SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २६४ स्थानाङ्ग सूत्रम् ४/३/३४५ पंचजोयणसताई हव्वमागच्छति ४, इच्छेतेहिं चाहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसुइच्छेजा माणुसं लोग हव्वमागच्छित्तए नो चेवणं संचातेति हव्वमागच्छित्तए। चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएसुइच्छेज्जा माणुसं लोगहव्वमागच्छित्तते संचाएइ हव्दमागच्छित्तएतं०-अहुणोववन्ने देवेदेवलोगेसुदिव्वेसुकामभोगेसुअमुच्छितेजावअणझोववन्ने, तस्स णं एवं भवति-अस्थि खलुमम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा धेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविटी दिव्बादेवजुत्ती लद्धा पत्ताअभिसमन्नागया, तंगच्छामिणंतेभगवंते वंदामिजावपज्जुवासामि, १, अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णमेवं भवति-एस णं माणुस्सए भवे नाणीति वा तवस्सीति वा अइदुक्कररकारते, तं गच्छामिणं ते भगवंते वंदामि जाव पञ्जुवासामि २, अहुणोववन्ने देवे देवलोएसुजाव अणज्झोववन्ने तस्स णंएवं भवति अत्थिं णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामिणं तेसिमंतितं पाउब्भवामि पासंतु ता मे इममेतारूवं दिव्वं देविद्धिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमानागतं ३, अहुणोववन्ने देवे देवलोगेसुजाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थिणं मम माणुस्सए भवे मित्तेति वा, सहीति वा सुहीति वा सहाएति वा संगएति वा, तेसिंचणं अम्हे अत्रमन्नस्स संगारे पडिसुते भवति, जो मे पुब्बिं चयति से संबोहेतब्बे, इचेतेहिं जाव संचातेति हव्यमागच्छितते ४। वृ. 'चउही'त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेदं तथापि किञ्चिदुच्यते, चउहिं ठाणेहिं नो संचाएइत्ति सम्बन्धः, तथा देवलोकेषुदेवमध्ये इत्यर्थः, हव्वं-शीघ्रं, संचाएइत्तिशक्नोति, काममोगेषु-मनोज्ञशब्दादिषु मूर्च्छित इह मूर्च्छितो-मूढस्तस्त्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वात् गृद्धः-तदाकाङ्क्षावान् अतृप्त इत्यर्थः ग्रथितएव ग्रथितस्तद्विषयस्नेहरज्जुभिस्संदर्भित इत्यर्थः, अध्युपपन्नःअत्यन्तंतन्मना इत्यर्थः, नाद्रियते-नतेष्वादरवान् भवति,नपरिजानाति-एतेऽपिवस्तुभूताइत्येवंनमन्यते, तथा तेष्वितिगम्यतेनोअर्थबध्नाति-एतैरिदंप्रयोजनमिति निश्चयंकरोति, तथानोतेषुनिदानप्रकरोति-एतेमे भूयासुरित्येवमिति, तथानोतेषुस्थितिप्रकल्पम्अवस्थानविकल्पनमेतेष्वेहंतिष्ठामि एतेवामम तिष्ठन्तु-स्थिरा भवन्वित्येवंरूपंस्थित्यावा-मर्यादया प्रकृष्टः कल्पः-आचारः स्थितिप्रकल्पस्तंप्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेकंकारणं, तथायतोऽसावधुनोत्पन्नो देवःकामेषुमूर्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादिइति दिव्यप्रेमसङ्क्रान्तिः द्वितीय, तथाऽसौदेवोयतो भोगेषुमूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स 'मित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीयम्, तथा दिव्यभोगमूर्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलोदिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनास्तादकत्वाद्, एकार्थों वैती अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, चत्तारिपंचेति विकल्पदर्शनार्य कदाचित् भरतादिष्वेकान्तसुषमागदी चत्वार्येवान्यदा तु पञ्चापि, मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिपुं देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तं, न च देवोऽन्यो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy