SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्थान-१, - उद्देशकः - इति, तीर्थकराःसन्तोये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत्तेषां ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् ४, तथा स्वयम्-आत्मना वुद्धाः-तत्त्वं ज्ञातवन्तः स्वयम्वुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ५, तथा प्रतीत्यैकं किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ६,स्वयम्बुद्धप्रत्येकबुद्धानांच बोध्युपधिशअरुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्वुद्धानां बाह्यनिमित्तमन्तरेणैव वोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वार्दानामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिदिशविधः, तद्यथा - ॥१॥ पत्तं १ पत्ताबंधो २ पायठवणं ३ च पायकेसरिया ४। ___ पडलाइ ५ रयत्ताणं च ६ गोच्छओ ७ पायनिज्जोगो ।' तिन्नेव य पच्छागा १० रयहरणं, ११ चेव होइ मुहपोत्ति १२ ।।" त्ति, प्रत्येकवुद्धानांतुनवविधः प्रावरणवर्ज इति, स्वयम्बुद्धानांपूर्वाधीते श्रुते अनियमः प्रत्येकवुद्धानांतुनियमतेः भवत्येव, लिङ्गप्रतिपत्तिःस्वयम्बुद्धा नामाचार्यसन्निधावपि भवति प्रत्येकबुद्धानां तुदेवताप्रयच्छतीति।बुद्धवोधिताः-आचार्यादिबोधिताः सन्तोये सिद्धास्ते बुद्धबोधितसिद्धास्तेषां ७, एतेषामेव स्त्रीलिङ्गसिद्धानां ८ पुंल्लिङ्गसिद्धानां ९ नपुंसकलिङ्गिसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११ अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां १२ गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां १३ एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां १४अनेकसिद्धानामेकसमये द्व्यादीनां अष्टशतान्तानां सिद्धानामेका वर्गणेति १५ । तत्रानेकसमयसिद्धानां प्ररूपणा गाधा॥१॥ 'बत्तीसा अडयाला सठ्ठी बावत्तरी व बोद्धव्वा । चुलसीई छनउई दुरहिय अट्टोत्तर सयं च ॥" एतद्विवरणं-यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौ समयान्यावत् द्वात्रिंशत् सिध्यन्ति,ततऊर्ध्वमवश्यमेवान्तरं भवतीति, यदा पुनस्त्रयस्त्रिंशदारभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिद्धयन्ति तदा निरन्तरं सप्त समयान् यावत् सिद्धयन्ति, ततोऽवश्यमेवान्तरं भवतीति, एवं यदा एकोनपञ्चाशतमादि कृत्वा यावत् षष्टिरेकसमयेन सिद्धयन्ति तदा निरन्तरं षट् समयान् सिद्धयन्ति, तदुपरि अन्तरं समयादिर्भवति, एवमत्यत्रापि योज्यम्, यावत् अष्टशतमेकसमयेन यदा सिद्धयति तदाऽवश्यमेव समयाद्यन्तरं भवतीति । अन्ये तु व्याचक्षते-अष्टौ समयान्यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽटचत्वारिंशत, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टो गाथार्थोऽयं भावनीयः वत्तीसेत्यादि। ___ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकत्वमुक्तमिदानी परम्परसिद्धानामुच्यते, तत्र 'अपढमसमयसिद्धाण' मित्यादित्रयोदशसूत्री, नप्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्त्तिनः तेषामेवं 'जाव' त्तिकरणाद् 'दुसमयसिद्धाणंतिचउपचछसत्तट्टनवदससंखेज्जासंखेनसमयसिद्धाण'मिति दृश्य, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषांवर्गणा, क्वचित् ‘पढमसमयसिद्धाणंति पाठः, तत्र अनन्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy