद्यतेयस्यासी साङ्गतिकः-परिचितस्तेषां, 'अम्हे'त्ति अस्माभिः ‘अन्नमन्त्रस्स"त्ति अन्योऽन्यं संगारे त्ति सङ्केतः प्रतिश्रुतः-अभ्युपगतो भवति स्मेति, 'जे मो' त्तियोऽस्माकंपूर्वंच्यवते देवलोकात्स सम्बोधयितव्य इति चतुर्थ, इदञ्च मनुष्यभवे कृतसङ्केतयोरेकस्यपूर्वलक्षादिजीवेषुभवनपत्यादिषूत्पद्यच्युत्वाचनरतयोत्पन्न-स्यान्यः पूर्वलक्षादिजीवित्वा सौधर्मादिषूत्पद्यसम्बोधनार्थंयदेहागच्छति तदाऽवसेयमिति, इत्येतैरित्यादि निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह मू.(३४६) चउहि ठाणेहिं लोगंधारे सिया, तं०-अरहंतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुब्बगते वोच्छिज्जमाणे जायतेते वोच्छिज्जमाणे, चउहि ठाणेहिं लोउञ्जोते सिता, तं०अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं नाणुप्पयमहिमासु अरहंताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देवुज़ोते देवसन्निवाते देवुक्कलिताते देवकहकहते, चउहि ठाणेहिं देविंदा माणुस्सं लोगहब्वमागच्छंति एवंजहा तिठाणेजाव लोगंतिता देवा माणुस्सं लोगहव्यमागच्छेजा, तं०-आरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy