SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६६ स्थानाङ्ग सूत्रम् ४/३/३४६ वृ.'चउही'त्यादि व्यक्तं, किन्तु लोकेऽन्धकार-तमिस्नं द्रव्यतो भावतश्च यत्र यद् स्यात्, सम्भाव्यते ह्यहंदादिव्यवच्छेदे द्रव्यतोऽन्धकार, उत्पादरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारंद्रव्यतएव, तथास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुष्षमादावागमादेरभावादिति । पूर्वं देवागम उक्तः, अतो देवाधिकरवन्तमादुःखशय्यासूत्रात् सूत्रप्रपञ्चमाह __'चउही'त्यादि, सुगमश्चार्य, नवरं लोकोद्योतश्चतुष्वपि स्थानेषु देवागमात्, जन्मादित्रये तुस्वरूपेणापि, एवमितियथालोकान्धकारंतथा देवान्धकारमपिचतुर्भिःस्थानः, देवस्थानेष्वपि ह्यहंदादिव्यवचछेदकाले वस्तुमाहास्यात् क्षणमन्धकारं भवतीति, एवं देवोद्योतोऽर्हतां जन्मादिष्विति, देवसन्निपातो:-देवसमवायएवमेवदेवोत्कलिका-देवलहरिः, एवमेव देवकहकहेत्तिदेवप्रमोदकलकलः, एवमेवदेवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हतांजन्मादिष्वेवेतियथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसनानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति । पूर्वमहतां जन्मादिव्यतिकरणे देवागम उक्तः, अधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्य साधोः दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह मू. (३४७) चत्तारि दुहसेज्जाओ पं० तं०-तत्य खलु इमा पढमा दुहसेजा तं०-से णं मुंडे भवित्ताअगारातोअनगारियंपव्वतितेनिग्गंथे पावयणे संकितेकंखितेवितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंध पावयणं नो सद्दहति नो पत्तियति नो रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोहएमाणे मणंउच्चावतं नियच्छति विनिघातमावञ्जतिपढमादुहसेजा १, अहावरा दोच्चा दुहसेजा से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुसस्सति परस्स लाभमासएति पीहेतिपत्थेतिअभिलसतिपरस्सलाभमासाएमाणेजाव अभिलसमाणेमणंउच्चावयं नियच्छइ विणिघातमावञ्जति दोच्चा दुहसेञ्जा २, अहावरा तचा दुहसेञ्जा-सेणं मुंडे भवित्ता जाव पव्वइएदिब्वे माणुस्सएकामभोगे आसाएइजावअभिलसतिदिव्वमाणुस्सएकामभोगेआसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति विनिघातमावज्जति तथा दुहसेजा ३, अहावरा चउत्था दुहसेजा-से णं मुंडे जाव पव्वइए तस्स णमेवं भवति जया णं अहमगारवासमावसामि तदाणंअहं संवाहणपरिमद्दणगातब्भंगगातुच्छोलणाईलभामिजप्पमिइंचणं अहं मुंडेजाव पव्व तितेतप्पभिइंचणं अहंसंवाहणजाव गातुच्छोलणाइंनो लभामि, सेणंसंबाहणजाव गातुच्छोलणाई आसाएति जाव अभिलसति सेणं संबाहण जाव गातुच्छोलणाइंआसाएमाणेजाव मणं उच्चावतं नियच्छति विनिघायमावजन्ति चउत्था दुहसेजा ४/ चत्तारि सुहसेजाओ पं० तं०-तत्व खलुइमा पढमा सुहसेजा, से गं मुंडे भवित्ताअगारातो अनगारियं पव्वतिए निग्गंथे पावयणे निस्संकिते निकंखिते निवितिगिच्छिए नो भेदसमावने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहइ पत्तीयइ रोतेति निग्गंध पावयणं सदहमाणे पत्तितमाणे रोएमाणे नो मणं उच्चावतं नियच्छति नो विणिघातमावज्जति पढमा सुहसेज्जा 9, अहावरा दोच्या सुहसेजा, सेणं मुंडेजाव पव्वतिते सतेणं लाभेणं तुस्सति परस्स लाभंनो आसाएति नो पीहेतिणो पत्येइ नो अभिलसति परस्सा लाभमणासाएमाणेजावअनभिलसमाणे नोमणंउछावतंणियच्छति नो विनिघातमावति, दोघा सुहसेजा २, अहावरा तच्चा सुहसेजा-से णं मुंडे जाव पब्वइए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy