SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४७० स्थानाङ्ग सूत्रम् ८/-/७३४ उत्तरदाहिणाओ बाहिराओ दो कण्हरातीतो तंसाओ, सच्चाओऽवि णं अब्भंतरकण्हरातीतो चउरंसाओ१ एतासि णं अट्ठण्हं केण्हरातीणं अट्ट नामधेजा पं० २०-कण्हरातीति वा मेहरातीति वा मघाति वा माघवतीति वा वातफलिहेति वा वातपलिक्खोभेति वा देवपलिहे वा देवपलिक्खोभति वा २ एतासि णं अट्ठण्हं कण्हरातीणं अहसु उवासंतरेसु अट्ठ लोगंतितविमाणा पं० २०-अची अचिमाली वतिरोअणे पभंकरे चंदाभे सूराभे सुपइट्टाभे अग्गिच्चाभे ३ एतेसु णं अट्ठसु लोगंतितविमाणेसु अद्वविधा लोगंतिता देवा पं० (तं०)-- वृ. 'उप्पि' इत्यादि सुगम, नवरं 'उप्पिति उपरि ‘हेर्द्धिति अधस्तातब्रह्मलोकस्य रिष्ठाख्यो यो विमानप्रस्तटस्तस्येतिभावः, आखाटकवत्सम-तुल्यं सर्वासुदिक्षु चतुरनं-चतुष्कोणंयत्संस्थानंआकारस्तेन संस्थिताः आखाटकसमचतुरनसंस्थानसंस्थिताः कृष्णराजयः-कालकपुद्गलपङ्कतस्तयुक्तक्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्था दयेते-'पुरच्छिमे णति पुरस्तात् पूर्वस्यां दिशीत्यर्थः, द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यां तां 'स्पृष्टा' सृष्टवती, एवं सर्वा अपि वाच्याः, तथा पौरस्तत्यापाश्चात्ये द्वे बाह्ये कृष्णराजी षडे-षट्कोटिके औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ त्र्येने सर्वाश्चतोस्रोऽपीत्यर्थोऽभ्यन्तराश्चतुरानः, नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपङ्किततरूपत्वाइतिरुपप्रदर्शने वा विकल्पे मेधराजीवया सामेधराजीति चाभिधीयते कृष्णत्वात् तथा मधा-षष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा माधवती-सप्तमपृथिवी तद्वद्या सा माघवतीति वातपरिघादीनितुतमस्कायसूत्रवद्व्याख्येयानीति। एतासामष्टानां कृष्णराजीनामष्टस्वकाशान्तरेषु-राजीद्वयमध्यलक्षणेष्वष्टौ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञत्यामुच्यन्ते-अभ्यन्तरपूर्वाया उअग्रे अर्धिर्विमानं · मू. (७३५) सारसतमाइचा वण्ही वरुणा य गद्दतोया य। तुसिता अव्वाबाहा अग्गिचा चेव बोद्धव्वा ।। वृ. तत्र सारस्वता देवाः, पूर्वयोः कृष्णराज्योर्मध्ये अर्चिालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचनेविमाने वह्ययः, दक्षिणयोर्मध्ये शुभङ्करे विमाने वरुणाः, अभ्यन्तरपश्चिमायाअग्रेचन्द्राभेगर्दतीयाः,अपरयोर्मध्येसूराभेतुषिताः, अभ्यन्तरोत्तरायाअग्रेअङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेयाः, बहुमध्यभागे रिष्ठाभे विमाने रिष्ठा देवा इति। मू. (७३६) एतेसि णं अट्ठण्हं लोगंतितदेवाणं अजहन्नमनुक्कोसेणं अट्ठ सागरोवमाई ठिती पन्नत्ता ५अट्टधम्पत्थिगातमज्झपतेसा पं० अट्ठ अधम्मस्थिगात० एवं चेव अट्ठ गासस्थिगा० एवं चेव अट्ट जीवमन्झपएसा पं०। वृ. 'अजहन्नुकोसेणं तिजधन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हिजधन्यतः सप्त सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । कृष्णराजयो अ॒र्द्धलोकस्य मध्यभागवृत्तय इति धर्मादीनामपि मध्यभागवृत्तिकस्याप्टकचतुष्टयस्या विष्करणाय सूत्रचतुष्टयं 'अट्ठ धम्मे'त्यादि, स्फुटं, नवरं धर्माधर्माकाशानां मध्यप्रदेशास्ते ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घातेरुचकस्था एव तेअन्यदा त्वष्टावविचला येतेमध्यप्रदेशाः, शेषास्त्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy