SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२४ स्थानागसूत्रम् ५/१/४३० ॥२॥ वीरासणं तु सीहासणेव्व जहमुक्कजानुगणिविट्ठो। डंडो लगण्डउवमा आययकुज्जे य दोण्हंपि आयावणा यतिविहा उक्कोसामज्झिमा जहन्नाय। उक्कोसा उ निवन्ना निसन्न मन्झा ठिय जहन्ना तिविहा होइ निवन्ना ओमंथिय पास तइय उत्ताणा" इति -निषण्णापि त्रिविधा॥४॥ “गोदुह उकुडपलियंकमेस तिविहाय मज्झिमा होइ । तइया उहत्यिसोंडगपायसमपाइया चेव" इति इयं च निषण्णादिका त्रिविधाऽप्यातापना स्वस्थाने पुनरप्युत्कृष्टष्टादिभेदा ओमंथियादिभेदेनावगन्तव्या, इह च यद्यपिस्थानातिगत्वादीनामातापनायामन्तर्भावस्तथापिप्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति । (४३१)पंचहि ठाणेहिंसमणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तं०-अगिलाते आयरियवेयावचं करेमाणे १ एवं उवज्झायवेयावच्चं करेमाणे २ थेरवेयावचंकरेमाणे ३ तवस्सिवेयावच्चं करेमाणे ४ गिलाणवेयावच्चं करेमाणे ५। पंचहि ठाणेहिं समणेनिग्गंथे महानिजरे महापज्जवसाणेभवति, तं०-अगिलाते सेहवेयावच्चं करेमाणे १ अगिलाते कुलवेया०२ अगिलाएगणवे०३ अगिलाएसंघवे०४ अगिलाते साहम्मियवेयावचं करेमाणे ५। वृ. (तथा) महानिर्जरो-बृहत्कर्मक्षयकारी महानिर्जरत्वाच महद्-आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानं-अन्तो यस्य स तथा, 'अगिलाए'त्ति अग्लान्या-अखिन्नतया बहुमानेनेत्यर्थः, आचार्यः पञ्चप्रकारः, तद्यथा-प्रव्राजनाचार्यों दिगाचार्यः सूत्रस्य उद्देशनाचार्यः सूत्रस्यसमुद्देशनाचार्योवाचनाचार्यश्चेति, तस्य वैयावृत्त्यं व्यापृतस्य-शुभव्यापारवतो भावःकर्म वा वैयावृत्त्यं-भक्तादिभिर्धर्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्त्यं तत्कुर्वाणोविदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायः-सूत्रदाता स्थविरःस्थिरीकरणात् अथवा जात्या षष्टिवार्षिकः पर्यायेण विंशतिवर्षपर्यायः श्रुतेन समवायधारी तपस्वी-मासपक्षपकादिः ग्लानःअशक्तो व्याध्यादिभिरिति, तथा 'सेह'तिशिक्षकोऽभिनवप्रव्रजितः 'साधर्मिकः' समानधर्मालिङ्गतःप्रवचनतश्चेति, कुलं-चान्द्रादिकं साधुसमुदायविशेषरूपं प्रतीतं, गुणः-कुलसमुदायः सबो-गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति, उक्तं च- . ॥१॥ "आयरियउवज्झाए थेरतवस्सीगिलाणसेहाणं । साहमियकुलगणसंघ संगयं तमिह कायब्वं" इति, मू. (४३२) पंचहिं ठाणेहिं समणे निग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे नातिकमति, तं०-सकिरितट्ठाणंपडिसेवित्ता भवति १ पडिसेवित्तानो आलोएइ २ आलोइत्ता नो पट्टवेति ३ पट्टवेत्ता नोनिविसति/जाई इमाइंधेराणं ठितिपकप्पाइंभवंतिताइंअतियंचियर पडिसेवेति से हंदऽहं पडिसेवामि किंमंधेरा करिस्संति ? ५/पंचहिं ठाणेहिं समणे निग्गंधे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy