SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३४ स्थानाङ्ग सूत्रम् ३/१/१४७ सम्बन्धिभेदानिधेति, तत्र मनसःप्रणिधानमनःप्रणिधानमेवमितरे, तत्रचतुर्विंशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषांतुनास्ति, योगानांसामस्त्येनाभावादित्यत वोक्तम्-एवंपञ्चेदियेत्यादीति । प्रणिधानं हिं शुभाशुभभेदमथ शुभमाह-'तिविहे' इत्यादि सामान्यसूत्र १,विशेषमाश्रित्य तु चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अतएवाह-संजयेत्यादि२, (दुष्ट) प्रणिधानंदुष्प्रणिधानम्-अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति ३ जीवपर्यायाधिकारात् मू. (१४८) तिविहा जोणी पं० २०-सीता उसिणा सीओसिणा, एवं एगिदियाणं विंगलिदियाणं तेउकाइवजाणं संमुच्छिमपंचिंदियतिरिक्खजोणियाण संमुच्छिममणुस्साण य । तिविहाजोणी पं०२०-सचित्ता अचित्तामीसिया, एवंएगिदियाणविगलिंदियाणंसंमुच्छिमपंचिंदियतिरिक्खजोणियाणं सं मुच्छिममणुस्साण य। तिविधा जोणी पं० तं०-संवुडा वियडा संवुडवियडा।तिविहाजोणी पं०२०-कुम्मुन्नया संखावत्ता वंसीपत्तिया, कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं, कुमुन्नयाते णं जोणीए तिविहा उत्तमपुरिसा गब्भंवक्क मंति, तं०-अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ताजोणी इत्थीरयणस्स, संखावत्ताएणंजोणीए बहवेजीवाय पोग्गलाय वक्क मंति विउक्क मंति चयंति उववनंति नो चेव णं निफ्फजंति, वंसीपत्तिता णंजोणी पिहज्जणस्स, बंसीपत्तिताए णं जोणीए बहवे पिहजणे गम्भं वक्कमंति वृ. 'तिविहेत्यादिना गब्मं वक्ष्मंती'त्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह-, तत्र युवन्तितैजसकार्मणशरीररवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः-जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, एवं तियथा सामान्यतस्त्रिविधातथा चतुर्विंशतिदण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानां, तेजसामुष्णयोनित्वात्, पञ्चेन्द्रियतिर्यक्पदे मनुष्यपदे च सम्मूर्छनजानां त्रिविधा, शेषाणां त्वन्यथेति, यत आह॥१॥ “सीओसिणजोणीया सब्बे देवा य गब्भवती। __उसिणा य तेउकाए दुह निरए तिविह सेसाणं" इति ॥ अन्यथा योनित्रैविध्यमाह-'तिविहे'त्यादि कण्ठ्यं, नवरंदण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषां त्वन्यथा, यत उक्तम्॥१॥ “अच्चित्ताखलु जोणी नेरइयाणं तहेव देवाणं । मीसाय गब्भवसही तिविहा जोणी य सेसाणं " इति, पुनरन्यथा तामाह-'तिविहे'त्यादि, संवृता-सकटा घटिकालयवत् विवृता-विपरीता संवतविवृता तूभयरूपेति, एतद्विभागोऽयं॥१॥ “एगिंदियनेरइया संवुडजोणी हवंति देवा य । विगलिंदियाण विगडा संवुडवियडा य गमंमि त्ति" 'कुम्मुन्नये' त्यादि कण्ठ्यं, नवरं कूर्मः-कच्छपः तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावा यस्यां सा शङ्कावर्ता, वंश्या-वंशजाल्याः पत्रकमिव यासा वंशीपत्रिका, 'गब्मं वक्कमंति'त्ति गर्ने उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति, 'बहवे इत्यादि, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy