SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रम् १/-६ लोकालोकयोश्च विभागकरणं धर्मास्तिकायोऽतस्तत्स्वरूपमाहमू. (७) एगे धम्मे। वृ.एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्तेऽपिद्रव्यार्थतया तस्यैकत्वात, जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां प्रदेशानां सातात्मकत्त्वात्कायोऽस्तिकाय इति॥ धर्मस्यापि विपक्षस्वरूपमाह.. मू. (८) एगे अधम्मे। वृ. “एगे अधम्मे' एको द्रव्यत एव न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानां गत्युपष्टम्भकारअयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननुधर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः?, प्रमाणादितिब्रूमः, तच्चेदम्इह गतिः स्थितिश्च सकललोकप्रसिद्धं कार्य, कार्यंच परिणाम्यपेक्षाकारणायत्तात्मा लाभं वर्तते, घटादिकार्येषुतथादर्शनात्, तथाचमृत्पिण्डभावेऽपिदिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण नघटो भवतियदि स्यात् मृत्पिण्डमात्रादेवस्यात्नच भवति, गतिस्थिती अपिजीवपुद्गलाख्यपरिणामिकारणभावेऽपिनापेक्षाकारणमन्तरेण भवितुर्महतः श्यतेचतद्भावोऽतस्तत्सत्तागम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गततिापरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं, - तथा स्थितिपरिणाम परिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च-गतिस्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्य-शुषिरममावो वेति, किञ्च-अलोकाभ्युपगमे सतिधम्मधिमाभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखबन्धादिसंव्यवहारो न स्यादिति, उक्तश्च॥१॥ "तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोऽलोगोत्ति को भेओ? ॥२॥ लोगाविभागाभावे पडिघाताभावओऽनवत्थाओ। संववहाराभावो संबंधाभावओ होज्जा" इति । आत्मा च लोकवृत्तिर्धाधम्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह मू. (९) एगे बंधे वृ. 'एगे बंधे' बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान पुद्गलान् आदत्ते यत् सबन्ध इति भावः, सच प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्यसतःपुनर्बन्धाभावाद्वाएको बन्धइति, अथवाद्रव्यतो बन्धो निगडादिभिर्भावतः कर्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्मणोः संयोगऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयं, तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म अथ पूर्व कर्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy