SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ स्थान - १०, - || 9 || “नवि अस्थि माणुसाणं तं सोक्कं नविय सव्वदेवचाणं । जं सिद्धाणं सोकं अव्वाबाहं उवगयाणं ।।" इति, निष्क्रमणसुखं चारित्रसुखमुक्तं, ५३३ मू. (९३५) दसविधे उवघाते पं० तं०-उग्गमोवघाते उप्पायणोवघाते जह पंचठाणे, जाव परिहरणोवघाते नाणीवघाते दंसणोवघाते चरित्तोवघाते अचियत्तोवघाते सारक्खणोवघाते दसविधा विसोही पं० तं० - उग्गमविसोही उप्पायणविसोही जाव सारक्खणविसोही । वृ. तच्चानुपहतमनाबाधसुखायेत्यतश्चारित्रस्यैतत्साधनस्य भक्तादेर्ज्ञानादेश्चोपघातनिरूपणसूत्रं, तत्र यदुद्गमेन-आधाकम्र्म्मादिना षोडशविधेनोपहननं-विराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः १, एवमुत्पादनया-धात्र्यादिदोषलक्षणया यः स उत्पादनोपघातः 'जहा पंचट्ठाणे 'त्ति भणनात् तत्सूत्रमिह दृश्यं कियत् ?, अत आह- 'जाव परी' त्यादि, तच्चेदम्- 'एसणोवघाए' एषणया शङ्कित्तादिभेदया यः स एषणोपघातः परिकम्मोवघाए' परिकर्म्म वस्त्रपात्रदिसमारचनं तेनोपघातः स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्म्मोपघातः 'परिहरणोवघाए' परिहरणा अलाक्षणिकस्याकल्पस्य वोपकरणस्याऽऽ सेवा तया यः स परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादत्तः, दर्शनोपधातः शङ्कादिभिः, चारित्रोपघातः समितिभङ्गादिभिः, 'अचियत्तीवधाए 'त्ति अचियत्तम् अप्रीतिकं तेनोपघातो विनयादेः, 'सारक्खणोवधाए 'त्ति संरक्षणेन शरीरादिविषये मूर्च्छा उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूतविशुद्धिनिरूपणाय सूत्रम्, तत्रोद्गमादिविशुद्धिर्भक्तादेर्निवरयता, जावत्तिकरणात् एसणेत्यादि वाच्यमित्यर्थः, तत्र परिकर्म्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेः शास्त्रीययाऽऽ सेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अचियत्तस्य- अप्रीतकस्य विशोधिस्तन्निवर्त्तनादचियत्तविशोधिः, संरक्षणं संयमार्थं उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोद्गमाद्युपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुद्धमानता भणितेति इदानीं चित्तस्यैव विशुद्धिविपक्षभूतमुपध्याद्युपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम् - मू. (९३६) दसविधे संकिलेसे पं० तं०-उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मनसंकिलेसे वतिसंकिलेसे कायसंकिलेसे नाणसंकिले से दंसणसंकिलेसे चरित्तसंकिलेसे। दसविहे असंकिलेसे पं० तं०-उवहि असंकिलेसे जाव चरितअसंकिलेसे । वृ. 'दसे त्यादि, सङ्कलेशः -असमाधिः, उपधीयते - उपष्टभ्यते संयमः संयमशरीरं वा येन सउपधिः- वस्त्रादिस्तद्विषयः सङ्कलेशः उपधिसङ्कलेशः, एवमन्यत्रापि, नवरं 'उवस्सय'त्ति उपाश्रयोवसतिस्तथा कषाया एव कषायैर्वा सङ्क्लेशः कषायसङ्क्लेशः तथा भक्तपानाश्रितः सङ्कलेशो भक्तपानसङ्क्लेशः तथा मनसो मनसि वा सङ्क्लेशो वाचा सङ्क्लेशः कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सकलेशः - अविशुद्दयमानता स ज्ञानसङ्क्लेशः, एवं दर्शनचारित्रयोरपीति एतद्विपक्षोऽसङ्क्लेशस्तमधुनाऽऽह 'दसे त्यादि, कण्ठ्यं । असङ्क्लेशश्च विशिष्टे जीवस्य वीर्यबले For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy