SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ - स्थानाम सूत्रम् ३/३/१८७ तभाव उपाध्यायता तया, तथा गणः-साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी-गणाचार्यस्तद्मावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समितिसङ्गता औत्सर्गिकगुण-युक्तत्वेनोचिता आचार्यादितयाअनुज्ञासमनुज्ञा, तथाहि-अनुयोगाचार्यस्यौत्सर्गिकगुणाः। ॥१॥ "तम्हा वयसंपना कालोचियगहियसयलसुत्तत्या। अनुजोगाणुण्णाए जोगा भणिया जिणिंदेर्हि ॥२॥ इहपर मोसावाओ पवयणखिंसाय होइ लोयंमि। सेसाणवि गुणहाणी तित्युच्छेओय भावेणं" -इति, गणाचार्योऽप्यौत्सर्गिक एवं॥१॥ "सुत्तत्थे निम्माओ पियदढधम्मोऽनुवत्तणाकुसलो। जाईकुलसंपन्नो गंभीरो लद्धिमंतोय ॥२॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागीय। एवंविहो उ भणिओ गणसामी जिणवरिंदेर्हि " अथैवंविधगुणाभावेअनुज्ञायाअप्यभावात्कथमन्यासमनुज्ञा भविष्यतीति?,अत्रोच्यते, उक्तगुणाना मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात् सम्भवत्येवासी, कथमन्यथाऽभिधीयते॥१॥ "जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नचा। हीलंति मिच्छं पडिवजमाणा, करेंति आसायण ते गुरुणं ।" इति, अतः केषाञ्चित्गुणानामभावेऽप्यनुज्ञासमग्रगुणभावेतुसमनुज्ञेतिस्थितम्, अथवा स्वस्य मनोज्ञाः-समानसामाचारीकतयाअभिरुचिताः स्वमनोज्ञाः सह वा मनोज्ञैर्ज्ञानादिभिरिति समनोज्ञाः-एकसाम्भोगिकाः साधवः, कथंत्रिविधाइत्याह-आचार्यतयेत्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवश्रिताः, त्रिस्थानकाधिकारादिति । एवं उवसंपयत्ति, 'एव'मित्याचार्यत्वादिभिस्त्रिधासमनुज्ञावत् । उपसंपत्तिरूपसंपत्-ज्ञानाद्यर्थभवदीयोऽहमित्यभ्युपगमः, तथाहिकश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरणविस्मृतसन्धानार्थतथाचारित्रविशेषभूताय वैयाकृत्यायक्षपणायवासन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च. ॥१॥ “उवसंपया यतिविहा नाणे तहदसणे चरिते य। दसणनाणेतिविहा दुविहाय चरित्तअट्ठाए" इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, एवं विजहण'त्ति एव'मित्याचार्यत्वादिभेदेन त्रिधैव विहानं-परित्यागः, तच्च आचायदिः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्यक्षपणार्थमाचार्यान्तरोपसम्पत्त्या भवतीति, आहच-"नियगच्छादनंमिउसीयणदोसाइणा होइ"त्ति, अथवा आचार्योज्ञानाद्यर्थमुपसम्पन्नयतितमर्थमननुतिष्ठन्तंसिद्धप्रयोजनं वापरित्यजति यत् साऽऽचार्यविहानिः उक्तंच॥१॥ "उवसंपन्नो जं कारणं तु तं कारण अपूरितो। अहवासमाणियंमी सारणया वा विसग्गोवा" इति, एवमुपाध्यायगणिनोरपीति ॥ इयमनन्तरं विशिष्ट साधुकायचेधा त्रिस्थानकेऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy