SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ स्थानं-५, - उद्देशकः-१ ३३१ पुनरसहमानस्य किंमन्नेत्तिमन्ये इति निपातो वितार्थः 'कजईत्तिसम्पद्यते, इह विनिश्चयमाह _ 'एगंतसो त्ति एकान्तेन सर्वथा पापं कर्म-असातादि क्रियते' संपद्यत इति चतुर्थं, तथा अयंतावत्पापं बध्नातिममचेदंसहतो निर्जरा क्रियतइतिपञ्चम, 'इच्चेएही त्यादि निगमनमिति, शेषं सुगमं । छद्मस्थविपर्ययः केवलीति तत्सूत्रं, तत्र च क्षिप्तचित्तः-पुत्रशोकादिना नष्टचित्तः, हप्तचित्तः-पुत्रजन्मादिना दर्पवञ्चित्त उन्मत्त एवेति, मांच सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तभानुसारित्वात् प्राय इतरेषां, यदाह॥१॥ “जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं। आयरियंमि जयंति तयनुचरा केण सीएजा?" इति, 'इच्चेएही त्याद्यत्रापिनिगमनं, शेषं सुगममिति।छद्मस्थकेवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह मू. (४४४) पंच हेऊ५० तं०-हेउं नजाणति हेउंन पासति हेउनबुज्झतिहेउं नाभिगच्छति हेउं अन्नाणमरणं मरति १ पंच हेऊपं० तं०-हेउणा न जाणति जाव हेउणा अनाणमरणं मरति ५, २, पंच हेऊपं० तं०-हेउं जाणइजाव हेउंछउमत्थमरणं मरइ ३, पंच हेऊ पं० त०-हेउणा जाणइ जाव हेउणा छउमत्यमरणं मरइ, पंच अहेऊ पं० तं०-अहेउन याणति जाव अहेउंछउमत्थमरणं मरति ५, पंच अहेऊ पं० तं०-अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति ६, अहेऊ पं-तं०-अहेउंजाणतिजाव अहेउं केवलिमरणंमरति७, पंच अहेऊपं०२०-अहेउणा न जाणति जाव अहेउणा केवलिमरणं मरति ८, केवलिस्स णं पंच अनुत्तरा पं० तं०-अनुत्तरे नाणे अनुत्तरे दसणे अनुत्तरे चरिते अनुत्तरे तवे अनुत्तरे वीरिते ९।। वृ. 'पंच हेऊ' इत्यादि सूत्रनवकं, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह यः छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतु-लिङ्गं धूमादिकं जानाति स हेतुरेवोच्यते, एवं यः पश्यति २ श्रद्धत्ते ३ प्राप्नोति चेति ४, तदेव हेतुचतुष्टयं मिथ्याष्टिमाश्रित्य कुत्साद्वारेणाह-हेतुं न जानाति-न सम्यग्विशेषतो गृह्णाति, नञः कुत्सार्थवादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यतः, न बुद्धते-न श्रद्धत्ते, बोधेः श्रद्धान-पर्यायत्वात्, तथा न समभिगच्छति-भवनिस्तणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम्-अध्यवसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्याष्टित्वेना-ज्ञातहेतुतद्गम्यभावस्य मरणं तन्मियते-करोति यश्चैवंविधः सोऽपिहेतुरेवेति पञ्चमोहेतुर्विधित एवोक्त इति ११ तथा पंच हेतवस्तत्र यो हेतुना-धूमादिनाऽनुमेयमर्थं जानाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेव कुत्साद्वारेण मिथ्याष्टिमाश्रित्य हेतुचतुष्टयमाह-हेतुना न जानात्यनुमेयं, नञः कुत्सार्थत्वा- देवासम्यगवगच्छतीत्यर्थः एवं न पश्यतीत्यादि, तथा हेतुना-मरणकारणेन योऽज्ञानमरणं म्रियते स हेतुरेवेति पञ्चमो हेतुरिति (२) तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्यग्जानाति स हेतुरेवेत्ये- वमन्येऽपि, नवरं हेतु-हेतुमत् छदास्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिम-रणमिति, एवं तृतीयान्तसूत्रमपि ३ । इह सूत्रद्वयेऽपि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy