________________
५४
स्थानाङ्ग सूत्रम् २/१/६४ आरंभे चेव परिग्गहे चेव १, दो ठाणाई अपरियादित्ताआया नो केवलं बोधि बुझेजातं-आरंभे चैव परिग्गहे चेव २, दोठाणाइंअपरियाइताआयानो केवलं मुंडे भवित्ता आगाराओअनगारियं पब्वइज्जातं-आरंभे चेव परिग्गहे चेव ३,
एवं नो केवलं बंभचेरवासमावसेजा ४, नो केवलेणं संजमेणं संजमेजा ५, नो केवलेणं संवरेणं संवरेजा ६, नो केवलमाभिनिबोहियनाणं उप्पाडेजा ७, एवं सुयनाणं ८ ओहिनाणं ९ मनपजवनाणं १० केवलनाणं ११४
वृ.'वेस्थाने द्वेवस्तुनी 'अपरियाणित्त'त्तिअपरिज्ञाय ज्ञपरिज्ञयायथैतावारम्भपरिग्रहावनय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिर्बिण्ण इत्यर्थः, अपरियाइत्त'त्तिक्वचित्पाठः, तत्र स्वरूपतस्तावपर्यादायागृहीत्वेत्यर्थः,
आत्मा 'नो' नैव केवलिप्रज्ञप्त' जिनोक्तं 'धम्म' श्रुतधर्मलभेत श्रवणतया' श्रवणभावेन श्रोतुमित्यर्थः, तद्यथा-'आरम्भाः' कृष्यादिद्वारेण पृथिव्याधुपमस्तान् ‘परिग्रहाधर्मसाधनव्यतिरेकेणधनधान्यादयस्तान, इहचैकवचनप्रक्रमेऽपिव्यक्त्यपेक्षंबहुवचनम्, अवधारणसमुच्चयो स्वबुद्धया ज्ञेयाविति, केवलां शुद्धां 'बोधि दर्शनं सम्यकत्वमित्यर्थो 'बुध्येत' अनुभवेत्, अथवा केवलया बोध्येति विभक्तिपरिणामात् बोध्यं जीवादिति गम्यते 'बुध्येत' श्रद्दधीतेति ।।।
मुण्डो द्रव्यत; शिरोलोचेन भावतः कषायाधपनयनेन 'भूत्वा' संपद्य 'अगाराद्' गेहानिष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् 'केवलां' परिपूर्णां विशुद्धां वाऽनगारितांप्रव्रज्यां 'प्रव्रजेत् यायादिति, 'एव'मिति यथा प्राक् तथोत्तरवाक्येष्वपि 'दो ठाणाई' इत्यादि वाक्यं पठनीयमित्यर्थः, 'ब्रह्मचर्येण' अब्रह्मविरमणेन वासो-रात्रौ स्वापःतत्रैव वा वासो-निवासो ब्रह्मचर्यवासस्तमावसेत्-कुर्यादिति, 'संयमेन' पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, 'संवरेण' आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते 'केवलं' परिपूर्ण सर्वस्वविषयग्राहकम्
___ आमिनिबोहियनाणं तिअर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयस्वभावत्वाद्बोधोवेदनमभिनिबोधः स एवाभिनिबोधिकंतच तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम्-इन्द्रियानिन्द्रिययनिमित्तमोघतःसर्वद्रव्यासर्वपर्यायविषयं उप्पाडेजत्तिउत्पादयेदिति, तथा एव'मित्यनेनोत्तरपदेषु 'नो केवलं उप्पाडेजत्तिद्रष्टव्यम्, 'सुयनाणं'तिश्रूयतेतदिति श्रुतं-शब्दएवसच भावश्रुतकारणत्वात्ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारिओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति, तथा 'ओहिनाणं ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते-इत्यधोऽधो विस्तृतं परिच्छिद्यतेमर्यादयावेत्यवधिः-अवधिज्ञानावरणक्षयोपशमएव, तदुपयोगहेतुत्वादिति, अवधानं वाऽवधिर्विषयपरिच्छेदनमिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञान-इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्करणमिति । तथा 'मनपज्जवनाणं ति मनसि मनसो वा पर्यवः-परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा-विशेषाः अवस्थामनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रगतसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति
'केवलनाणं'ति केवलम्-असहाय मत्यादिनिरपेक्षत्वादकलङ्गवा आवरणम् लाभावात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org