SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४१६ स्थानाङ्ग सूत्रम् ७/-/५९३ 'इच्चेएहिंति इतिहेतोरेतेषु चतुर्घजीवनिकायेषु मिथ्यात्वपूर्वो दण्डो-हिंसा मिथ्यादण्डस्तं प्रवर्तयति, तद्रूपानभिज्ञः संस्तान हिनस्ति निद्भुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७ । मिथ्यादण्डं प्रवर्तयतीत्युक्तं, दण्डश्च जीवेषु भवतीति, योनिसङ्ग्रहतो जीवानाह मू. (५९४) सत्तविधे जोणिसंगधे पं० त० - अंडजा पोतजी जराउजा रसजा संसत्तगा संमुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता पं० तं० - अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगताते वा जाव उब्भियत्ताते वा गच्छेजा पोत्तगा सत्तगतिता सत्तागतित्ता, एवं चेव सत्तण्हवि गतिरागती भाणियब्बा, जाव उब्भियत्ति।। वृ. 'सत्तविहे' इत्यादि, योनिभिः-उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहयोनिसङ्ग्रहः, स चसप्तधा, योनिभेदात्सप्तधाजीवा इत्यर्थः,अण्डजाः-पक्षिमत्स्यसपदियः, पोतं-वस्त्रंतद्वज्जाताः पोतादिव वा बोहित्थाजाताः, अजरायुवेष्टिता इत्यर्थः, पोतजाः-हस्तिवल्गुलीप्रभृतयः, जरायोगर्भवेष्टने जाताः उद्वेष्टिता इत्यर्थो जरायुजाः-मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजाः, संस्वेदाज्जाताःसंस्वेदजाः-यूकादयः, सम्मूर्छन निर्वृत्ताः सम्मूर्छिमाः-कृम्यादयः, उद्भिदोभूमिभेदाज्जाता उद्भिज्जाः-खञ्जनकादयः। अथाण्डजादीनामेवगत्यागतिप्रतिपादनाय 'अंडये त्यादि सूत्रसप्तकं, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः सप्तभ्य एवाण्डजादियोनिभ्य आगतिः-उत्पत्तिर्येषां तेसप्तागतयः, 'एवंचेव'त्तियथाऽण्डजानांसप्तविधेगत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या 'जाव उब्भिय'त्ति सप्तमसूत्रं यावदिति, शेषं सुगमं॥ मू. (५९५) आयरियउवज्झायस्सणंगणंसि सत्त संगहठाणा पं० २०-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति, एवं जधा पंच्चट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आयरियउवम्झाए गणंसि अनुप्पन्नाइं उवगरणाई सम्मं उप्पाइत्ता भवति, आयरियउवज्झाए गणसि पुन्बुप्पुनाई उवकरणाई सम्म सारक्खेत्ता संगोवित्ता भवति नो असम्मं सारक्खेत्ता संगोवित्ता भवइ । आयरियउवज्झायस्सणं गणसि सत्त असंगहठाणा पं०तं० - आयरियउवज्झाए गणसि आणं वा धारणं वा नो सम्म पउंजित्ता भवति, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति। वृ. पूर्वं योनिसङ्ग्रह उक्त इति सङ्ग्रहप्रस्तवात्सङ्ग्रहस्थानसूत्रम् - 'आयरिए'त्यादि आचा-र्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा 'गणे' गच्छे सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि' हेतवः सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणे आज्ञां वा-विधिविषयमादेशं धारणां वा-निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तभ्रंश एवेति प्रतीतं, एतः॥१॥ “जहि नस्थि सारणा वारणा य पडिचोयणा च गच्छंमि। सो उ अगच्छो गच्छो मोत्तव्यो संजमत्थीहि ॥” इति, एवं जहां पंचठाणे'त्ति तच्चेदं - 'आयरियउवज्झाएणंगणंसिअहाराइणियाए कितिकम्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy