SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ स्थानं - ९, ४९३ मू. (८३८) समणेणं भगवता महावीरेणं समणाणं निग्गंथाणं नवकोडिपरिसुद्धे भिक्खे पं० तं०-णनहणइन हणावइ हणंतंनाणुजाणइन पतति न पतावेति पतंतं नाणुजाणति न किणति न कितावेति किणंतं नाणुजाणति। वृ. 'समणेण'मित्यादि, नवभिः कोटिभिः-विभागैः परिशुद्धं-निर्दोषं नवकोटिपरिशुद्धं भिक्षाणां समूहो भैक्षं प्रज्ञप्तं, तद्यथा-न हन्ति साधुः स्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना घ्नन्तं न-नैव अनुजानाति अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'अप्रतिषिद्धमनुमत'मिति वचनात् हननप्रसङ्गजननाच्चेति, आह च॥१॥ “कामं सयं न कुव्वइ जाणतो पुण तहवि तग्गाही। ____वड्डेइ तप्पसंगंअगिण्हमाणो उ वारेइ ॥” इति तथा हतं-पिष्टं सत् गोधूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयं, शेषं प्राग्वत्, सुगमंच, इह चाद्याः षट् कोट्योऽविशोधिकोट्यामवतरन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिनो विशोधिकोट्यामिति, उक्तंच॥१॥ “सा नवहा दुह कीरइ उग्गमकोडी विसोहिकोडी य। __ छसु पढमा ओयरई कीयतियंमी विसोही उ ।।" इति नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निर्वाणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणस्से' त्यादि सूत्रनवकमाह- मू. (८३९) ईसाणस्स णं देविंदस्स देवरन्नो वरुणस्स महारनो नव अग्गमहिसीओ पं० मू. (८४०) ईसाणस्सणं देविंदस्स देवरन्नो अग्गमहिसीणं नव पलिओवमाइंठिती पं०, ईसाणे कप्पे उक्कोसेणं देवीणं नव पलिओवमाइंठिती पं० । वृ. 'सुगमंचेदम्, नवरं 'नव पलिओवमाईति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च - ॥॥ “सपरिग्गहेयराणं सोहंमीसाण पलिय १ साहीयं २ । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ।।" इति मू. (८४१) नव देवनिकाया पं० (तं०)मू. (८४२) सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य। तसिया अव्वाबाहा अग्गिचा चेव रिद्वाय ॥" मू. (८४३) अव्वाबाहाणं देवाणं नव देवा नव देवसया पं० एवं अग्गिन्चावि, एवं रिहावि दृ. 'सारस्सय' गाहा सारस्वताः १ आदित्या २ वह्नयः ३ वरुणा ४ गईतोयाः ५ तुषिता ६ अव्याभादा ७ आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठास्तु कृष्णराजिमध्यभागवर्तिनि रिष्ठाभविमानप्रस्तटे परिवसन्तीति ।। मू. (८४४) नव गेवेञ्जविमाणपत्थडा पं- तं०-हेटिमहेडिमगेविजविमाणपत्थडे हेट्ठिममज्झिमगेविजविमाणपत्थडे हेहिमउवरिमगेविजविमाणपत्थडे मज्झिमहेट्ठिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मन्झिमउवरिम गेविजविमाणपत्थडे उपरिमहेट्टिमगेवे० उवरिममज्झिम० उवरिमरगेविजविमाणपत्थडे, एतेसिणं नवन्हं गेविनविमाणपत्थडाणं नव नामाधिजा पं० (तं०) -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy