________________
स्थानं-२, - उद्देशकः -४
१०९ ॥१॥ "मतिसुयनाणावरणं दसणमोहं च तदुवधाईणि ।
तफड्डगाइं दुविहाई देसव्वोवधाईणि ॥ ॥२॥ सव्येसु सव्वघाइसुहएसु देसोवघाइयाणं च ।
भागेहिं मुच्छमाणो समए समण अनंतेहिं ।। ॥३॥
पढम लहइ नगारं एकेकंवन्नमेवमन्नपि । कमसो विसुज्झमाणो लहइ समत्तं नमोचरं ।।" इति, तथा दर्शनं-सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीयं, उकतंच॥१॥ "दंसणसीले जीवेदंसणधार्य करेइजंकम्भ ।
तंपडिहारसमाणंदसणावरणं भवे जीवे ।।" इति, “एवं चेव'त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्शनावरणीयम्, सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावनातुपूर्ववदिति, तथा वेद्यते-अनुभूयतइति वेदनीयं, सात-सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात्, इतरद्-एतद्विपरीतम्, आह च॥७॥
"महुलित्तनिसियकरवालधार जीहाएँ जारिसं लिहणं। तारिसयं वेयणियं सुहदुहउप्पायगंमुणह ।।" ति,
-- मोहयतीति मोहनीयं, तथाहि - ॥१॥ “जह मजपाणमूढो लोए पुरिसो परव्वसो होइ।
तह मोहेणविमूढो जीवो उ परव्वसो होइ।" इति, दर्शनंमोहयतीतिदर्शनमोहनीयं-मिथ्यात्वमिश्रसम्यक्त्वभेदं, चारित्रं-सामायिकादिमोहयति यत्कषाय १६ नोकषाय ९ भेदं तत्तथा, एति च याति चेत्यायुः एतद्रूपंच ॥॥ "दुक्खं न देइ आउंनविय सुहं देइ चउसुवि गईसुं।
दुक्खसुहाणाहारं धरेइ देहट्ठियै जीयं ।।" इति अद्धायुः-कायस्थितिरूपं, भावनातुप्राग्वत्, भवायुभवस्थितिरिति, विचित्रपर्यायर्नमयतिपरिणमयति यजीवंतत्राम, एतत्स्वरूपंच - ॥२॥ 'जेह चित्तयरो निउणो अनेगरूवाईकुणइ रूवाईं।
सोहणमसोहणाइं चोक्खमचोक्खेहिं वण्णेहिं ।। ॥३॥ तह नामंपिहु कम्मं अनेगरूवाई कुणइ जीवस्स।
सोहणमसोहणाइंइट्ठानिट्ठाई लोयस्स ॥ इति, शुभं-तीर्थकरादिअशुभम्-अनादेयत्वादीति, पूज्योऽयमित्यादिव्यपदेशपांगां वाचंबायत इति गोत्रं, स्वरूपं चास्येदम् --
“जह कुंभारो भंडाईकुणई पुजेयराईलोयस्स ।
इय गोयं कुणइ जियं लोए पुजेयरावत्यं ।।" इति, उच्चैर्गोपूज्यत्वनिबन्धनमितरत्तद्विपरीतं,जीवंचार्थसाधनंचान्तराएति-पततीत्यन्तरायम्, इदं चैवं॥१॥ "जह राया दाणाइंन कुणई भंडारिए विकूलंमि।
एवंजेणंजीवो कम्मत अंतरायति ।।"
॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org