________________
३८६
स्थानाङ्ग सूत्रम् ६/-/५३६
॥१॥ "वजरिसभनारायं पढमं बीयंच रिसभनारायं ।
नाराय अद्धनाराया कीलिया तहय छेवढं ॥ ॥२॥ रिसहो य होइ पट्टो वजं पुण खीलियं वियाणाहि ।
भओ मक्कडबंध नारायंतं वियाणाहि॥" मू. (५३८) छविहे संठाणे पं० २०-समचउरंसे णग्गोहपरिमंडले सती खुजे वामणे हुंड
वृ. संस्थानं-शरीराकृतिरवयवरचनात्मिका, तत्र समाःशरीरलक्षणोक्तप्रमाणा विसंवादिन्यश्चतम्रोऽनयोयस्यतत्समचतुरस्र, अश्रिस्त्विहचतुर्दिग्विभागोपलक्षिताःशरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमाणास्तुतुल्यं समचतुरनं, तथा न्यग्रोधवत्परिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तन-भागेपुनर्न तथा तथेदमपिनाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग्अधस्तु हीनाधिकप्रमाणमिति, तथा सादी'तिआदिरिहोत्सेधाख्योनाभेरदश्तनो देहभागो गृह्यते तेनादिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्तते यत्तत् सादि, सर्वमेवहिशरीरमविशष्टेनादिना सह वर्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलंपरिपूर्णोत्सेधमित्यर्थः, 'खु 'त्ति अधस्तनकायमडभं, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तद् यत्र शरीरलक्षणोक्तप्रमाणव्यभिचारियत्पुनः शेषतद्याथोक्तप्रमाणंतत्कुब्जमिति, 'बामण'त्तिमडहकोष्ठ यत्रहिपाणिपादशिरोग्रीवंयथोक्तप्रमाणोपेतं यत्पुनः शेषंकोष्ठतन्मडभं न्यूनाधिकप्रमाणंतद्वामनं, 'हुंडे'त्ति सर्वत्रासंस्थितं, यस्य हि प्रायेणैकोऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थित हुंडमिति, उक्तंच॥१॥ "तुल्लं १ वित्थरबहुलं २ उस्सेहबहुलं च ३ मडहकोई च४।
__ हेट्टिल्लकायमडहं ५ सव्वस्थासंठियं हुंडं" इति, इह गाथायां सूत्रोक्तक्रमापेक्षयचा चतुर्थपञ्चमयोव्यत्ययो दृश्यत इति ।
मू. (५३९) छठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसैसाए अनानुगामियत्ताते भवंति, तं०-परिताते परिताले सुते तवे लाभ पूतासकारे, छठ्ठाणा अत्तवतो हिताते जाव आनुगामियत्ताते भवंति, तं०-परिताते परिताले जाव पूतासक्कारे।
पृ. 'अणत्तवओ'त्ति अकषायो ह्यात्मा आत्मा भवतिस्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान् सकवाच इत्यर्थः, तत्व 'अहिताय' अपथ्याय 'अशुभाय' पापाय असुखाय वा-दुःखाय अक्षमाय असङगतत्वायअक्षान्त्यौवा अनिःश्रेयसाय' अकल्याणाय 'अननुगामिकत्वाय' अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, 'पर्यायो' जन्मकालः प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यं, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायो मानहेतुरेवेति, तत्रजन्मपर्यायो महानहिताय, यथा बाहुबलिनः, एवमन्येपियथासम्भवंवाच्याः, नवरं परियाले'त्तिपरिवारः शिष्यादिः श्रुतं' पूर्वगतादि, उक्तंच॥१॥ "जह जह बहुस्सुओ संमओय सीसगणसंपरिवुडो ।
अविणिच्छिओय समए तह तह सिद्धंतपडिणीओ" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org