SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ९७ स्थानं-२,- उद्देशकः -४ अयनाति वा ६, संवच्छरातिवाजुगातिवा७, वाससयाति वा वाससहस्साइ वा ८, वाससतसहस्साइ वा वासकोडीइ वा ९, पुव्वंगाति वा पुवाति वा १०, तुडियंगाति वातुडियाति वा ११, अड्डुंगाति वा अडडातिवा१२, अववंगाति वा अववाति वा १३, हूहूअंगाति वा हूहूयाति वा १४, उप्पलंगाति वा उप्पलातिया १५, पउमंगाइ वा पउमाति वा १६, नलिणंगातिवाणलिणाति वा १७, अच्छनिकुंरंगातिवाअच्छनिउराति वा १८, अउअंगाति वाअउआतिवा १९, नउअंगातिवानउआतिवा२०, पउतंगातिवा पउतातिवा२१, चलितंगाति वाचूलितातिवा२२, सीसपहेलियंगातिवासीसपहेलियातिवा२३, पलिओवमातिवसागरोवमाति वा २४, उस्सप्पिणीति वाओसप्पिणीति वाजीवाति या अजीवाति या पवुनति २५, गामाति वा नगराति वा निगमाति वा रायहाणीति वा खेडाति वा कब्बडाति वा मडंबाति वा दोणमुहाति वा पट्टणाति वा आगराति वा आसमाति वा संबाहाति वा संनिवेसाइ वा धोसाइ वा आरामाइ वा उज्जाणाति वा वनाति वा वनसंडाति वा वावीइ वा पुक्खरणीति वा सराति वा सरपंतीति वा अगडातिवातलागाति वा दहाति वा नदीति वा पुढवीति वा उदहीति वा वातखंधातिवाउवासंतराति वा बलताति वा बिग्गहातिवादीवाति वा समुद्दाइव वेलाति वा वेतितातिवादारातिवातोरणाति वा नेरतिताति वा नेरतितावासाति वा जाव वेमाणियाइ वा वेमाणियावासाति वा कप्पाति वा कप्पविमाणावासाति वा वासाति वा वासधरपव्वताति वा कूडाति वा कूडगाराति वा विजयाति वा रायहाणीइ वा जीवाति वा अजीवाति वा पचति ४७ छाताति वा आतवाति वा दोसिणाति वा अंधगाराति वा ओमाणाति वा उम्माणाति वा अतिताणगिहाति वा उजाणगिहाति वा अवलिंबाति वा सनिष्पवातातिवाजीवातियाअजीवाति या पवुच्चइ। दो रासी पं० तं-जीवरासी चेव अजीवरासी चेव ७.एषांचानन्तरसूत्रेणायमभिसम्बन्धः-पूर्वत्र जीवविशेषणामच्चत्वलक्षणोधर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिस्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषा कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिमेदाधुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् बहुवचनमित्याह___ 'समायाइ वा इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ग्यातसमयसमुदयात्मिकाआवलिका क्षुल्लकभवग्रहणकालस्यषट्पञ्चाशद्वत्तरद्विशततमभागभूता इति, तत्र समयाइतिवा आवलिका इतिवा यत्कालवस्तु तदविगानेनजीवा इतिच,जीवपर्यायत्वात, पर्यायपाविणोश्च कथञ्चिदभेदात्, तथाअजीवानां-पुद्गलादीनांपर्यायत्वादजीवाइतिच, चकारी समुच्चयार्थी, दीर्घताचप्राकृतत्वात्,प्रोच्यते-अभिधीयत इति,नजीवादिव्यतिरेकिणः समयादयः, तथाहि-जीवाजीवानांसादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदासमयादयः साचतद्धर्मोधर्मश्च धर्मिणो नात्यन्तं भेदवान्, अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात् तदन्येभ्योऽपि तस्य भेदाविशेषाद्, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy