SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६४ स्थानाङ्ग सूत्रम् ३/३/१९५ आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्हं मासाणं संखित्तविपुल-तेयलेस्से भवइ "त्ति ११, 'तेमासिय' मित्यादि, भिक्षुप्रतिमाः साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तराः सप्ततिः सप्तरात्रिन्दिवप्रमाणाः प्रत्येक एका अहोरात्रिकी एका एकरात्रिकीति, उक्तं च"मासाई सत्तंता ७ पढमा बिताइय ३ सत्त राइदिणा १० । अहराइ ११ एगराई १२ भिक्खूपडिमाण बारसगं ॥ ति, --अयमत्र भावार्थ: 11911 11911 ॥२॥ ॥३॥ ॥४॥ ॥५॥ ॥६॥ तथा चागमः - "पढमसत्तराइंदियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे"त्यादि, 11911 "पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ।" गच्छे चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना । नवमस्स तइयवत्थू होइ जहन्नो सुयाभिगमो ॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव नकप्पी । सण अभिग्गहीया भत्तं च अलेवडं तस्स ॥ गच्छा विनिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा पाणस्सवि एग जा मासं ॥ पच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त । नवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए ॥ ॥२॥ ॥३॥ ॥४॥ "उत्ताणगपासल्ली नेसज्जी वावि ठाण ठाइत्ता । अह उवसग्गे घोरे दिव्वाई सहइ अविकंपो । दोच्चा वि एरिसि चिय बहिया गामादियाण नवरं तु । उक्कुडुलगंडसाई डंडायतिउव्व ठाइत्ता । तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाएज व अंबखुजो य ॥ एमेव अहोराई छ भत्तं अपाणगं नवरं । गामनगराण बहिया वग्धारियापाणिए ठाणं ।। एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ । ईसिं पारगए अनिमिसणयणेगदिट्ठीउ ।। साह दोत्रि पाए बग्घारियपाणिठायई ठाणं । घारिलंबियभुओ सेस दसासुं जहा भणियं ॥ ॥५॥ ॥६॥ इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्य आश्रितस्य 'दत्तिः ' सकृत्प्रक्षेपलक्षणेति १२, एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्मादः - चित्तविभ्रमो रोगः- कुठादिरातङ्कः-शूलविशुचिकादिः सद्योघाती, स च स चेति रोगातङ्कं 'पाउणेजे' तिप्राप्नुयात् 'धर्म्मात् ' श्रुतचारित्रलक्षणात् Jain Education International For Private & Personal Use Only www.jainelibrary.org तत्तो अ अडमी खलु हवइ इहं पढमसत्तराद्वंदी । तीए चउत्थएवं अपाणएणं अह विसेसो ॥
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy