SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३७३ स्थानं-५, - उद्देशकः -३ मू. (५०१) विसमं पवालिणो परिणमन्ति अणुदूसु देति पुप्फफलं । वासंन सम्म वासति तमाहुं संबच्छरं कम्म। वृ. 'विसमं गाहा, विषमं-वैषम्येण प्रवालं-पल्लवाङ्कुरस्तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति-प्रवालवत्तालक्षणयाअवस्थयाजायन्ते, अथवा प्रवालिनो-वृक्षपरिणमन्तिअङ्कुरो दाद्यवस्थां यान्ति, तथाअनृतुषु-अस्वकालं ददति-प्रयच्छन्तिपुष्पफलं, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूताः माधादिषु पुष्पादि यच्छन्तीति, तथा वर्ष-वृष्टिं मेघो न सम्यग्वतियत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरंकार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ। मू. (५०२) पुढविदगाणं तु रसंपुष्फफलाणं तु देइ आदिचो। अप्पेणवि वासेण सम्म निप्फजए सस्सं४ वृ. 'पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रसंमाधुर्यस्निग्धतालक्षणं पुष्पफलानाच ददात्यादित्यः तथास्वभावत्वात्, तथाविधोदकाभावेऽपीति भावः, अत एवाल्पेनापि वर्षे ण सम्यक्-यथाभिमतं निष्पद्यते सस्यं-शाल्यादिधान्यं स लक्षणत आदित्यसंवत्सर उच्यत इति शेष इति । मू. (५०३) आदिचतेयतविता खणलवदिवसा उऊ परिणमंति। पूरिति रेणुथलताइतमाहु अभिवहितं जाण ॥ वृ. 'आइच्च'गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात्क्षणादयस्तप्ता इति मन्तव्यं, तत्र क्षणो-मुहूर्तः लवः-एकोनपञ्चाशदुच्छासप्रमाणो दिवसः-अहोरात्रः ऋतु:मासद्वयप्रमाणः परिणमन्ति' अतिक्रामन्तियत्रेति गम्यते, यश्चपूरयति वायूखातरेणुभिः स्थलानिभूमिप्रदेश- विशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवर्द्धितं 'जाण'त्ति त्वमपि शिष्य ! तं तथैव जानीहिति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण प्रायो लिखितमिति । अनन्तरंसंवत्सर उक्तः,सच कालः, कालात्ययेच शरीरिणांशरीरान्निर्गमो भवतीत्यतस्तन्मार्ग निरुपयन्नाह मू. (१०४)पंचविधेजीवस्स निजाणमग्गेपं० तं०-पातेहिं ऊरुहिं उरेणं सिरेणं सव्वंगेहिं, पाएहिं निजाणमाणे निरयंगामी भवति, ऊरूहि निजाणमाणे तिरियगामी भवति, उरेणंनिजायमाणे मनुयगामी भवति, सिरेणं णिजायमाणे देवगामी भवति, सव्वेहिं निजायमाणे सिद्धिगतिपञ्जवसाणे पन्नत्ते। वृ. 'पंचविहे'त्यादि व्यक्तं, किन्तु निर्याण-मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गो निर्याणमार्गः-पादादिकः, तत्र पाएहितिपादाभ्यांमार्गभूताभ्यांकरणताऽऽपन्नाभ्यांजीवः शरीरानिर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो 'निरयगामि त्तिप्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं-संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसानःप्रज्ञप्त इति । निर्याणंचायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह मू. (५०५) पंचविहे छेयणे पं० तं०-उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy