SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २३१ स्थानं-४, - उद्देशकः -२ वृ. 'चत्तारिपुरिसे' त्यादि कण्ठ्यं, नवरं कृशः-तनुशरीरः पूर्वपश्चादपि कृश एव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः कृशः शरीरादिभिरेवं दोऽपि विपर्ययादिति, पूर्वसूत्राविशेषाश्रितमेव द्वितीयं सूत्रं, तत्र कृशोभावतः,शेषसुगम।कृशस्यैव चतुर्भङ्गयाज्ञानोत्पादमाह 'चत्तारि'त्यादि व्यक्तं, किन्तु कृशशरीस्यविचित्रतपसाभावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानञ्चदर्शनञ्चज्ञानदर्शन ज्ञानेन वा सहदर्शनंज्ञानदर्शनंछामस्थिकं कैवलिकंवातत्समुत्पद्यते, नवशरीरस्य, तस्य हिउपचितत्वेन बहुमोहतयातथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य ढशरीरस्यैव ज्ञानदर्शनमुत्पद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य हेढस्य वा तदुत्पद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापिशुभपरिणामभवात्कृशत्वध्ढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञानः। ज्ञानदर्शनयोरुत्पादः उक्तोऽधुना तद्वयाघात उच्यते, तत्र मू. (३०३) चउहि ठाणेहिं निग्गंथाणवा निग्गंधीण वा अस्सिं समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामेविनसमुप्पजेजा, तं०-अभिक्खणं अभिक्खणमिथिकह भत्तकहं देसकहं रायकहं कहेता भवति, विवेगेण विउस्सग्गेणंनोसम्ममप्पाणंभाविता भवति र पुब्बरतावरत्तकालसमयसि नो धम्मजागरितं जागरतिता भवति ३, फासुयस्स एसणिजस्स उछस्स सामुदानियस्स नो सम्म गवेसिता भवति ४, __इचेतेहिं चउहिं ठाणेहिं निग्गंथाण वानिग्गंथीण वाजाव नो समुष्पज्जेज्जा । चउहि ठाणेहि निग्गंथाण वा निग्गंथीण वा अतिसेसे नाणदंसणे समुप्पजिउकामे समुप्पओञ्जा, तं०-इत्यीकहं भतकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति, पुबरतावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति, फासुयस्स एसणिजस्स उंछस्स सामुदानियस्स सम्मं गवेसिया भवति, इच्छेएहिं चउहि ठाणेहिं निग्गंधाण वा निग्गंथीण वा जाव समुप्पशेजा। पृ. 'चउही'त्यादि सूत्रं स्फुटं, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पद्यत इत्याह, 'अस्मिन्नितिअस्मिन्प्रत्यक्ष इवानन्तरप्रत्यासन्नेसमये अइसेसे'त्तिशेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थो द्रष्टव्यः, ज्ञानादेरभिलाशाभावात, कथयितेति शीलार्थिकस्तृन्तेन द्वितीयान विरुद्धेति, विवेकेने ति अशुद्धादित्यागेन विउस्सग्गेणंतिकायव्युत्सर्गेणपूर्वरात्रश्च-रात्रेः पूर्वोभागोअपररात्रश्च-रात्रेरपरो भागः तावेव कालः स एव समयः- अवसरो जागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थो, यथा॥१॥ "किं कय किं वा सेसं किं करणिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा" इति, (अथवा)- "को मम कालो ? किमेयस्स उचियं? असारा विसया नियमगामिणो विरसावसाणा भीसणो मधु " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy