SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६६ स्थानाङ्ग सूत्रम् २/१/७६ आसेवनशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्यां निवेशयितुं ४ संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५, सुष्ठु आ-मर्यादया अधीयत इति स्वाध्यायः - अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुद्देष्टुं योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधानिवेदयितुमिति ९, प्रतिक्रमितुं प्रतिक्रमणं कर्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुं, आह च- “सचरित्तपच्छयावो निंद"त्ति ११, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च- 'गरहाऽवि तहाजातीयमेव नवरं परप्पयासणए "त्ति १२, विउट्टित्तए 'त्ति व्यतिवर्त्तयितुं वित्रयितुं विकुयितुं वा अतिचारानुबन्धं विच्छेदयितुमित्यर्थः १३, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति १४, अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुम्अभ्युपगन्तुमिति १५, 'यथार्हम्' अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं उक्तं च ॥१॥ "पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण । पाएण वाविचित्तं विसोहए तेण पच्छित्तं" (ति), तपः- कर्म-निर्विकृतिकादिकं प्रतिपत्तुम् - अभ्युपगन्तुमिति १६, सप्तदशं सूत्रं साक्षादेवाह'दो दिसे त्यादि, पश्चिमैवमङ्गलपरिहार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना - तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः 'जूसण' त्ति जोषणा - सेवा तया तल्लक्षणधर्मेणेत्यर्थः 'जूसियाण'न्ति सेवितानां तद्युक्तानामित्यर्थः, तया वा 'झोषितानां' क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषां पादपवदुपगतानाम् - अचेष्टतया स्थितानामनशनविशेषं प्रतिपन्नानामित्यर्थः, ‘कालं’ मरणकालमनवकाङ्क्षतां तत्रानुत्सुकानां विहंतु स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्त्र व्याख्यातं, तत्सुगमत्वादिति ॥ स्थान - २ - उद्देशक:- १ - समाप्तः -: स्थान - २, उद्देशकः २ : वृ. इहानन्तरोद्देशके जीवाजीवधर्माद्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते इत्यनेन सम्बन्धेन आयातस्यास्योद्देशकस्येदमादिसूत्रम् मू. (७७) जे देवा उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा, तेसिणं देवाणं सता समितं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेदणं वेदेति अत्रत्थगतावि एगतिया वेअणं वेदेति, नेरइयाणं सता समियं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेति, जाव पंचेदियतिरिक्खजोणियाणं मणुस्साणं सता समितं जे पावे कम्मे कज्जति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेयणं वेयंति, मणुस्सवज्जा सेसा एक्क गमा ॥ वृ. 'जे देवे' त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः - प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy