________________
२०४
स्थानाङ्गसूत्रम् ४/१/२६१
मू. (२६१) चत्तारि झाणा पं० २० -अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे,
अट्टे झाणे चउबिहे पं० तं०-अमणुन्नसंपओगसंपउत्तेतस्स विप्पओगसतिसमण्णागते यावि भवति १, मणुनसंपओगसंपउत्ते तस्स अविप्पओगसतिसमन्नागते यावि भवति २ आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिमन्नागए यावि भवति ३, परिजुसितकामभोगसंपओगसंपउत्तेतस्स अविप्पओगसतिसमन्नागते याविभवइ४, अट्टस्सणं झाणस्स चत्तारि लखणा पं०, तं० - कंदणता सोतणता तिप्पणता परिदेवणता।
रोद्दे झाणे चउविहे पं० तं० - हिंसाणुबंधि मोसाणुबंधि तेनानुबंधि सारक्खणानुबंधि, रुदस्स णं झाणस्स चत्तारिलक्खणा पं०, तं० - ओसन्नदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे
धम्मे झाणे चउविहे चउप्पडोयारे पं० २० -आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० २० - आणारुई निसग्गरुई सुत्तरुई ओगाढरुती, धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० - वायणा पडिपुच्छणा परियट्टणा अनुप्पेहा, धम्मस्सं णं झाणस्स चत्तारि अनुप्पेहाओ पं० तं० - एगाणुप्पेहा अनिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा,
सुक्के झाणे चउब्बिहे चउप्पडोआरे पं० - पुत्तवितक्केसवियारी १, एगत्तवितक्के अवियारी २, सुहुमकिरिते अनियट्टी ३, समुच्छिन्नकिरिएअप्पडिवाती४, सुक्कस्सणंझाणसंचत्तारिलक्खणा पं० तं-०-अव्वहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पं०तं०. खंती मुत्ती मद्दवे अजवे, सुक्कस्सणं झाणस्स चतारिअणुप्पेहाओ पं० तं० -अनंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा।
वृ. सुगमंचैतन्नवरं-ध्यातयो ध्यानानि, अन्तर्मुहूर्तमात्रं कालं चित्तस्थिरतालक्षणानि, ॥9॥ (उक्तं च -)"अंतोमुहुत्तमितितं चित्तावत्थाणमेगवत्थुम्मि।
छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥” इति, तत्र ऋतं-दुःखंतस्य निमित्तं तत्र वाभवंऋतेवा-पीडिते भवमार्तध्यान-ढोऽध्यवसायः हिंसाद्यतिक्रौर्यानुगतं रौद्रंश्रुतचरणधदिनपेतंधर्म्यशोधयत्यष्टप्रकारकर्ममलंशुचंवा क्लमयतीति शुक्लं, 'चउविहे'त्तिचतस्रो विधा-भेदा यस्य तत्तथा,
अमनोज्ञस्य-अनिष्टस्य, असमणुन्नस्सत्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो या सम्प्रयोगः-सम्बन्धस्तेन सम्प्रयुक्तः-सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तोअस्वमनोज्ञसम्प्रयुक्तोवाय इतिगम्यते तस्ये तिअमनोज्ञशब्दादेविप्रयोगायविप्रयोगार्थं स्मृतिः-चिन्तातांसमन्वागतः-समनुप्राप्तो भवतियःप्राणीसोऽभेदोपचारादातमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे-प्रकमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिः-चिन्तनंतस्याः समन्वागतंसमागमनं समन्वाहारोविप्रयोगस्मृतिसमन्वागतं, चापीति तथैव, भवति आर्त्तध्यानमिति प्रकमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि तस्येति अमनोज्ञशब्दादेविप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति, उक्तंच-"आर्तममनोज्ञानां सम्प्रयोगेतद्विप्रयोगाय स्मृतिसमन्वाहारः" इति प्रथममेवमुत्तरत्रापि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org