SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५४६ स्थानाङ्ग सूत्रम् १० /-/ ९६० तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या चशब्दः पूर्ववत्, इहोक्तम् ॥ १ ॥ "आपुच्छणा उ कजे गुरुणो तस्संमयस्स वा नियमा । एवं खुतयं सेयं जायइ सइ निजराहेऊ ॥” इति तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्वं निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति, यदाह 119 11 "पडिपुच्छणा उ कजे पुव्वनिउत्तस्स करणकालम्मि । कञ्जन्तरादिहेउं निद्दिट्ठा समयकेऊहिं ।" इति ॥१॥ - तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचि"पुच्वगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा नेयेह विसेसविसयत्ति ।।" तथा निमन्त्रणा - अगृहीतेनैवाशनादिना भवदर्थमहशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि 119 11 "सज्झाया उव्वाओ गुरुकिच्चे सेस असंतंमि । तं पुच्छिऊण की सेसाण निमंतणं कुज्जा ॥” इति तथा 'उवसंपय'त्ति उपसंपत् - इतो भवदीयोऽहमित्यभ्युपगमः, साच ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादि - शास्त्रविषया, चारित्रोपसम्पञ्च्च वैयावृत्त्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं हि“उवसंपया य वितिहा नाणे तह दंसणे चरिते य । दंसणनाणे तिविहा दुविहा य चरित अट्ठाए ॥ वत्तणसंघणगह्ने सुत्तत्थोभयगया उ एसत्ति । वे यावच्चे खमणैकाले पुण आवकहियत्ति ।।' इति, 119 11 ॥२॥ 'काले 'त्ति उपक्रमणकाले आवश्यकोषोद्घातनिर्युक्त्यभिहिते सामाचारी दशविधा भवति मू. (९६१) समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ताणं पडिबुद्धे तंजहा एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे १, एगं चणं महं सुक्किलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे २, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे ३, एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे ४, एवं चणं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे ५, एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे ६, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिनं सुमिणे पासित्ता णं पडिबुद्धे ७, एगं च णं महं दिनयरं तेयसा जलंतं सुमिणे पासित्ता णं पडिबुद्धे ८, एगं च मं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्तां णं पडिबुद्धे ९, एगं चणं महं मंदरे पव्वते मंदरचूलियातो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy