SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ स्थानं ६,. ____३८५ यदालोचनामिथ्यादुष्कृताभ्यां, विवेकाहं यत्परिष्ठापिते आधाकर्मादौ शुध्धति, व्युत्साह यत्कायचेष्टानिरोधतः, तपोऽहं यनिर्विकृतिकादिना तपसेति। प्रायश्चित्तस्य च मनुष्या एववोढारइतिमनुष्याधिकारवत् 'छविहामणुस्सा' इत्यादिसूत्रादरभ्य आ लोकस्थितसूत्रात् प्रकरणमाह - मू. (५३३) छव्विहा मणुस्सगा पं० तं० - जंबूदीवगा घायइसंडदीवपुरच्छिमद्धग। घायइसंडदीवपचत्थिमद्धगा पुक्खरवरदीवड्पुरस्थिमद्धगा पुक्खरवरदीवडपञ्चत्थिमद्धगा अंतरदीवगा, अहवाछविहामणुस्सा पं० तं०-संमुच्छिममणुस्स ३-कम्मभूमग १ अकम्मभूमग २ अंतरदीवग ३ गब्भवक्कंतिअमणुस्सा ३ - कम्मभूमिगा १ अकम्पभूमिगा २ अंतरदीवगा३। वृ.गतार्थं चैतत्, नवरं 'अहवाछविहे'त्यत्र सम्पूर्छनजमनुष्यास्त्रिविधाः कर्मभूमिजादिभेदेन, तथ गर्भव्युत्क्रातिकास्त्रिधा तथैवेति षोढा। मू. (५३४) छव्विहा इडीमंता मणुस्सा पं० तं० - अरहंता चक्कवट्टी बलदेवा वसुदेवा चारणा विज्ञाहरा । छविह अणिड्डीमंता मणुस्सां पं०२० - हेमवंतगा हेरनवंतगा हरिवंसगा रम्पगवंसगा कुरुवासिणो अंतरदीवगा। वृ. 'चारण'त्तिजङ्घाचारणा विद्याचारणाश्च, विद्याधरा-वैतात्यादिवासिनः । मू. (५३५) छव्विह ओसप्पिणी पं० तं० - सुसमसुसमा जाय दूसमदूसमा, छविह ओसप्पिणी पं० तं० - दुस्समदुस्समा जाव सुसमसुसमा। मू. (५३६) जंबुद्दीवे २ भरहेरवएसुवासेसु तीताए उस्सप्पिणीते सुसमसुसमाते समाए मणुया छच्च धणुसहस्साइं उद्दमुचत्तेणं हुत्था, छच्च अध्धवपलिओवमाई परमाउं पालयित्या १, जंबुद्दीवे २ भरहेरवतेसु वासेसु इमीसे ओसप्पिणीते सुसमसुसमाते समाए एवं चेव २, जंबू० भरहेरवते आगमेस्साते उस्सप्पिणीते सुसमसुसमातेसमाए एवं चेव जाव छच्च अद्धपलिओवमाई परमाउं पालतिस्संति ३, जंबुद्दीवे २ देवकुरुउत्तरकुरासु मणुया छधणुस्सहस्साइं उडं उच्चत्तेणं पं० छच्च अद्धपलिओवमाइं परमाउं पालेति४, एवं धायइसंडदीवपुरच्छिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवडपचच्छिमद्धे चत्तारि आलावगा। वृ. 'छच्चधणुसहस्साइंति त्रीन् कोशानित्यर्थः, 'छच्च अद्धपलिओवमाईति त्रीणि पल्योपमानीत्यर्थः। मू. (५३७) छविहे संघयणे पं० त० - वतिरोसभनारातसंघयणे उसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलितासंघयणे छेवठ्ठसंघयणे। घृ.संहनन-अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेयः शक्तिविशेष इत्यन्ये, तत्रव्रज-कीलिका ' ऋषभः-परिवेष्टनपट्टः नाराचः-उभयतेमकटबन्धः, यत्र द्वयोरस्थ्नोरुभयतोमर्कटबन्धेनबद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रितयभेदि कीलिकाकारं वज्रनामकमस्थि भवति तद्वऋषभनाराचं प्रथम, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयं, यत्र तूभयोमर्कटबन्ध एवतन्नाराचंतृतीयं, यत्रत्वेकतोमर्कटबन्धो द्वितीयपार्वे कीलिक तदर्द्धनारचं चतुर्थं, कीलिकाविद्धास्थिद्वयसञ्चितंकीलिकाख्यंपञ्चमं, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामात सेवामागतमिति सेवार्तषष्ठं, -शक्तिविशेषपक्षे त्वेवंविधदावदिरिव ईढत्वं संहननमिति, इह गाथे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy