________________
२६३
स्यानं-४, - उद्देशकः-३ अवमो-लघुः पर्यायेण रात्निको अवमरात्निकः,
एवं निर्ग्रन्थिकाश्रमणोपासकश्रमणोपासिकासूत्राणि चत्तारिगम तित्रिष्वपि सूत्रषुचत्वार आलापका भवन्तीति ।।
मू. (३४३) चत्तारिसमणोवासगा पं० तं०-अम्मापितिसमाणे भातिसमाणे भित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा पं० तं०-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंट्यसमाणे ४/
वृ. 'अम्मापिइसमाणे मातापितसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वात्, भ्रातृसमानः अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाचेति, मित्रसमानःसोपचारवचनादिनाप्रीतिक्षतेः, तसतौचापद्यप्युपेक्षकत्वादिति समानः-साधारणः पतिरस्याः सपत्नी, यथा सा सपल्याईष्यावशादपराधान् वीक्षतेएवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सप्तनीसमानोऽभिधीयत इति,
'अदाग'तिआदर्शसमानोयो हिसाधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान भावान् यथावप्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपह्रियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाहग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा निरन्तरा निष्ठुरावा कण्टा:-कण्टका यस्मिंस्तत्खरकण्टं-बुब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकंहस्तादिषुकण्टकैः विध्यतीति, अथवा खरण्टयति लेपवन्तं करोतियत्तत्खरण्टकम्अशुच्यादि तत्समानो, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्प्रसिद्धिजन- कत्वेनोत्सूत्रप्ररूपकोऽयमित्यसढूषणोद्भावकत्वेन वेति । श्रमणोपासकाधिकारादिदमाह
म. (३४४) समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिती पन्नता।
वृ. 'समणस्से' त्यादि कण्ठ्यं, नवरं, श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति । देवाधिकारादेवेदमाह--
मू. (३४५) चउहिँ ठाणेहिं अहुणोववन्नेदेवेदेवलोगेसुइच्छेजामाणुसंलोगंहब्वमागच्छित्तते नो वेवणं संचातेति हब्वमागच्छित्तते, तं०-अहुणोववन्ने देवे देवलोगेसुदिव्येसु कामभोगेसु मुच्छिते गिद्धेगढिते अन्झोववन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति नो अटुंबंधइ नो निताणं पगरेतिनोठितिपगप्पं पगरेति १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसुमुच्छिते ३ तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकेते भवति २, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४ तस्स णं एवं भवति-इण्हि गच्छं मुहत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, ३, अहुणोववन्ने देवे देवलोएसुदिव्वेसुकामभोगेसु मुच्छिते ४ तस्सणं माणुस्सएगंधे पडिकूले पडिलोमे तावि भवति, उपियणं माणुस्सएगंधेजाव चत्तारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org