SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३९० ॥ १ ॥ 119 11 119 11 प्रज्ञप्ता, तद्यथा मू. (५५२) स्थानाङ्ग सूत्रम् ६/-/५५० “विषयव्याकुलचित्तो हिमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तरा ॥” - कषायाः क्रोधादयस्तेषामप्येवं प्रमादता"चित्तरनमसङ्किलष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥" - इति, द्यूत प्रतीतं तदपि प्रमाद एव, यतः-" द्यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्षं नामापि च विनश्यति ॥” तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्रपात्राद्युपकरणानामशनपानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकर्णार्थं कालविशेषस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्म्मजागरिकादिरूपा, यथा || 9 || “किं कय किं वा सेसं किं करणिज्जं तवं च न करेमि ? | पुव्वावरत्तकाले जागरओ भावपडिलेहणा ||" इति तत्र प्रत्युपेक्षणायां प्रमादः शैथिल्यमाज्ञाऽतिक्रमो वा प्रत्युपेक्षणाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षितः, तस्यापि सामाचारीगत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति । अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह मू. (५५१) छव्विधा पमायपडिलेहणा पं० (तं०) - वृ. 'छव्विहे 'त्यादि, षड्विधा षड्भेदा प्रमादेन उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा आरभडा संमद्दा वज्जेयव्या य मोसली ततिता । पप्फोडणा चउत्थी वक्खित्ता वेतिया छुट्टी ।। वृ. 'आरभड' गाहा, आरभटा- वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवग्रहणं सा आरभटा, सा च वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धीयमिति, सम्मर्द्धा - यत्र वस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामोवोपविश्य प्रत्युपेक्षते सा सम्मर्द्देति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूर्ध्वमधो वा घट्टनरूपा 'तइय'त्ति तृतीया प्रमादप्रत्युपेक्षणेति क्वचिद् 'अट्ठाणवणा य'त्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः स्थापनं-निक्षेपोऽस्थानस्थापना, प्रस्फोटना-प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, 'विक्खित्त' त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यत् अथवा वस्त्राञ्चलादीनां यदूर्ध्वक्षेपणं सा विक्षिप्तोच्यते ५, 'वेइय'त्ति वेदिका पञ्चप्रकारा, तत्र ऊर्द्धवेदिका यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते 9 अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्ती नीत्वा ३, द्विधावेदिका बाह्योरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एक जानु बाह्योरन्तरे कृत्वेति ५ षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः, इह गाथे For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy