SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/३/८७ ॥७ ॥ दसहियबायालसया दस य कलाओ महाहिमवे ॥३॥ हरिवासे एगवीसा चुलसीइ सया कला य एक्काय । सोलससहस्स अट्ठय बायाला दो कला निसढे ॥४॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीया । चउरो य कला सकला महाविदेहस्स विक्खंभो जोयणसयमुव्विद्धा कणगमया सिहरिचुल्लहिमवंता। रुप्पिमहाहिमवंता दुसउच्चा रुप्पकणगमया ॥६॥ चत्तारि जोयणसए उब्विद्धा निसढनीलवन्ता य। निसहो तवणिजमओ वेरुलिओ नीलवंतगिरि उस्सेहचउब्भागो ओगाहो पायसो नगवराणं। वट्टपरिही उ तिउणो किंचूणछभायजुत्तोय (त्ति), चतुरस्रपरिधिस्तु आयामविष्कम्भद्विगुण इति । 'जंबू' इत्यादि ‘दो वट्टवेयद्यपव्वय'त्ति, द्वौ वृत्तौ पल्याकारत्वाद् वैताढ्यौ नामतः तौ च तौ पर्वतौ चेति विग्रहः, सर्वतः सहपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, 'तत्थ'त्ति तयोवृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, तमवनभावादिति। एवंहरिवर्षेगन्धापाती रम्यगवर्षे माल्यवत्-पर्यायो देवौ च क्र मेणैवेति।। _ 'जंबू'इत्यादि 'पुव्वावरे पासे'त्ति, पार्श्वशब्दस्य प्रत्येकं सम्बन्धात् पूर्वपार्वेऽपरपार्वे च, किंभूते ? - “एत्य'त्ति प्रज्ञापकेनोपदयमाने क्रमेण सौमनसविद्युबभौ प्रज्ञप्ती, किम्भूतौ ?अश्वस्कन्धसध्शावादौ निम्नौ पर्यवसान उन्नती, यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपे तु पञ्चशतोच्छ्रिताविति, आह च॥१॥ “वासहरगिरितेणं रुंदा पंचेव जोयणसयाई। चत्तारिसउविद्धा ओगाढा जोयणाण सयं ॥२॥ पंचसए उविद्धा ओगाढा पंच गाउयसयाई। ___ अंगुलअसंखभागो विच्छिन्ना मंदरतेणं । वक्खारपव्वयाणं आयामो तीस जोयणसहस्सा। दोन्नि य सया नवहिया छच्च कलाओ चउण्हं पि" (त्ति), 'अवद्धचंद'त्ति अपकृष्टमर्द्धं चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानम्-आकारो गजदन्ताकृतिरित्यर्थः, तेनसंस्थितावपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थितावितिक्वचित्पाठः, तत्रअर्द्धशब्देन विभागमात्रं विवक्ष्यते, नतु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारादेवकुरवः कृता, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतौ वक्षारपर्वताविति । 'जंबू' इत्यादि तथैव, नवरं अपरपार्वे गन्धमादनः पूर्वपार्वे माल्यवानिति । 'दो दीहवेय'त्ति, वृत्तवैताढ्यव्यवच्छेदार्थं दीर्घग्रहणं, वैताढ्यौ विजयाढ्यौ वेति संस्कारः,तच भरतैरावतयोर्मध्यभागेपूर्वापरतोलवणोदधिं स्पष्टवन्तौ पञ्चविंशतियोजनोच्छ्रिती तत्पादावगाढौ पञ्चाशद्विस्तृतौ आयतसंस्थिती सर्वराजतावुभयतो बहिः काञ्चनमण्डनाशाविति, आह च ॥१॥ "पणुवीसं उविद्धो पन्नासंजोयणाण विच्छिन्नो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003337
Book TitleAgam Sutra Satik 03 Sthan AngSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 03, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy