SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ४/२/३०१ मू. (३०१) चत्तारि विकहातो पं०, तं०- इत्थिकहा भत्तकहा देसकहा रायकहा, इत्थिकहा चउब्विहा पं० तं० इत्थीणं जाइकहा इत्यीणं कुलकहा इत्थीणं रूवकहा इत्थीणं नेवत्थकहा, भत्तकहा चउव्विहा पं० तं० भत्तस्स आवावकहा भत्तस्स निव्वावकहा भत्तस्स आरंभकहा भत्तस्स निट्ठाणकहा, देसकहा चउव्विहा पं० तं० देसविहिकहा देसविकप्पकहा देसच्छंदकहा देसनेवत्थकहा, रायकहा चउव्विहा पं० तं०- रन्नो अतिताणकहा रनो निजाणकहा रन्नो बलवाहणकहा रनो कोसकोट्ठागारहका, चउव्विहा धम्मकहा पं० तं०-अक्खेवणी विक्खेवणी संवेयणी निव्वेगणी, अक्खेवणी कहा चउव्विहा पं० तं० - आयार अक्खेवणीववहार अक्खेवणी पत्रत्ति अक्खेवणी दिट्टिवात अक्खेवणी, विक्खेवणी कहा चउव्विहा पं० तं० - ससमयं कहेइ, ससमयं कहित्ता परसमयं कहेइ १, परसमयं कहेत्ता ससमयं ठावतित्ता भवति २, सम्मावातं कहेइ सम्मावातं कहेत्ता मिच्छावातं कहेइ ३ मिच्छावातं कहेत्ता सम्मावातं ठावतित्ता भवति ४, २२८ संवेगणी कथा चउब्विहा पं० तं० इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीसंवेगणी, निव्येगणीकहा चउब्विहा पं० तं० इहलोगे दुचित्रा कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति १, इहलोगे दुचित्र कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति २, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति ३, परलोगे दुच्चिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति ४, इहलोगे सुचित्रा कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति १, इहलोगे सुचिन्ना कम्मा परलोगे सुहफविवागसंजुत्ता भवंति २ एवं चउभंगो ४ । वृ. सुगमम्, नवरं, विरुद्धा संयमबाधकत्वेन कथा-वचनपद्धतिर्विकथा, ततः स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य भोजनस्य, देशस्य जनपदस्य, राज्ञोनृपस्येति, ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वाकथेति जातिकथा, यथा 119 11 'धिग्ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दितः' इति, - एवं उग्रादिकुलोत्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथा'अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्य विशन्त्यग्रनी, याः प्रेमरहिता अपि ' इति, 119 11 तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, यथा 'चन्द्रवक्रत्रा सरोजाक्षी, सद्गीः पीनघनस्तनी । 119 11 ॥१॥ किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा ? ” इति, तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथा'धिग्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यवनं न यूनां चक्षुर्मोदाय भवति सदा" इति, - स्त्रीकथायां चैते दोषाः - For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy