SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२० स्थानाङ्ग सूत्रम् ५/१/४२९ विविधं विशिष्टं वाकुर्वन्ति तदिति, वैकुर्विकमितिवा, आहारए'त्ति तथाविधकार्योत्पत्ती चतुर्दशपूर्वविदा योगबलेनाहियत इत्याहारकं, उक्तंच॥१॥ "कजंमि समुप्पन्ने सुयकेवलिणा विसिट्ठलद्धीए । जं एत्य आहरिजइ भणंति आहारगं तं तु" कार्याणि चामूनि॥१॥ "पाणिदयरिद्धि संदरिसणत्यमत्योवगहणहेउं वा। संसयवोच्छेयत्त्थं गणणं जिनपायमूलम्मि" कार्यसमाप्ती पुनर्मुच्यते याचितोपकरणवदिति, 'तेयए'त्ति तेजसो भावस्तैजसं उष्मादिलिङ्गसिद्धं, उक्तंच॥१॥ "सव्वस्स उम्हसिद्धं रसादिआहारपागजणगंच। तेयगलद्धिनिमित्तं च तेयग होइ नायव्वं " इति • 'कम्मए'त्ति कर्मणो विकारः कार्मणं, सकलशरीरकारणमिति, उक्तंच॥१॥ “कम्मविगारो कम्मणमट्टविहविचित्तकम्मनिप्पन्न । सव्वेसि सरीराणं कारणभूयं मुनेयव्वं " इति औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबाहुल्याचेति । तथा सर्वाण्यपि बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थूराकारधारिणि कलेवराणि-शरीराणि मनुष्यादीनां पञ्चादिवर्णादीन्यवयवभेदेनेति, अक्षिगोलकादिषु तथैवोपलब्धेः, 'दो गंध'त्ति सुरभिदुरभिभेदात्, ‘अट्ठ फास'त्ति कठिनमूदुशीतोष्णगुरुलघुस्निग्धरूक्षभेदादिति, अबादरबोन्दिधराणि तु न नियतवर्णादिव्यपदेशयानि, अपर्याप्तत्वेनावयवविभागाभावादिति, अनन्तरंशरीराणिप्ररूपितानीति शरीरिविशेषगतान् धर्मविशेषान् पंचहिं ठाणेहीत्यादिनाऽऽर्जवसूत्रान्तेन ग्रन्धेन दर्शयति मू.(४३०) पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, तं०-दुआइखं दुविभजं दुपस्सं दुतितिक्खं दुरनुचरं । पंचहिं ठाणेहि मज्झिमगाणं जिणाणं सुगमं भवति, तं०सुआतिक्खं सुविभङ्गं सुपस्सं सुतितिक्खं सुपनुचरं । पंच ठाणाइं समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं निचंवन्निताई निचं कित्तिताइंनिच्छंबुतिताइं निचंपसत्थाई निचमब्मणुनाताई भवंति, तं०-खंती मुत्ती अज्जवे मद्दवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अब्मणुनायाइं भवंति, तं०-सचे संजमे तवे चिताते बंभचेरवासे, पंच ठाणाई समणाणं जाव अब्मणुनायाई भवंति, तं०-उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते, पंच ठाणाइंसमणाणं जाव अब्भुणुनायाई भवंति, तं०-अन्नातचरते अन्नइलायचरे मोनचरे संसहकप्पिते तजातसंसट्ठकप्पिते, पंच ठाणाई जाव अब्भणुनाताई भवंति, तं०-उवनिहिते सुद्धेसणिते संखादत्तिते दिहलाभिते पुट्ठलाभिते, पंच ठाणाइंजाव अब्मणुनाताई भवति, तं०-आयंबिलिते निबियते पुरमहिते परिमिते पिंडवाविते भिन्नपिंडवाविते, पंच ठाणाई० अब्मणुनायाइं भवंति, तं०-अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठाणाइं० अब्मणुनायाइं भवंति, तं०-अरसजीवी विरसजीवी अंतजीवी पंतजीवीलूहजीवी, पंच ठाणाई० भवंति, तं०-ठाणातिते उमडुआसणिएपडिमहाती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy