SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ स्थानं - ५, - उद्देशक: - ३ ३७९ ज्ञानं तत्त्वानां परिच्छेदो दर्शनं तेषामेव श्रद्धानं चारित्रं सदनुष्ठानं व्युद्ग्रहोमिथ्याभिनिवेशस्तस्य तस्माद्वा परेषं । विमोचनं व्युद्ग्रह विमोचनं तदर्थाय तदर्थतया वा, 'अहत्थे' त्ति यथास्थानू-यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान्-जीवादीन् यथार्थान् वा यथाद्रव्यान् भावान्-पर्यायान् ज्ञास्यामीतिकृत्वा इतिहेतोः शिक्षत इति । यथावस्थिताश्च भावा उद्धर्वलोके सौधर्म्मादय इति तद्विषयं सूत्रत्रयं तथाऽधोलोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशतिसूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह मू. (५१२) सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पं० - किण्हा जाब सुकिला, १, सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचजोयणसयाई उड्डुं उच्चत्तेणं पन्नत्ता २, बंभलोगलंततेसु णं कप्पे देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंचरयणी उहूं उच्चत्तेणं पं० ३ । नेरइया णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधति वा बंधिस्संति वा तं० - किण्हा जाव सुकिले तित्ते जाव मधुरे, एवं जाव वेमाणिता २४/४ वृ. सर्वाण्येतानि सुगमानि, नवरं 'बंधिसु' त्ति शरीरादितयेति । मू. (५१३) जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं गंगा महानदी पंच महानदी ओसम्प्पेति, तं० - जउणा सरऊ आदी कोसी मही १ । जंबूमंदरस्स दाहिणेणं सिंधुमहानदी पंच महानदीओ सम्पत्ति तं० सतहू विभासा वितत्था एरावती चंद्रभागा २ जंबूमंदरस्स उत्तरेणं रत्तामहानई पंच महानईओ सम्पति, तं० - किण्हा महाकिण्हा नीला महानीला महातीरा ३, जंबूमंदरस्स उत्तरेणं रत्तावती महानई पंच महानईओ समप्पेति, तं० - इंदा इंदसेना सुसेना वारिसेना महाभोया ४ । वृ. 'दक्षिणेने 'ति भरते 'भरते 'समप्येति' त्ति समाप्नुवन्ति, 'उत्तरेणेति ऐरवत इति । पूर्वतरसूत्रे भरतवक्तव्यतोक्तेति । - मू. (५१४) पंच तित्थगरा कुमारवासमज्झे वसित्ता मुंडा जाव पव्वतिता, तं० वासुपुजे मल्ली अरिट्ठनेमी पासे वीरे । वृ. प्रस्तावात्तदुत्पन्नतीर्थकरसूत्रं सुगमं, नवरं कुमाराणामराजभावेन वासः कुमारवासः तं 'अज्झावसित्त' त्ति अध्युष्येति । मू. (५१५) चमरचंचाए रायहाणीए पंच सभा पं० तं० - सभा सुधम्मा उववातसभा अभिसेयसभा अलंकारितसभा ववसातसभा, एगमेगे णं इंदट्ठाणे णं पंच सभाओ पं० तं० - सभा सुहम्मा जाव ववसातसभा । वृ. तथा भरतादिक्षेत्रप्रस्तावात् क्षेत्रभूतचमरचञ्चादिवक्तव्यताभिधायि सूत्रद्वयं चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्वासुरकुमारराजस्येति, सुधर्म्मा सभा यस्यां शय्या, उपपातसभा चस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलङ्क्रियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं तत्त्वनिश्चयं करोति, एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । मू. (५१६) पंच नक्खत्ता पंचतारा पं० - धणिट्ठा रोहिणी पुव्वसू हत्थो विसाहा । वृ. देवनिवासाधिकारान्नक्षत्रसूत्रं नक्षत्रादिदेवरूपता च सत्त्वानां कर्म्मपुद्गलचयादेरिति चयादिसूत्रषट्कं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy