SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ३०५ स्थानं-४, - उद्देशकः-४ म. (३९४) चउबिहे संधे पं० त० - समणा समणीओ सावगा सावियाओ। वृ.चतुर्विधकर्मस्वरूपंसङ्गएव वेत्तीति सङ्घसूत्रं, सचसर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रं, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सयो-गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्त्त इति समनसस्तथा समान-स्वजनपरजनादिषु तुल्यं मनो येषां ते समनसः, उक्तश्च॥॥ “तो समणो जइ सुमणो मावेण य जइ न होइपावमणो । सयणेय जणे यसमो समो य मानावमानेसुं।" अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्तन्त इति समणाः, आह च. ॥१॥ "नत्थिय सि कोइवेसो पिओ व सव्वेसु चेवजीवेसु । ___ एएण होइ समणो एसो अन्नोऽविपज्जाओ ॥" इति, प्राकृततयासर्वत्रसमणत्ति, एवंसमणीओ, तथा श्रृण्वन्ति जिनवचनमितिश्रावकाः, उक्तञ्च॥१॥ "अवाप्तदृष्टयादिविशुद्धसम्पत्, परं समाचारमनुप्रभातम् । श्रृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः ।।" इति, अथवा श्रान्तिपचन्तितत्त्वार्थश्रद्धानं निष्ठाननयन्तीतिश्राः, तथावपन्ति-गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति कास्ततः कर्मधारये श्रावका इति भवति, यदाह - ॥॥ "श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु बपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापितं श्रावकमाहुरजसा ।।" इति, एवं श्राविका अपीति, मू. (३९५) चउब्विहाबुद्धीपं० २०-उप्पत्तिता वेणतिताकम्मियापारिणामिया, चउविधा मई पं० तं० - उग्गहमती ईहामती अवायमई धारणामती, अथवा चउब्विहा मती पं० २०आंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा सागरोदगसमाणा। वृ.तथा उत्पत्तिरेव प्रयोजनं यस्याःसाऔत्पत्तिकी, ननुक्षयोपशमः कारणमस्याः, सत्यं, किन्तुसखल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारणइतिनविवक्ष्यते, नचान्यच्छास्त्रकर्माम्यासादिकमपेक्षत इति, अपिच-बुद्धध्ध्युत्पादत्पूर्व स्वयमष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकीति, यदाह॥७॥ “पुब्वमदिट्ठमसुयमवेइयतक्खणविसुद्धागहियत्या। अव्वाहयफलजोगा बुद्धी उप्पत्तियानाम ।।" इति, नटपुत्ररोहकादीनामिवेति,तथ विनयो-गुरुशुश्रूषासकारणमस्यास्तप्रधानावावैनयिकी, अपिच-कार्यभरनिस्तरणसमर्थाधर्मार्थकामशास्त्राणांगृहीतसूत्रार्थसारालोकद्वयफलवतीचेयमिति, यदाह॥9॥ "भरनित्थरणसमत्था तिवग्गसुत्तत्यगहिअपेयाला । उमओ लोगफलवती विनयसमुत्था हवइ बुद्धि॥त्ति, 3120 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy