SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/२/७९ सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति १६, एवमेते आदितोऽष्टादश दण्डकाः । प्राग्वैमानिकाश्चरमाचरमत्वेनोक्ताःतेचावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य प्रकारद्वयमाह मू. (८०) दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ तं०-समोहतेणं चेव अप्पाणेणं आया अहेलोगंजाणइपासइ असमोहतेण चेव अप्पाणेणं आया अहेलोगंजाणइ पासइ,आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ एवं तिरियलोगं २ उड्डलोगं३ केवलकप्पलोग४।दोहिं ठाणेहिं आया अधोलोगजाणइ पासइ तं०-विउवितेणचेव अप्पाणेणं आता अधोलोगं जाणइ पासइ अविउवितेणं चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ आहोधि विउब्बियाविउवितेणंचेवअप्पाणेणं आता अधोलोगंजाणइ(पासइ) १, एवं तिरियलोगं० दोहिं ठाणेहिं आया सद्दाइं सुणेइ, तं०-देसेणवि आया सद्दाइं सुणेइ सव्वेणवि आया सद्दाइंसुणेति, एवं रूवाइं पासइ, गंधाइं अग्घाति, रसाइं आसादेति, फासाइं पडिसंवेदेति ५ / दोहिं ठाणेहिं आया ओभासइ, तं०-देसेणवि आया ओभासइ सब्वेणवि आया ओभासति, एवं पभासति विकुव्वति परियारेति भासं भासति आहारेति परिणामेति वेदेति निजरेति ९। दोहिं ठाणेहिं देवे सद्दाइं सुणेइ, तं०-देसेणवि देवे सदाइंसुणेति सव्वेणवि देवे सद्दाई सुणेइ, जाव निजरेति १४ । मरुया देवा दुविहा० पं० २०-एगसरीरे चैव बिसरीरे चेव, एवं किन्नरा किंपुरिसा गंधव्वा नागकुमारा सुवनकुमारा अग्गिकुमारा वायुकुमारा ८, देवा दुविहा पं० २०-एगसरीरे चेव बिसरीरे चेव । वृ. 'दोही'त्यादि सूत्रचतुष्टयं, द्वाभ्यां स्थानाभ्यां' प्रकाराभ्यामात्मगताभ्यामात्मा-दीवोऽधोलोकं जानात्यवधिज्ञानेन पश्यत्यवधिदर्शनेन 'समवहतेन' वैक्रियसमुद्घातगतेनात्मनास्वभावेन, समुद्घातान्तरगतेन वा, असमवहतेन त्वन्यथेति, एतदेवव्याख्याति-'आहोही'त्यादि यप्रकारोऽ- वधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, परमावधेर्वाऽधोवय॑वधिर्यस्य सोऽधोऽ- वधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवह- तेनेति, ‘एव'मित्यादि, ‘एव'मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं तिर्यग्लोकादयऽतीपि, सुगमानी च तिर्यग्लोकोर्ध्वलोककेवलकल्पसूत्राणि, नवरं केवलः-परिपूर्णः स चासौ स्वकार्यसामर्थ्यात कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं 'लोकं' चतुर्दशरज्वात्मकमिति।। वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याघोलोकादिज्ञाने प्रकारद्वयमाह-'दोही'त्यादि सूत्र चमुष्टयं कण्ठ्यम्, नवरं विउविएणं' ति कृतवैक्रियशरीरेणेति ज्ञानाधिकार एवेदपरमाह- 'दोही त्यादिपञ्चसूत्री, द्वाभ्यां स्थानाभ्यां' प्रकाराभ्यां 'देसेणवि'त्ति देशेन च श्रृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतोऽ-भिधानलब्धियुक्तः स सर्वैरिन्द्रियैःश्रृणोतीति सर्वेणेतिव्यपदिश्यते, 'एव मिति यथा शब्दान् देशसर्वाभ्यां एवं रूपादीनपि, नवरं जिह्वादेशस्य प्रसुत्यानोपघाताद्देशेनास्वादयतीत्यवसेयमिति । शब्दश्रवणादयो जीवपरिणमा उक्ताः, तत्प्रस्तावात् तत्परिणामान्तराण्याह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy