Book Title: Vijaynitisuri Charitram
Author(s): Vijayhardikratnasuri
Publisher: Nitisuri Jain Tattvagyan Pathshala
Catalog link: https://jainqq.org/explore/022563/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 無 TLF TLF SEO रैवताचलादितीर्थोद्धारक - शासनदीपक आचार्यवर्य - श्रीमद विजयनीतिसूरीश्वरचरित्रम् સંપાદક આ.વિજયહાર્દિકરનસૂરીશ્વરજી મ. સા. . F नी STE Page #2 -------------------------------------------------------------------------- ________________ આ. શ્રી અરિહંતસિદ્ધસૂરિ ગ્રંથમાળા-૪ रैवताचलादितीर्थोद्धारक-शासनदीपक-आचार्यचर्य-श्रीमद TO GO विजयनीतिसूरीश्वरचरित्रम् સંપાદક : SHOOTIIIIIIIIIIIII TITIIIIIIIIIIIICO અજાતશત્રુ-ભિખતપસ્વી-પરમગુરુદેવ-ગચ્છાધિપતિ આચાર્ય શ્રી વિજયઅરિહંતસિદ્ધસૂરીશ્વરજી મ. સા.ના શિષ્ય આચાર્ય વિજય હાર્દિકનસૂરીશ્વરજી મ. સા. , ITIES Page #3 -------------------------------------------------------------------------- ________________ विजयनातिसूरीश्वरचरित्रम સાદ ર રેવતાચલાદિતીર્થોદ્ધારકગ્રંથ સંપાદન સહાયક : શાસનપ્રભાવકપ. પૂ. મુનિરાજશ્રી કલ્યસિદ્ધવિજયજી મ. સા. આચાર્યવર્ય-શ્રીમવિજય૫. પૂ. મુનિરાજશ્રી આનંદઘનવિજયજી મ. સા. ૫. પૂ. મુનિરાજશ્રી રત્નયશવિજયજી મ. સા. નીતિસૂરીશ્વરજી મ.સા. પ. પૂ. મુનિરાજશ્રી ધ્યાનરત્નવિજયજી મ. સા. પૂજ્યશ્રીની પૂર્વાવસ્થા, ૫. પૂ. મુનિરાજશ્રી જ્ઞાનરત્નવિજયજી મ. સા. વૈરાગ્ય થવાના કારણો પ. પૂ. સાધ્વી શ્રી મગનયનાશ્રીજી આદિ ઠાણા, દાવિત થયા પછી શું શું કાર્યો કર્યા પ્રાપ્તિસ્થાન તેની સંપૂર્ણ પ. પૂ. આ. વિજયઅરિહંતસિદ્ધસૂરિ ગ્રંથમાળા સંસ્કૃત કાવ્યરચનામાં લુણાવા મંગલ ભુવન જૈન ધર્મશાળા ગુંથી લેખકશ્રીએ તળેટી રોડ, પાલિતાણા-૩૬૪૨૭૦ જિ. ભાવનગર, પૂજ્યશ્રીનું સુંદર (ગુજરાત) ફોન : ૦૨૮૪૮-૨૫૨૩૧૩ જીવનચરિત્રનું આચાર્ય શ્રી નીતિસૂરિ જૈન નિરૂપણ કરેલ છે. તત્ત્વજ્ઞાન પાઠશાળા ઘાંચીની પોળ, મદનગોપાળની હવેલી રોડ, માણેકચોક, અમદાવાદ-૩૮૦ ૦૦૧. (ગુજ.) SS SS આચાર્ય વિજયનીતિસૂરિ આરાધના ભવન મદનગોપાળની હવેલી રોડ, લુહારની પોળ, માણેકચોક, અમદાવાદ-૩૮૦ ૦૦૧. (ગુજ.) વિ. સં. ૨૦૬૯ વીર સં. ૨૫૩૯ ઈસ્વીસન્-૨૦૧૩ મૂલ્ય : રૂા. ૧૫૦.૦૦ S RECRE' 9 મુદ્રક : ભરત ગ્રાફિક્સ ન્યુ માર્કેટ, પાંજરાપોળ, રિલીફ રોડ, અમદાવાદ-૧ Ph. : 079-22134176, M. 9925020106 e-mail : bharatgraphics1@gmail.com - 06). Page #4 -------------------------------------------------------------------------- ________________ ૫.પૂ. અનુયોગાચાર્ય પંન્યાસ શ્રી ભાવવિજયજી ગણિ મસા. (પૂ.આ.વિ. નીતિસૂરીશ્વરજી મ.સા.ના ગુરુ મા.સા.) Page #5 -------------------------------------------------------------------------- ________________ ૫.પૂ. તીર્થોદ્ધારક આચાર્ય શ્રી વિજય નીતિસૂરીશ્વરજી મ.સા. Page #6 -------------------------------------------------------------------------- ________________ પ્રાયઃ ચતુર્થારકસમ ચારિત્રધારક-ચારિત્રચુડામણીમોક્ષૈકલક્ષીસાધક-પરમતપોમૂર્તિ ૫.પૂ. આચાર્યવર્ય શ્રી વિજય મંગલપ્રભસૂરીશ્વરજી મહારાજા Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. પરમગુરુદેવ ગચ્છાધિપતિ આચાર્ય શ્રી વિજય અરિહંતસિદ્ધસૂરીશ્વરજી મહારાજા Page #8 -------------------------------------------------------------------------- ________________ at 09 (20 ચૌવિહાર છઠ કરી. શ્રી સિદ્ધાચલ ગિરિરાજની ૭-૭ યાત્રા ૪૦૦થી અધિક કરનાર ભિખતપસ્વી-નિકટભવમોક્ષગામી શ્રી ઋષભદેવલબ્ધપ્રાસાદ શ્રી નમસ્કાર મહામન્ટરન્જિતવપુઃ જિનશાસનાર્થોપદેશનપર - સુસંયમપ્રમોદપ્રકર્ષોત્પાદકઃ પરમ ગુરુદેવો તપાગચ્છાધિપતિ આચાર્ય શ્રી વિજય અરિહન્તસિદ્ધસૂરીશ્વરજી મ. સા.ના ધર્મપ્રભાવક દિવ્યસામ્રાજ્યને આ નજરાણું સમર્પિતા - આ. શ્રી હાદિર્કસૂરિજી મ. Page #9 -------------------------------------------------------------------------- ________________ દિલ { | વંદના | રૈવતાચલ-ચિત્રકૂટાદિ તીર્ણોદ્ધારક-પ્રબુદ્ધજનમનોરંજક યુગપ્રધાનપ્રાય-યશઃપટહપટુપ્રતિરવાપૂર્ણાદિક્ ચક્રવાલ અતિસ્વચ્છટિકોપમ-પરમયોગીશ્વર ૫. પૂ. આચાર્ય શ્રી વિજયનીતિસૂરીશ્વરજી મ સા. સકલજૈનશાસ્ત્રપારગામી-સકલાગમરહસ્યવેદી સર્વજીવ હર્ષોત્પાદક-દિવ્યજ્ઞાનપુરુષ ૫. પૂ. આચાર્ય શ્રી વિજય હર્ષસૂરીશ્વરજી મ. સા. સતતનિર્મલપરિણામવૃદ્ધિકર્તા-પ્રશાન્તમૂર્તિ-ભવિજીવહૃદયશુક્તામૌક્તિક જિનાજ્ઞાચિન્તામણીહૃદયે સંસ્થાપક ૫. પૂ. આચાર્ય શ્રી વિજય મહેન્દ્રસૂરીશ્વરજી મ. સા. પ્રાયઃચતુર્થારકસમચારિત્રધારક-અસંખ્યગુણકલિત-તપોમૂર્તિ સંયમસમ્રાટ્-ચારિત્રચુડામણી-મંગલદર્શન ૫. પૂ. આચાર્ય શ્રી વિજય મંગલપ્રભસૂરીશ્વરજી મ. સા. સ્વનામધન્ય-બહુપ્રવરગુણગણગ્રહતિ-વિશુદ્ધસંયમપરઃ પરમગુરુદેવ ગચ્છાધિપતિ ૫.પૂ.આચાર્ય શ્રી વિજય અરિહંતસિદ્ધસૂરીશ્વરજી મ.સા. વાત્સલ્યવારિધિ-શાસનપ્રભાવક-સ્ફટિકોપમચારિત્રસ્વામી પ.પૂ. વર્તમાનગચ્છાધિપતિ આચાર્ય શ્રી વિજય હેમપ્રભસૂરીશ્વરજી મ.સા. T_D_T Page #10 -------------------------------------------------------------------------- ________________ દ્રવ્ય સહાય શ્રી લુહારની પોળા ઉપાશ્રય જૈન સંઘ ટ્રસ્ટ (જ્ઞાનખાતામાંથી) માણેકચોક, અમદાવાદ શ્રી ઘાંચીની પોળા જે.મૂ.પૂ. સંઘ ઘાંચીની પોળ, માણેકચોક, અમદાવાદ Page #11 -------------------------------------------------------------------------- ________________ 11111 66 10 II I II I પ્રસ્તાવના પ્રથમાવૃત્તિમાંથી THAT THAN THU MUAT ANNAT J અનાદિ કાલથી આ દુનિયારૂપી ભૂલ-ભૂલામણીવાળી ઘોર અટવીમાં ભટકતા પ્રાણીઓને ઉત્તમ પુરુષોનાં ચરિત્ર માર્ગદર્શક થવા સાથે ઉચ્ચ ગતિ પ્રાપ્ત થવામાં પરમ કારણભૂત થાય છે. તેમાં પણ આધુનિક જડવાદી વિજ્ઞાનથી પૂરવેગે ઉન્માર્ગે દો૨વાતા મનુષ્યોને સન્માર્ગે લાવવામાં સંસારથી વિરક્ત બનેલા મહાપુરુષોનાં ચરિત્રરૂપી શિષ્ટ સાહિત્યની અતિશય આવશ્યકતા છે. એ મહાપુરુષો પૈકી આ ચરિત્ર પણ એવા વંદનીય મહાત્માનું છે, કે જેઓ પરમ વૈરાગી, નિર્મલ ચારિત્રપાત્ર, બાલ-બ્રહ્મચારી, આર્હત ધર્મના સત્ય પ્રરૂપક, આગમના ગૂઢ તત્ત્વોના જાણકાર, ગૃહસ્થોને આપેલા સદુપદેશ દ્વારા જૈન પાઠશાળાઓ, જ્ઞાનમંદિરો અને લાઈબ્રેરીઓ સ્થાપન કરાવી જ્ઞાનનો ઉદ્યોત ક૨ના૨, ધર્મથી વિમુખ બનેલા કેટલાય મનુષ્યોને પ્રતિબોધી ધાર્મિક શ્રદ્ધામાં સ્થિર કરનાર અને સંખ્યાબંધ પ્રાચીન તીર્થોનો ઉદ્ધાર કરાવી જૈનશાસનના પરમ પ્રભાવક છે. આવા પરોપકારમય પવિત્ર જીવન ગાળનાર મહાપુરુષનું ચરિત્ર વાંચવાથી, શ્રવણ ક૨વાથી, અને બની શકે તેટલે અંશે પોતાના જીવનમાં ઉતારવાથી જીંદગીનો પલટો થવા સાથે આ ભવ અને પરભવ બન્ને સુધરે છે, એ જ હેતુથી આ મહાપુરુષનું ચરિત્ર પ્રકાશિત કરવું અમોએ ઉચિત ધાર્યું છે. આ ગ્રન્થમાં આચાર્યશ્રી મહારાજ શ્રી વિજયનીતિ સૂરીશ્વરજી મહારાજ સાહેબની પૂર્વાવસ્થા, તેમને વૈરાગ્ય થવાનાં કારણો, દીક્ષિત થયા પછી તેમણે શું શું શુભ કાર્યો કર્યાં, અને અત્યારે તેમની શું પ્રવૃત્તિ છે ? વગેરે સંપૂર્ણ હકીકત વર્ણવી છે. ચરિત્ર પૂર્ણ થયા બાદ, આચાર્યશ્રી મહારાજે કઇ કઇ સાલમાં ક્યાં ક્યાં ચાતુર્માસ કર્યાં, અને પ્રત્યેક ચાતુર્માસમાં શું શું પુણ્ય-કાર્ય થયાં, તે ચાતુર્માસ-વર્ણન નામના પ્રકરણમાં દર્શાવેલ છે. ત્યાર બાદ આચાર્યશ્રી મહારાજના ગુરુદેવ સ્વર્ગસ્થ અનુયોગાચાર્ય પશ્યાસજી મહારાજ શ્રી ભાવવિજયજી ગણીશ્વરજી મહારાજ સાહેબના શિષ્ય-પ્રશિષ્યાદિનું વર્ણન પટ્ટાવલીરૂપે વર્ણવ્યું છે. ‘ગુરુ તેવા ચેલા' એ ન્યાયે આચાર્યજી મહારાજ Page #12 -------------------------------------------------------------------------- ________________ પોતે જેવા પરમ વૈરાગી અને શાસન પ્રભાવક છે, તેવી જ રીતે તેઓશ્રીના વિદ્વાન શિષ્યો પણ તેમને શુભ પગલે ચાલી, ઉગ્ર વિહાર કરી દેશોદેશ વિચરી અનેક ભવ્યાત્માઓને પ્રતિબોધી જૈન-શાસનનો ઉદ્યોત કરી રહ્યા છે. આ સર્વાગ સંપૂર્ણ ચરિત્ર પંન્યાસજી મહારાજ શ્રી કલ્યાણવિજયજી મહારાજ સાહેબ તથા પંન્યાસજી મહારાજ શ્રી સંપદ્વિજયજી મહારાજ સાહેબે ગુજરાતી ભાષામાં તૈયાર કરીને આપ્યું હતું, તે ઉપરથી અમોએ પંડિત વ્રજનાથ શાસ્ત્રી તથા પંડિત શિવશંકર શાસ્ત્રી પાસે સંસ્કૃતમાં તૈયાર કરાવ્યું છે. વળી અવાર-નવાર તેઓશ્રીએ કેટલીક ઉપયોગી સૂચનાઓ આપી અમારા કાર્યની સરલતા કરી આપી છે, તે બદલ બન્ને પંન્યાસજી મહારાજ સાહેબોનો ઉપકાર માનીએ છીએ. આ ગ્રન્થ પ્રકાશિત કરવામાં રાધનપુર નિવાસી શેઠ વાડીલાલ પૂનમચંદ, તથા રાજકોટ નિવાસી દોશી જેઠાલાલ પાનાચંદ વગેરે સગૃહસ્થોએ આર્થિક સહાય આપી અમારા ઉત્સાહમાં અભિવૃદ્ધિ કરી છે, તે બદલ તેમનો આભાર માનીએ છીએ. પૂજ્યપાદ આચાર્ય મહારાજ સાહેબનું આ મનનીય ચરિત્ર વાંચી લોકો થોડે ઘણે અંશે તેને પોતાના જીવનમાં ઉતારશે તો અમો અમારો પરિશ્રમ સફળ થયો માનશું. ગ્રન્થને શુદ્ધ છપાવવા માટે બનતી કાળજી રાખવા છતાં કોઈક સ્થળે દૃષ્ટિદોષથી, મતિ| મંદતાથી કે પ્રેસની ભૂલથી કાંઇક અશુદ્ધિ રહી ગઈ હોય, તો તે બદલ મિથ્યાદુષ્કત યાચીએ છીએ, અને સાક્ષરવર્ગ અમોને સૂચવશે તો બીજી આવૃત્તિ વખતે તે તે સ્થળે સુધારો કરવામાં આવશે. આશા છે કે વિદ્વાન્ મુનિવર્યો તથા સાક્ષરવર્ગ કોઇ ઠેકાણે અશુદ્ધિ જણાય તો સુધારીને વાંચશે, અને અમોને સૂચના આપવા કૃપા કરશે. લી. વ્યવસ્થાપક શ્રી વિજયનીતિસૂરીશ્વર જૈન લાયબ્રેરી રીચી રોડ, અમદાવાદ Page #13 -------------------------------------------------------------------------- ________________ किञ्चिद् Naha धन्योऽस्म्यहं, यद् तीर्थोद्धारकगुरुवराणां पवित्रं चरित्रमाकलयितुमर्होऽभवम् । अतीव हर्षाप्लावितहृदयान्वितोऽभवम् यदा मया श्रुतं, सैषा गुरुगुणमन्दाकिनी गुरुवरविद्यमाने स्त्येव प्रवाहिता, नैकजीवोपकारकारी प्रवहति चाद्य । परमाचार्यवर्याणाञ्जीवनमतीव रोचकं मनोहरं प्रासादिकमलङ्कारिकमस्ति । पदे पदे ‘अद्भूत्' 'अद्भूतेति' शब्द प्रस्फुटति मुखात् । पूर्वे तु गुर्जरगिरायामेव प्रकाशितं, तदनु गिर्वाणगिरायां काव्यरुपेण व्यरचयतसाधुचरितपण्डितवर्याभ्यां व्रजनाथशास्त्रीपण्डितशिवशङ्करशास्त्रीभ्याम् । स एष काव्यः पुनः प्रकाश्यते त्रयधिकसप्ततिवर्षान्तरे। | पूज्याचार्यवर्यनीतिसूरीश्वराः केन उपमियते । किं समुद्रेण सह तुल्यता क्रियते ? न न गुरुवरेषु अंशमात्रमपि क्षारत्व॑नास्ति । तर्हि किं अम्बरसदृशोऽस्मद्गुरुः? सोऽपि न, अम्बरस्तु मात्रैक गुणः, गुरुवराः तु अनेकानेकगुणकलिता । सर्वस्मिन्नुपमायां किञ्चिद् किञ्चिन्युनता दृश्यते, किन्तु पूज्यवर्याणाम् न्युनतायाः एव न्युनता। यथा यथा गुरुगुणप्रवाहिण्यां निमज्यन्ते तथा तथा अस्मच्चेतसि आह्लादोल्लसति । अतीवातीव प्रसन्निभवति मनः। भवदपि आचाम्यन्तु अमृतम् । भवतानन्दमाविस्क्रियते । विशेषस्तु गुर्जरप्रस्तावनायामेव दर्शितमासित् । शुभंभवतु। -आ. हार्दिकरत्नसूरि Page #14 -------------------------------------------------------------------------- ________________ Po.. विषयानुक्रमः पृष्ठम् । ૨ થી ૨૮ २९ थी ३६ विषयः मङ्गलाचरणम् । सौराष्ट्रराष्ट्राऽन्तर्गतवांकानेरपुरे श्रेष्ठिफूलचन्द्रभार्यायाश्चोथीतिनाम्न्याः कुक्षेश्चरित्रनायकस्य जन्म। नीहालचन्द्राभिधानस्य तस्य पठनकौशल्यं देव-गुरु-धर्मश्रद्धा वैराग्यं च। महेरवाडाग्रामसमीपे स्वयं दीक्षाग्रहणं, तत्र ग्रामे च चातुर्मास्याऽवस्थानम् । वर्षाकालानन्तरं विहृत्य उमताग्रामे गमनम् । तत्र मुनिराजश्रीकान्तिविजयसमीपे पन्न्यास-श्रीभावविजयनाम्ना गृहीता दीक्षा । दीक्षितस्य मुनि-श्रीनीतिविजयेति नामप्रदानम् । पन्न्यास-श्रीभावविजयगणिवर्यस्य पट्टावलीवर्णनम् । मनिराज-श्रीनीतिविजयस्य उमताग्रामाद विहारः, वडनगरे च पन्न्यास-श्रीप्रतापविजयसन्निधौ योगोद्वहनं बृहद्दीक्षागृह्णातिश्च । ततो वीजापुर-राजनगर-भोयणी-तारङ्ग-केसरीया-महेरवाडासिद्धपुर-वालमो-मतादिग्रामनगरतीर्थेषु विहारः, अनेकभव्य प्रतिबोधो धार्मिक-कृत्यानि च । ग्लानस्य पूज्यतमश्रीगुमानविजयमुनीन्द्रस्य वैयावृत्त्याय उमताग्रामाद् राजनगरे गमनम् । चतुर्मासानन्तरं संघेन सह विहारः, श्रीशत्रुजयतीर्थयात्रा | पादलिप्तपुरात् पट्टन-श्रीपोर-राजनगरवडनगरादिषु विहारः, गुरुसेवा चातुर्मासावस्थानम्, उद्यापनाऽष्टाह्निकमहोत्सव-नानातपस्यादिधार्मिक कृत्यानि च । पत्तनपुरात् सूर्यपुरे गमनम् । तत्र चतुर्मासानन्तरं डाह्याभाइनाम्नः श्राद्धस्य दीक्षादानपूर्वकं मुनि-दान-विजयेति नाम दत्तम् । ततश्छायापुरी-गान्धार-कावी-वेजलपुर-गोधरादिषु विहृत्य दाहोदपुरे आगमनम् । तत्र वाडीलाल-हुकमचन्द्राभिधयोर्दीक्षादानपूर्वके मुनिवीरविजय-हर्षविजयेति नाम्नी दत्ते । ततो राजगढधारपुर-माण्डवगढ-इन्दोरादिषु विहृत्य उज्जयिनीनगर्यामागमनम् । तत्र पयोदकालं निर्वाह्य राजनगरे आगत्य संघेन सह श्रीसिद्धाचलतीर्थयात्रा । ततस्तारङ्गतीर्थयात्रां कृत्वाऽहम्मदावादपुरे आगमनम्, तत्र च डहेलाभिधोपाश्रयज्ञानभाण्डागारस्य जीर्णोद्धारः कारितः। ३६ थी ६३ ६३ थी ७६ Page #15 -------------------------------------------------------------------------- ________________ ततः सूर्यपुरे गमनम् । तत्र प्रतिष्ठामहोत्सवः, गुरुसमीपे च भगवतीयोगोद्वहनम् । वर्षाकालानन्तरं गुरुदेवेन मुनीन्द्रश्रीनीतिविजयस्य गणिपदवीप्रदानम् । ततो रान्देरपुरे उपधान विधाप्य भोयणीतीर्थे गमनं, तत्रोद्यापनमहोत्सवः । ततो विहृत्य पादलिप्तपुरे गमनम् । तत्र चतुर्मासानन्तरं गुरुदेवेन मुनिराज श्रीनीतिविजयगणीश्वरस्य पन्न्यासपदवीप्रदानम् । पादलिप्तपुराद् विहृत्य रैवताचलतीर्थयात्रां कृत्वा वांकानेर - मोरबी - जामनगरादिषु अनेक भव्यान् प्रतिबोध्य राजकोटनगरे आगमनम् । चातुर्मासानन्तरं ततो विहृत्य राजधन्यपुरे आगमनम् । ततः संघेन सह विहृत्य सिद्धाचलतीर्थयात्रां कृत्वा पुना राजधन्यपुरे आगमनम् । वर्षाकालान्तरं संघेन सह केसरियातीर्थयात्रां कृत्वा राजधन्यपुरे आगमनम्, चातुर्मासावस्थानम्, उपधानतपोविधापनं च । राजधन्यपुराद् विहृत्य वाव - थरादादिषु लुम्पाकादीन् प्रतिबोध्य, साँचोरा -ऽर्बुदाचल - राणकपुर - नाडोल - घाणेराव - नाडलाइ - वरकणामूछालामहावीरादितीर्थेषु यात्राः कृत्वा, सादडीप्रभृतिपुरेषु विहृत्य, राजनगरे आगमनम् । तत्र मोहनलाल - ऋषभचन्द्रयोर्दीक्षा- दानपूर्वके मुनिमुक्तिविजय - राजविजयेति नाम्नी दत्ते । चतुर्मासानन्तरं शङ्खश्वरतीर्थे गमनं, प्रतिष्ठामहोत्सवः । ततो विहृत्य तारङ्गतीर्थे यात्रां कृत्वा वीसनगरे मुनितिलकविजयस्य दीक्षादानम् । वीसनगरे चतुर्मासावस्थानम्, उपधानादितपो - मालारोपणादिमहोत्सवविधापनं च । वर्षाकालानन्तरं ततो विहृत्य वीजापुरे गमनम् । तत्रोपधानतपोविधापनं मालारोपणा - ऽष्टानिकादिमहोत्सवाश्च । I ततो विहृत्य केसरियातीर्थयात्रां कृत्वा भोयणीतीर्थे आगमनम् । तत्र मुनिचन्दनविजयं दीक्षयित्वा वीरमग्रामे आगत्य चतुर्मासावस्थानम् । तत्रोपधानतपोविधापनं पाठशालास्थापनमष्टानिकादिमहोत्सवश्च । उजमसीश्राद्धस्य दीक्षादानपूर्वकं मुनि - उदयविजयेति नाम दत्तम् । ततो राजधन्यपुरे आगत्य, उदयविजयमुनिर्ज्येष्ठदीक्षां दत्त्वा, शङ्खेश्वरतीर्थयात्रां कृत्वा, राजनगरादिषु विहृत्य वीरमग्रामे मुनि कल्याणविजयस्य बृहद्दीक्षादानं, संस्कृतपाठशालास्थापनं च । ततो विविधग्राम-नगरेषु विहृत्य राजधन्यपुरे आगमनम् । चतुर्मासानन्तरं मुनिराज श्रीदानविजय- दयाविजय - हर्षविजय- देवविजय-भक्तिविजय- मुनिवराणां गणि- पन्न्यासपदवीप्रदानम् । ततो विहृत्य श्रीशत्रुंजय - शंखेश्वरतीर्थयोर्यात्रां कृत्वा वीरमग्रामे आगमनम् । चतुर्मासानन्तरं ततो विहृत्य केसरियातीर्थयात्रां कृत्वा ७७ थी ८३ ८४ थी १०७ १०७ थी १२७ १२७ थी १५१ Page #16 -------------------------------------------------------------------------- ________________ उदयपुर-मावली-कपासण-सादडी-काकरौली-देसुरी-धाणेरावखीमेलादिग्रामनगरेषु विहारः, चित्रकूट-करेडा-वरकाणा-ऽर्बुदाचलकुम्भारियादितीर्थयात्राश्च । अनुक्रमेण राजनगरे आगत्य चातुर्मास्यावस्थानम् । ततो नरोडा-सरखेज-पानसर-भोयणी-शंखेश्वरपत्तनादिषु विहृत्य केसरियातीर्थयात्रा | ततः पत्तनपुरे आगमनं, श्रीहेमचन्द्राचार्य-ग्रन्थावलिस्थापना । १५२ थी १८३ ____चतुर्मासानन्तरं चारूप-रणूजादिग्रामेषु विहारः, उद्यापनादिमहोत्सवाश्च । ततः पत्तनपुरे आगमनम् । तत्र मुनिमनोहरविजयरविविजययोवृहद्दीक्षा उद्यापनमहोत्सवश्च । ततश्चाणस्मानगर्यामागमनं, जलाशयाद् निर्गतायाः श्रीशीतलनाथ-मूर्तेः प्रतिष्ठापनम् । वर्षाकालानन्तरं वडनगरे गत्वा उपधानतपो-विधापनम् । ततो राधनपुरे गमनम् । तत्र सोमचन्द्रश्राद्धस्य दीक्षापूर्वकं मुनिसम्पद्विजयस्य बृहद्दीक्षा । ततस्तारङ्गतीर्थयात्रां कृत्वा वडनगर - वीसनगरादिषु विहृत्य राजनगरे आगमनम् । उपधान-तपोविधापनम्। वर्षाकालानन्तरं पन्ज्यासश्रीनीतिविजयगणीन्द्रस्य आचार्यपदवी, अष्टाह्निकादिमहोत्सवाश्च । गुरुदेववैयावृत्त्याय राजनगरेऽवस्थानं, चतुर्मासनिवास उपधानादितपोविधापनं च । १८३ थी २१६ राजनगराद् विहृत्य श्रीसिद्धाचलतीर्थयात्रा, पादलिप्तपरे च चतुर्मासकरणम् । तत्रोपधानादितपो-मालारोपण-शान्तिस्नात्रादिमहोत्सवा जैनसेवासमाजस्थापना च । तत ऊना-ऽजाहरापार्श्वनाथप्रभासपतनादितीर्थेषु विहत्य जीर्णदुर्गे रैवतगिरियात्रा । ततो वेरावलनगरे गमनं चतुर्मासवासश्च । ततो विहृत्य प्रभासपत्तने गमनं, तत्रत्यजिनमन्दिरजीर्णोद्धारप्रबन्धविधापनं च । ततो वेरावलनगरे आगत्य रखजीआख्यश्राद्धं दीक्षयित्वा मुनि रविविजयेति नाम दत्तम् । ततः पोरबन्दर-जामनगरादिषु विहृत्य रैवताचलतीर्थयात्रा, जूनागढनगरे चतुर्मासाऽवस्थानं, सूरिवरोपदेशेन च रैवताचलतीर्थोद्धारप्रारम्भश्च । ततो विहृत्य सिद्धाचलतीर्थयात्रां कृत्वा राजनगरे आगमनम् । तत्रोद्यापनमहोत्सवो रायचन्द्रश्राद्धस्य च दीक्षादानपूर्वकं मुनिगुण-विजयेति नामविधापनम् । केशवश्राद्धं दीक्षयित्वा मुनिकमलविजयेति नाम दत्तम् । वर्षाकालानन्तरं विहृत्य राधनपुरे गमनम्, उद्यापनमहोत्सवः । ततः पत्तनपुरे गमनम् । तत्र पन्ज्यासदयाविजयस्योपाध्यायपदवीप्रदानं, मुनिशान्तिविजयस्य च पन्ज्यासपदवीप्रदानम् । ततो जूनागढनगरे गमनम् । रैवताचलतीर्थे ध्वजदण्डमहोत्सवः, जगजीवनश्राद्धस्य च दीक्षा | ततो जेतपुरगोण्डल-राजकोट-मोरबीप्रभृतिषु विहृत्य वांकानेरनगरे गमनम्, Page #17 -------------------------------------------------------------------------- ________________ २१६ थी २५० तत्रोपाश्रयविधापनं चतुर्मासावस्थानं च । ततो विहत्य श्रीशजयादितीर्थयात्रां कृत्वा राजनगरे चतुर्मासावस्थानम् । ततः पत्तनपुरे आगमनम्, संघेन च सह भद्रेश्वर-रैवताचलादितीर्थयात्रा । ततो जेतपुरे आगमनम्, उपधानतपोविधापनं च । वर्षानन्तरं राधनपुरे गमनम् । तत्रोद्यापनमहोत्सवः, मुनिरामविजयस्य बृहद्दीक्षा, पाठशालास्थापनं च । ततो विहत्य शर्खेश्वरादितीर्थयात्रां कृत्वा जूनागढनगरे आगमनम् । रैवतगिरौ उद्धारितचैत्यप्रतिष्ठा । ततो राजनगरे आगमनम् । तत्र मुनिमानविजयो-दयविजययोर्गणि-पदवीप्रदानं चतुर्मासावस्थानं च। राजनगराद् विहृत्य केसरियातीर्थयात्रा । तत्र धर्मसिंहश्राद्धस्य दीक्षां दत्त्वा मुनिभक्तिविजयेति नाम दत्तम् । ततो राजनगरे आगमनम्, तत्रोद्यापनादिमहोत्सवान् कारयित्वा कपडवंजनगरे आगमनं चतुर्मासावस्थानं च । वर्षाकालानन्तरं मुनिमुक्तिविजयमोतीविजयो-दयविजय-तिलकविजय-कल्याणविजयानां गणिपन्ज्यासपदवीप्रदानम् । मुनिसुन्दरविजयस्य बृहद्दीक्षा मुनिमेरुविजयस्य च दीक्षा । ततो राजनगरे गमनम्, तत्र मुनिविनयविजयस्य दीक्षा । ततो मेसाणानगरे गमनम्, तत्र मुनिशुभविजयस्य दीक्षा । ततस्तारङ्गा-ऽर्बुदादितीर्थयात्रां कृत्वा सीरोहीपुर्यां मुनिशुभविजयस्य बृहद्दीक्षा । ततो देलधरे गमनम्, तत्रोद्यापनमहोत्सवः । ततो जावालपुरे मुनिदेवेन्द्रविजय-जीवविजय-योर्दीक्षा | चतुर्मासानन्तरं मुनिमहेन्द्रविजय पन्ज्यासपदवी, मुनिमङ्गलविजयमनोहरविजय-सम्पद्विजयानां गणिपदवी च । ततः सीरोही-मूछालामहावीर-राणकपुरदेसुरी-पाली-कापरडा-योधपुरादिषु विहत्य फलोधीपुर्यामागमनम् । ततः संघेन सह जेसलमेरतीर्थयात्रां कृत्वा फलोद्यामागमनम्, पन्न्यास-हर्षविजय-गणिवरस्य आचार्यपदवीप्रदानं चतुर्मासावस्थानम् उपधानतपोविधापनं मुनिभुवनविजयदीक्षा च । ततो विक्रमपत्तन-मेडता-सोजत-पाली-तखतगढा-ऽर्बुदाचलादिषु विहत्य राजनगरे गमनम् । तत्रोपधान-तपोविधापनम् । चतुर्मासानन्तरं मुनिप्रकाशविजय-भद्रङ्करविजय-योवृहद्दीक्षा मुनि सम्मेलनं च | ततो विहत्य मोहमयीनगर्यां गमनम्, तत्र चतुर्मासावस्थानम् । चन्दुलालश्राद्धस्य दीक्षादानपूर्वकं मुनिचरणविजयेति नाम दत्तम्। मोहमय्या विहत्य क्रमेण वापीपुर्यामागमनं, तत्र च प्रतिष्ठामहोत्सवः । ततो बीलीमोरा-ऽमलसार-नवसारी-बारडोलीसगडीया-गन्धार-काव्यादिषु विहत्य खम्भातनगरे मुनिचम्पकविजयं २५८ थी २८३ Page #18 -------------------------------------------------------------------------- ________________ दीक्षयित्वा शत्रुञ्जयतीर्थयात्रां विधाय कुण्डलापुरि आगमनम् । तत्र वल्लभदास-मनसुखलालयोर्दीक्षादानपूर्वके मुनिवल्लभविजयमलयविजयेति नाम्नी दत्ते । ततः पादलिप्तपुरे गत्वा चतुर्मासावस्थानम् । तत्रोद्यापनादिमहोत्सवा उपधानादितपोविधापनं साध्वीपाठशाला स्थापनं च । ततो विहृत्य जीर्णदुर्गे गमनं, रैवताचलतीर्थयात्रा । जीर्णदुर्गे अरुणविजय कञ्चनविजययोर्दीक्षा । ततो जेतपुर-गोंडल - राजकोटादिषु विहृत्य वङ्कपुरे आगमनम्, तत्र ध्वजदण्डमहोत्सवः । ततः स्थापनदुर्ग - मूली - वर्द्धमान - दसाडादिषु विहृत्य शङ्खेश्वरतीर्थयात्रा, मुनिकनकविजयस्य च दीक्षा । ततो राधनपुरे गमनम् । तत्र मुनिसम्पद्विजय - मङ्गलविजयगणिवरयोः पन्न्यासपदवीप्रदानम् । मुनिकञ्चनविजयस्य बृहद्दीक्षा, चतुर्मासावस्थानं पाठशालाभवनोद्घाटनम् उपधानतपोविधापनं च । चतुर्मासानन्तरं मुनि भरतविजय - हिम्मतविजय- भूषणविजयानां दीक्षा । राधनपुराद् शङ्खेश्वर - चाणस्मादिषु विहृत्य पट्टनपुरे आगमनम् । तत्र संघक्लेशोपशमकरणम् अष्टाह्निकादयो महोत्सवाश्च । ततो विहृत्य बारेजापुरे मुनिरंगविजयस्य दीक्षा दत्ता । ततोऽहम्मदावादपुरे गमनम् । चातुर्मासानन्तरं ततो विहृत्य प्रान्तिजपुरे आनन्दविजयस्य दीक्षादानम् । ततो विहृत्य केसरियातीर्थयात्रा कृत्वा उदयपुरे गमनम् । तत्र चम्पकलाल श्राद्धस्य दीक्षादानपूर्वकं मुनिचन्द्रोदयविजयेति नाम दत्तम् । ततो विहृत्य आघाट - फत्तेहपुरकरेडा-खिमली - भीलवाडादिषु विहृत्य श्रीचमलेश्वरतीर्थयात्रा । चमलेश्वरतीर्थात् पारोलि - शाहिपुर - बनेडादिषु विहृत्य पुरनगरे गमनम् । तत्र ध्वजदण्डसमारोपण महोत्सवः, उमङ्गविजयस्य दीक्षा । मुनिचन्द्रोदयविजयस्य बृहद्दीक्षादानपूर्वकं मुनिचन्दनविजयेति नाम दत्तम् । ततो विहृत्य चित्तोडदुर्गे गमनम् । चित्रकूटतीर्थस्य जीर्णोद्धारप्रबन्धश्च । आहेडोपपुरे श्रीमज्जगच्चन्द्रसूरीश्वरबिम्बप्रतिष्ठापनम् । उदयपुराद् डुंगरपुर-मोडासा- हरसोलरख्याल-डभोडादिषु विहृत्य अहम्मदावादपुरे आगमनम् । तत्र प्रतिष्ठो-द्यापनादिमहोत्सवाः । चतुर्मासावस्थानम् । प्रशस्तिः । २८४ थी ३०९ ३०९ थी ३२७ ३२७ थी ३५२ ३५३ थी ३७८ चातुर्मास्याख्यानम् । अनुयोगाचार्य - पन्न्यास- श्रीमद्-भावविजयगणिवर्याणां पट्टपरम्परा । ३७९ थी ४०० Page #19 -------------------------------------------------------------------------- ________________ स्थानकवासीमनिपञ्चकानां प्रतिबोध्य संवेगीदीक्षा प्रदानमराजनगरे दीक्षाप्रसङ्गा:-पानसरतीर्थे चैत्रमासिक ओलिका:-- वडनगर-सकलसंघस्य स्वग्रामे जिनचैत्यप्रतिष्ठायै विज्ञप्ति:वडनगरे प्रतिष्ठा कृत्वा तारंगातीर्थयात्रा:-शिवगंजे चातुर्मासआमयत्वम्-विविधैः प्रकारैः व्याधेरुपचारः - किंचित् शमनम्वांकलीनगरे उपधान हेतु विज्ञप्तिः, मुहूर्तप्रदानम्-उपधानप्रारंभ:मोक्षमालामहोत्सव:-खिवान्दी संघवैमनश्योपशमनम्-रोगवृद्धि:यतिवर्यबालचन्द्रेण कृता चिकित्सा- चातुर्मासाथै विमर्ष:व्याधेरुपशमनम्- चित्तोडदुर्गे जिर्णोद्धृत जिनालयानां प्रतिष्ठामूहूर्त प्रदानम्-उदयपुरागमनम्-अधिकामयत्वम्-एकलींगपुरे व्याधेरुग्रता-शिष्यैः कारिता निर्यामणा-निर्वाणम्-उदयपूरागमनम्अंतिमसंस्कारयात्रा-शोकसाम्राज्यम्-देववंदनम्-चित्तोडगढप्रतिष्ठाकृते मतान्तरम्-गुरुगुणसाम्राज्यम्-चित्तोडगढप्रतिष्ठामहोत्सवःआगताः संघाः-सूरिनिर्वाणनिमित्तक अष्टाह्निकमहोत्सवा:- शिष्याणां चातुर्मास:-उपसंहारः ४०१ थी ४८२ रमजीPAGE REE 1985YPARENESS MSIAS कार TANOHI) TERBER ACCOAN Page #20 -------------------------------------------------------------------------- ________________ ॐ अहँ नमः __ ऐं नमः तीर्थोद्धारक-सर्वशास्त्रविशारद-जैनाचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् । (महाकाव्यम्) स्रग्धरा - श्रेयः कर्तुं जगत्याः परमकरुणया ज्ञानचक्षूषि दत्त्वा, विश्वेषां भक्तिभाजां जनि-मृतिजनितां क्लेशमालामसह्याम् । जेहीयन्ते त्रिलोकी-सुर-नर-दितिज-ध्येय-पादारविन्दास्तान् सर्वांस्तीर्थकारान् भवजलधि-महापोतकल्पान् नमामः ॥१॥ मार्तण्डो नैशमन्धव्रजमिव नियतं शुद्धचारित्रभाभिभव्याऽऽत्माऽज्ञानराशिं झटिति परिहरन्त्येव येऽमी सुमह्याः । सम्यक्त्वत्त्व-प्रकाशं विदधति करुणा-वारिसम्पूर्णकूपा, भूयो भूयः प्रणौमि प्रवर-मुनिगणान् सद्गुरूंस्तानजस्त्रम् ॥२॥ इन्द्रवज्रा - विद्यावतामानन-सत्तटाके, या राजहंसीव विलालसीति । संसार-सन्ताप-निवारणाय, गङ्गेव शुभ्रा भुवि वर्वृतीति ॥३॥ तां शारदां धीरधियः प्रदात्री, ब्रह्माऽऽदि-सर्वाऽमर-नूयमानाम् । देवी प्रसन्नां जगदाद्यरूपां तोष्टोमि भक्त्या वचसामगम्याम् ॥४॥ Page #21 -------------------------------------------------------------------------- ________________ २ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शार्दूलविक्रीडितम् येषां जीवनमुज्ज्वलं सुकृतिनां जाजायते प्राणिनां कामाऽऽदि - प्रविमुक्तमेव हृदयं शश्वद्दरीदृश्यते । संसारीयमशेषवस्तु नियतं स्वप्नेन्द्रजालोपमं, ये पश्यन्ति त एव धन्यमनुजा वैराग्यवन्तो मताः ॥५॥ उपजाति: , एतादृशा एव महापुमांसः, क्षितौ परेषामपि जीवनानि, प्रकाश्य नैजाऽमल- जीवनाऽऽभां कुर्वन्ति चाऽऽदर्शमयानि नूनम् । मार्गे समुच्चे सहसाऽऽकृषन्ति, स्थातुं च लोकानितरांस्त एव, मोहाऽन्धकारक्षय- तीक्ष्णहस्ताः, परोपकारव्रतिनो महिष्ठाः ॥७॥ वसन्ततिलका तादृग्विशिष्ट-गतमोह-महाऽऽप्तपुंसा मेवानुकुर्वत उदारधियः समस्ताः । अत्युच्चकृत्यमपरे व्यवहारदृष्ट्या, तेनैव शीघ्रमतितुङ्गपदं लभन्ते ॥८॥ उच्चैस्तमाः परिबुभूषव आशु बालाः, कुर्वन्ति शिष्टजनताऽऽचरणं पवित्रम् । तादृग्भ्य एव वसुधातलपावनेभ्यः, शिक्षां परां बहुविधां सुखमाप्नुवन्ति ॥९॥ तेषां सुपूर्ण- शरदिन्दु- समुज्ज्वलाऽऽभां, कीर्तिं सतीं जगदिदं परिभासयन्तीम् । प्रज्ञावतामभिमतामतिशिक्षितास्ते, प्रख्यापयन्ति महतामपि तद्विधानाम् ॥१०॥ Page #22 -------------------------------------------------------------------------- ________________ अनुकरणीयं महात्मनश्चारित्रम् । शार्दूलविक्रीडितम् - तस्मात् सम्प्रति वर्तते क्षितितले साधीयसां तादृशामत्यावश्यकजीवनीयचरितं यद्वाचनात् सत्वरम् । जायेरन्नुरुबुद्धयः शिशुगणा अग्रेतना भूरिशः, सौन्नत्यकरा जगद्धितरता आदर्शभूताः सताम् ॥११॥ वैतालीयम् - महतामपि जीवनं क्रमात्, पदमुच्चैस्तममञ्चति ध्रुवम् । जीवनेन तादृशा नरः, सम्पश्यन्ते मार्गमात्मनः ॥१२॥ वसन्ततिलका - तीर्थङ्करा अपि समे भगवन्त एते, प्राक् क्वाऽपि जन्मनि समा अभवन्मनुष्याः । स्वार्थप्रमुक्त-शुभवर्तन-सद्विचारैः, __ प्रारब्ध-जात-विशदाऽऽचरणैश्च नित्यम् ॥१३॥ उपेन्द्रवज्रा - यथा यथा ते निज-षट्सपत्नान्, परैरजय्यान् सहसैव जिग्युः । तथा तथा जीवननिर्मलत्वं, विनिन्यिरे सत्त्वमया भवन्तः ॥१४॥ उपजातिः - तत्तद्भवोपार्जितसर्वकर्मा-ण्याधूय सिद्धि परमामवापुः । अनन्तविज्ञानमनन्तशक्ति-माप्तास्त्रिलोकीपतयो बभूवुः ॥१५॥ विधातुमेवं निजजीवनं हि, पतन्ति नैके प्रबलाश्च विघ्नाः । जयश्च तेषां कषपट्टिकेव, तादृग्जनानां विचकास्ति लोके ॥१६॥ तादृग्जनाऽग्रेसरतां गतस्य, महीयसोऽमुष्य चरित्रनेतुः । आजन्म सर्वं चरितं पवित्रं, विश्वोपकृत्यै प्रकटीकरोमि ॥१७॥ Page #23 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् क्वेदृग्जनानां चरितं [दारं, क्व शेमुषी तुच्छतरा मदीया ? । तदप्यहं मञ्जुलभूरि-वृत्तैः पद्यैः प्रवर्ते खलु तद्विधातुम् ॥१८॥ महीयसामैश्वर-शक्तिभाजा-मेषामुदाराऽमित-सद्गुणैश्च । सम्प्रेरिता मामकबुद्धिरेषा, कर्तुं किलैतत्त्वरते नितान्तम् ॥१९॥ स्रग्धरा - जैनाऽऽचार्यप्रधानो विजयमधिवहन्नर्णवः सद्गुणानां, श्रीमाञ्छीनीतिसूरीश्वर-विभुरनघः सर्वतन्त्रस्वतन्त्रः । स्वीयाऽन्याशेष-शास्त्र-प्रवचन-करणे गीष्पतिः सद्गुरुणां, मूर्धन्योऽयं पुनानः क्षितितलमखिलं साम्प्रतं चकास्ति ॥२०॥ वांकानेराऽभिधाना क्षिति-विदित-महापत्तनेषु प्रधाना, वापी-कूपैरसंख्यैरुपवननिकरैः सत्तटाकैश्च रम्या । लक्ष्मीदेव्याः प्रधानं सदनमिव परा निर्मिता सृष्टिकर्ता, नानाऽर्हच्चैत्यमाला गुणिगणवसतिर्या पुरी भात्यजस्रम् ॥२१॥ यस्यां कोटिध्वजानां गगनलिह-महासौधमाला विभाति, श्राद्धाः सर्वे समृद्धा नय-विनययुताः सद्गुरूपासनाऽऽढ्याः । सप्तक्षेत्र्यां नयाऽऽप्तं प्रतिदिनममितं सद्धनं संवपन्ति, पापस्थानानि सप्त प्रचुर-शुभधियः श्राद्धमात्रास्त्यजन्ति ॥२२॥ उपेन्द्रवज्रा - अनर्घ्यरतैर्विविधैरनल्पैः, सत्पण्यवीथ्यां परितः प्रकीर्णैः । रत्नाऽऽकरीयां सुषमां जयन्ती, जहास शक्रेन्द्रपुरीमपीयम् ॥२३॥ Page #24 -------------------------------------------------------------------------- ________________ श्रीविजयनीतिसूरीश्वराणां जन्म । मन्दाक्रान्ता - तस्यां पुर्यां वसति वरधीः सत्कृतः सर्वलोकैः, अर्हद्धर्मा परमचतुरो लौकिकाऽशेषकृत्ये । लक्ष्म्या श्लिष्टः परमकरुणावान् महेभ्यः कृतज्ञः, शुद्धे धर्मे जिननिगदिते रागवान् फूलचन्द्रः ॥२४॥ उपेन्द्रवज्रा - दशाऽऽदिकश्रीयुतमालिवंश-नभोदिनेशः शशभृत्सुकान्तः । सत्कीर्तिशाली गुरुदेवसेवी, दुर्नीति-वृक्षव्रजभित्कुठारः ॥२५॥ तद्धर्मपत्नी सुगुणा सुरूपा, सतीप्रकाण्डा गृहकृत्य-दक्षा । पटीयसी सर्वकलासु धीरा, चोथीति नाम्ना प्रथिता समासीत् ॥२६॥ व्योमाऽग्निनन्देन्दुमिते शुभाऽब्दे, मासे 'सहस्ये धवले च पक्षे । वैश्वे तिथौ सत्त्वगुणप्रधानः, समस्त-सल्लक्षण-लक्षिताऽङ्ग ॥२७॥ तुङ्गस्थिताऽनेकखहे सुलग्ने, तयोर्द्वयोः सूनुवरः प्रजज्ञे । जाते च पुत्रे हृदि सम्प्रहृष्टः, श्रेष्ठी प्रचक्रे जननोत्सवं हि ॥२८॥ शार्दूलविक्रीडितम् - षष्ठीजागरवासरे च विधिना सञ्जागराऽऽदिक्रियां, कृत्वा द्वादशवासरे च महता चारूत्सवेन प्रधीः । नीहालोत्तरचन्द्र इत्यभिधया प्रासेधयञ्जातकं, जातीयाऽखिल-भोजनं बहुविधं प्रायच्छदिभ्येश्वरः ॥२९॥ उपेन्द्रवज्रा - पुरे च तस्मिन्नधुना वियल्लिट्, चैत्यद्वयी भव्यतरा चकास्ति । उभे विशाले रमणीयधर्म-शाले चकास्तः सकलओसौख्ये ॥३०॥ १. १९३० । २. पौषमासि । ३. एकादश्याम् । Page #25 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शतद्वयी चाऽऽर्हत- सज्जनानां सम्यक्त्वभाजां वरिवर्त्यमुष्याम् । सत्कीर्ति-लक्ष्मी-गुरुदेव-भक्ति- श्रिताऽऽत्मनां दुष्कृतवर्जितानाम् ॥३१॥ वसन्ततिलका - 1 प्राग्जन्म - भूरि-समुपार्जित - पुण्ययोगादेवाऽत्र जन्मनि नरः समुपैति नूनम् । दीर्घाऽऽयु-रुच्चकुलजत्व - सुबुद्धिकत्वं, सर्वेन्द्रियाऽतिपटुतां भवरोगहृत्त्वम् ॥३२॥ यद्भासतेऽधिकसमुन्नत- वंशजन्म, I तत्राऽप्यहिंसनमयाऽतुल- जैनधर्मः । मोक्षार्थिताऽऽत्मवशिताऽऽदिकमत्र पुण्यपुञ्जं विना भवति नुर्दुरवापमेव ॥३३॥ उपेन्द्रवज्रा चरित्रनेत्रा सुधियाऽमुनाऽपि दुरापमप्येतदवापि सर्वम् । तेनाऽनुमाम्यस्य भवान्तरीय-सम्पादिताऽमेय - सुपुण्यराशिम् ॥३४॥ आसन्नमुष्याऽधिक-धर्मनिष्ठाः, श्रीभायचन्द्रो जशराजनामा । माणिक्यचन्द्रश्च सहोदरास्ते, ज्यायांस आसीद्भगिनीद्वयञ्च ॥ ३५ ॥ बालोऽपि गम्भीर - सुतीक्ष्णबुद्धि-वयस्यवर्णैः सह नाऽत्यरंस्त । नैवाऽप्रियं जात्वपि सम्बभाषे, प्रीणञ्जनानात्म-वचः सुधाभिः ॥ ३६ ॥ वसन्ततिलका तन्मण्डलीय - शिशु-शिक्षण-राज-विद्याशालामसावविशदच्छ- कुशाग्रबुद्धिः । षष्ठीं समामधिगतश्चतुरः सुवक्ता, मेधाविषूत्तमतमोऽभ्यसितुं प्रलग्नः ॥३७॥ Page #26 -------------------------------------------------------------------------- ________________ वैराग्यावर्जितहृदयनीहालचन्द्रस्य पठन चातुर्यम् । इन्द्रवज्रा - प्रातः समुत्थाय विधाय नित्य-मावश्यकं तानवकृत्यमाशु । सर्वेभ्य आदौ विनयी स शाला-मागच्छदत्यन्त-गुरुप्रसादी ॥३८॥ स्तोकेन कालेन हि गुर्जरीय-षट् पुस्तकान्येष समध्यगीष्ट । चत्वारि चाऽप्याङ्गलपुस्तकानि, जहौ तदभ्यासमतुच्छबुद्धिः ॥३९॥ स शैशवे द्वादशवर्षमात्रः, शिक्षामशेषां व्यवहारकीयाम् । अह्नाय सम्प्राप्य बुभूषुरासी-दादर्शभूतो महतामपीह ॥४०॥ तदर्थमेतञ्जनकं समूचे, प्रधानशिक्षाप्रद आग्रहेण । महेभ्य ! सम्प्रत्यमुमुग्रबुद्धि, नीहालचन्द्रं परिपाठय त्वम् ॥४१॥ असाववश्यं भविता महीयान्, त्वदन्वयाऽऽकाश-गभस्तिहस्तः । समस्त-धीमज्जन-पित्तपद्मा-ऽऽकरप्रकाशी जगदद्वितीयः ॥४२॥ वंशस्थवृत्तम् - यदस्य बुद्धिःप्रतिभात्यलौकिकी सुरेश्वराऽऽचार्यधियोऽपि जित्वरी। समागताऽशेषविशेष-वादकृत् प्रमत्त-मातङ्ग-मदाऽपहारिणी ॥४३॥ नीहालचन्द्रस्य मनस्तु काम-मत्यन्त-वैराग्यमयं यतोऽभूत् । अतः स ऐच्छद्गुरुराजपार्श्वे, सद्धर्मशिक्षा परमार्थदात्रीम् ॥४४॥ कालेऽधुना या व्यवहारशिक्षा, सत्रा तया धार्मिक-शुद्धशिक्षा । नो दीयते मुख्यतया शिशूना-मतोऽस्ति धर्मे दृढता न तेषाम् ॥४५॥ इन्द्रवंशा - आत्मानमप्याशु न धर्म-संस्कृते रादर्शभूतं परिकर्तुमीशते । भ्रश्यन्ति नूनं निज-धर्म-सत्क्रियाऽ नुष्ठानतस्ते शिशवश्च सर्वथा ॥४६॥ Page #27 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् इत्थं विमृश्यैष चरित्रनायको, दुष्प्राप-मानुष्य-जनुश्च सार्थकम् । सौवं निनीषुः करुणाऽऽर्द्र-मानसः, आसीत् सयत्नः सुगुरूपलब्धये ॥४७॥ ततः प्रभृत्या नियमेन शश्व-दित्वा च चैत्यं जिनदृग् बभूव । गुरोः सतः पार्श्वमुपेत्य योगे, तद्वाक्य-पीयूषमलं पपौ सः ॥४८॥ भवादमुष्मादतिगाढपङ्का-दात्मानमुद्धर्तुमना मनीषी । प्रतिक्रमान् पञ्च कियन्ति सूत्रा-ण्यावश्यकान्येष पपाठ सम्यक् ॥४९॥ यथा फलानीह वटस्य लोके, पितुः समानास्तनुजास्तथैव । एतां जनोक्तिं चरितार्थयन् हि, पितेव जातोऽखिल-सद्गुणोऽयम् ॥५०॥ धर्माऽनुरागाऽधिकरक्त आसीत्, संस्कार उग्रः पितुरस्य यादृक् । चरित्रनाथीय-विशुद्ध-चित्ते, समक्रमीत्सव विशेष एषः ॥५१॥ श्रीफूलचन्द्रो जनको ह्यमुष्य, सन्ध्याद्वयाऽऽवश्यक-धर्मकृत्यम् । कृत्वैव चैवं जिनमूर्तिपूजां, नित्यं ववल्भे निरवद्यकर्मा ॥५२॥ चरित्रनेताऽपि महोग्रबुद्धिः, सत्रा च पित्रा प्रतिघस्रमेषः । द्वैकालिकाऽऽवश्यक-सर्व-धर्म-कृत्यं विधातुं नियमेन लग्नः ॥५३॥ भवाऽन्तराऽऽराधित-शुद्ध-धर्म-संस्कारयोगाञ्जननेऽप्यमुष्मिन् । चान्द्री कलेवोज्ज्वलधर्म-दाढयमवधीत् प्रत्यहमेतकस्य ॥५४॥ मालिनी - प्रतिसमय-मनेकाऽऽयात-विद्वद्गुरूणां, क्रम-कमल-सुसेवा-तद्विशुद्धोपदेशैः । श्रुतिपथमुपनीतैः पूर्ण-वैराग्य-सम्पद्, भवितुमलगदेतच्चाऽन्तरात्मा विमोहः ॥५५॥ Page #28 -------------------------------------------------------------------------- ________________ नीहालचन्द्रस्य देव - गुरु- धर्मसेवा । वसन्ततिलका इन्द्रवज्रा - संसार - जालपतिता अतिमूढ - जीवाः, पारापता इव सदाऽनुभवन्ति दुःखम् । येsपि स्वकीय-धन- पुत्र - कलत्र - भृत्या तेऽपि ध्रुवं न हि भवन्ति कदापि नैजाः ॥५६॥ यद्यौवनं भवति सौख्यददं जनानां, नित्यं न चाऽस्ति तदपि स्फुट - विद्युदाभम् । पुष्णाति यां तनुमशेषजनः सुखाय, साऽप्येकदा परिजनैरिह दह्यते वै ॥५७॥ मोमुह्यते कथममुत्र विवेकि-जीवो, येनाऽऽशु नाशमुपयाति विवेक - रत्नम् । तस्मादमुं परिविहाय सुधीमता हि, निःश्रेयसाय यतितव्यमवश्यमाशु ॥ ५८ ॥ ९ ? संसार-कारागृह-संनिवासाद्, मुक्तिः कथं मे भवितेति चित्ते । कुर्वन् विमर्श बहुधा तदन्ते, चारित्रलान स हि निश्चिकाय ॥५९॥ परं किलैतन्नहि पारयेऽह - मत्र स्थितः सम्प्रति बन्धुमध्ये | विचिन्त्य चैवं हृदि गुप्तरीत्या ययौ ततो गुर्जरदेशमेकः ॥ ६० ॥ स शैशवस्थोऽपि विशेषशास्त्राऽभ्यासी विरक्तोऽधिकधर्मरक्तः । सर्वत्र लोकैरतिसत्कृतोऽभूद्, नीहालचन्द्रः प्रतिभाविशिष्टः ॥६१॥ वात्सल्यतः सज्जन-सद्गृहस्था - स्तत्राऽपि शास्त्राऽधिकशिक्षणाय । सर्वप्रबन्धं व्यदधुः सयत्ना, एकत्र मुख्ये नगरे विशाले ॥६२॥ Page #29 -------------------------------------------------------------------------- ________________ १० आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् इतश्च पुत्रं तमवीक्षमाणा, निर्विण्ण-चित्ता जनकाऽऽदिवर्गाः । समाययुस्तत्र गवेषयन्तः, प्रदर्शयन्तः सुतमोहमुग्रम् ॥६३॥ आलोक्य पुत्रं बहु मोदमाना, आगृह्य सम्यक् प्रतिबोध्य सर्वे । आनिन्यिरे सादरमालयं तं भूयोऽपि गेहान्निरगाद्विरागी ॥ ६४ ॥ ? इत्थं कियद्वारमसौ न्यरोधि, गृहं समानीय कुटुम्बवर्गैः । तथापि लब्ध्वाऽवसरं सुगुप्तः, स राजकोटं नगरं ह्यगच्छत् ॥६५॥ स्रग्धरा तत्रैजन्सीवकीलो वदितुमतिपटुर्मातुलो यस्तदीयो, लक्ष्मीचन्द्राऽभिधेयः सकल- परिजनैः प्रेषितो नीतिविद्वान् । आगत्याऽनेकयुक्त्वा शम-दमन-भिदा दर्शयन् प्रत्यबोधि, नैच्छत्स्थातुं गृहेऽसौ दृढतरमतिकः सन्तरीतुं भवाब्धिम् ॥६६॥ शार्दूलविक्रीडितम् येषां चेतसि वर्ततेऽचलतरा वैराग्यलक्ष्मीः परा, तृष्णा मानस - सद्मनो विषधरी निष्काशिता यैर्बलात् । संसारीय- समस्त - सौख्यमनिशं जानन्ति तुच्छं परं, धन्यास्ते जगदर्चनीय - चरणास्तिष्ठन्ति गेहे कथम् ? ॥६७॥ स्थेमानं मनसो विलोक्य सुधियो बाल्येऽपि तस्येदृशं, धर्मे जन्म- जरा - विपत्ति-मरण-क्लेशौध-विच्छेदके । चित्ताऽऽह्लादमुपागतः स हि ततो यातः पुरीमात्मनः, पश्चात्सोऽपि पुरीजनैरविदितः प्रापत् पुनर्गुर्जरम् ॥६८॥ उपेन्द्रवज्रा - यथा न मां केऽपि जनाः स्वकीया, जानीयुरित्थं मनसाऽवधार्य । तथा स्थितो धार्मिक - जैनशास्त्राऽभ्यासं विधातुं ह्यलगत्सयत्नः ॥६९॥ Page #30 -------------------------------------------------------------------------- ________________ नीहालचन्द्रस्य वैराग्यम् । ११ स्वधर्मनिष्ठा जनकादयोऽपि, संसार - निस्तार- पथाऽधिरूढम् । मत्वा तमेवं शुभकृत्यरक्ता, विवेकिमुख्याः शुशुचुर्न किञ्चित् ॥७०॥ नाऽयं गृहे स्थास्यति कोटिशो ऽपि, कृतैः प्रयत्नैरधुना मया हि । इन्द्रवज्रा अतस्तदीयेदृश-धर्म-कार्ये, नैवाऽन्तरायं विदधीत कोऽपि ॥ ७१ ॥ इत्थं तदीयाऽखिल-बन्धुवर्गा निश्चित्य चित्तेषु तदर्थमोहम् । औज्झन् प्रसेदुश्च विलोक्य तस्य, मोक्षार्थितां हार्दिक - दाढभाजः ॥७२॥ सांसारिकाऽनेक- सखीनजस्त्रं, चक्षाण आसीदतिधर्मनिष्ठान् । मित्राणि ! मानुष्यमिदं दुरापं, लब्धुं न शक्यं मुहुरेतकस्मिन् ॥७३॥ लब्ध्वा कथञ्चिद्बहु- पुण्ययोगाच्चिन्तामणिप्रायमवश्यमेतत् । यतेत धीमानमृताय तूर्णं, मुधैव नो चेदिदमत्र याति ॥७४॥ यथा दिनेशः समुदेति कल्पे, यात्यस्तमप्येष दिनाऽवसाने । संसार-चक्रे भ्रमतश्च जन्तो- रुत्पत्ति - नाशौ भवतस्तथैव ॥७५॥ यद्गर्भवासे जनने च मृत्यौ, जाजायते दुःखमसह्यमेषाम् । दृष्ट्वाऽन्यदीयं तदवश्यमेव, सौवस्य तस्याऽनुमितिं विधत्ताम् ॥७६॥ Page #31 -------------------------------------------------------------------------- ________________ १२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् यावन्न कैवल्यमियति जीवः, कर्माणि सर्वाण्यवधूय विद्वान् । तावन्निपातो भवसागरेऽस्मिञ्जीवस्य नूनं भवतीति वित्त ॥७७॥ " अत्यद्भुतं रूपमुदीक्ष्य दीपे यथा पतित्वा म्रियते पतङ्गः । तथैव कान्ता - सुख - लिप्सया हि, विनाशमायात्यतिमूढजीवः ॥ ७८ ॥ मृत्वा पुनर्यो न हि लाति जन्म, तस्यैव मृत्युर्जगति प्रशस्तः । जातो न को वा म्रियते जगत्यां, मृतश्च को ना न हि जायतेऽस्मिन् ॥७९॥ यावच्च देहे पटुतेन्द्रियाणां, कालो न वा यावदुपस्थितोऽस्ति । तावच्छ्विश्री - प्रतिपत्तयेऽत्र, धर्मो विशुद्धः परिषेवणीयः ॥८०॥ चरित्रनेता परिपूत - चेता, विलुप्तकल्पायित - मोह-माय: । विहाय संसार - सुखं समग्रं बालोऽपि चारित्र - जिघृक्षुरासीत् ॥८१॥ ? परन्तु स श्रीमति तुङ्गवंशे, जन्माऽऽप्य पित्रादि-कुटुम्ब - वर्गे । सर्वर्द्धिमत्त्वेऽपि यदिच्छतीह, चारित्रलानं तदतीव चित्रम् ॥८२॥ सञ्जायमानेदृश- किंवदन्ती - भीत्या न चाऽऽख्यन्निज - मानसीयम् । उच्चैर्विचारं प्रियमित्रवर्ग-मप्येष गम्भीरमतिः कदापि ॥८३॥ मनो हि यस्येदृश - धीर - पुंसों, वैराग्यमायाति निसर्गतश्च । संसारलीला विषवद्विभाति, तदीय- संशुद्ध - विरक्त - चित्ते ॥८४॥ वैराग्यवार्ता वनिताऽनुरागि- यूनामिवाऽयं गृह- सन्निवासः । दुःखाय शश्वद्भवतीह नूनं, निवृत्त-मार्गाऽऽश्रित- मानसानाम् ॥८५॥ Page #32 -------------------------------------------------------------------------- ________________ १३ सूरीश्वराणामन्तिके दीक्षाग्रहणार्थं गुप्तगमनम् । मालिनी - स्रजमिव निज-मूओ सर्वदापूज्यकाना मवहदधिक-भक्त्याऽऽदेशनं मोदमानः । कथमपि तदवज्ञां जातुचिन्नैव कुर्व ननवरत-तदाज्ञा-वर्तमानः स आसीत् ॥८६॥ शार्दूलविक्रीडितम् - चारित्र-ग्रहणे तु लातुमसको ताताऽऽदिकानां वचः, काठिन्ये न्यपतत् तथापि विजय-श्रीसिद्धिसूरीश्वरम् । जैनाचार्यमनेक-शास्त्र-निपुणं दीक्षां ययाचे भृशं, भक्त्या सर्व-भयाऽपहां सुभविनां पापौघ-भूध्राऽशनिम् ॥८७॥ सोऽप्याचष्ट महामते ! त्वमधुना संवर्तसे शैशवे, पित्रादेर्वचसा विना तव मया दातुं न सा शक्यते । तस्माद्गच्छ तदीय-सम्मतिदलं लात्वाऽरमैतासि चेद्, तर्खेतत्सकलं विचार्य भवतो दास्यामि दीक्षामहम् ॥८८॥ इत्याकर्ण्य दुरापमुत्तरमसौ सूरीन्द्र-पद्माऽऽननात्, सर्वस्वेऽपहृते धनी जन इव क्लेशीभवन् भूरिशः । किं कुर्यामधुनैतदर्थमचिरं कार्यं कथं सेत्स्यति ? वारं वारमिति प्रधीरतितरां तत्सिद्धयेऽचिन्तयत् ॥८९॥ इन्द्रवंशा - गन्तास्मि गेहं तदपि ध्रुवं नो, दास्यन्त्यनुज्ञां जनकाऽऽदयो मे । चारित्रमादातुमहं पुनर्वा, नैवाऽऽगमिष्यामि ततः कदापि ॥१०॥ इत्थं मनोवाञ्छितकार्यसिद्धयै, विचार-वार्थी पतितस्य तस्य । क्रमेण चित्ते द्रढिमानमापत्, सुनिश्चिता संयमसञ्जिघृक्षा ॥११॥ Page #33 -------------------------------------------------------------------------- ________________ १४ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् यतो जगत्यां महतां प्रतिज्ञा, कदापि वैफल्यमुपैति नैव । गीर्वाण-सम्भाषितवच्च सत्या, वर्वर्ति कालत्रितयेऽपि नूनम् ॥९२॥ समारभन्ते यत ईदृशं ते, महाजना: प्रौढधियः सुकृत्यम् । प्रागेव सर्वं स्वधिया विमृश्य, विशालचित्ते श्रुत-पारयाताः ॥९३॥ मालिनी - चलति जगति सेना निर्जिताऽनेकवीरा, परिचलति कदाचिद्रत्नसानुश्च लोके । उदयति दिशि भानुः पश्चिमायां तथापि विचलति न हि वाणी सद्भिरुक्ता कथञ्चित् ॥९४॥ वसन्ततिलका तद्राजकोटनगरीय - महोग्रशक्तिकैजन्सितामुपगतस्य हि बालसूनोः । लोक - प्रभूत-यशसो गुणवद्वकीललक्ष्म्यादिचन्द्र- शुभनाम-धरस्य तस्य ॥ ९५ ॥ तन्मातुलस्य जनताऽतिग- सन्महिम्ना, न क्वाऽपि कोऽपि मुनिपुङ्गव एतकस्य । संवेगिनोऽधिकतराऽऽतुरतामितस्य, दीक्षां प्रदातुमशकद्भृशमर्थितोऽपि ॥ ९६ ॥ ( युग्मम् ) पित्रादि- सम्पतिमृते न हि केऽपि तर्हि, कञ्चापि योग्य - मनुजं सुधियं मुमुक्षुम् । प्राविव्रजन्नखिल - लक्षण - लक्षिताङ्गं, श्रीवीर - शासन - रता ध्रुवमेव मौनाः ॥९७॥ Page #34 -------------------------------------------------------------------------- ________________ नीहालचन्द्रेण गुप्तरित्या गृहीता भागवती दीक्षा । इन्द्रवज्रालात्वाऽपि चारित्रमवश्यमेव, जित्वा च सार्धं मनसेन्द्रियाणि । कुर्वन्त आसन् बहुधा तपस्या, आत्मानमुद्धर्तुमशेषदुःखात् ॥१८॥ चारित्रमादातुमतुच्छबुद्धि-श्चरित्रनेताऽपि दृढीकृताऽऽत्मा ।। केनाऽपि सुश्रावक-सज्जनेन, चचाल दाहोदपुरं प्रतीतः ॥१९॥ तत्राऽऽगतश्चैत्यमुपेत्य भव्यं, जिनेन्द्र-पूजां परया च भक्त्या । विधाय तस्मादपि तूर्णमेष, “महेरवाडा" पुरदिश्य चालीत् ॥१००॥ मार्गे किलैकाऽऽम्रतरोरधस्ता-दुत्तार्य वस्त्राऽऽभरणादिसर्वम् । स्वपाणिना नन्द-समुद्र-रन्ध्र भूमानवर्षे (१९४९) शुचि शुक्लपक्षे ॥१०१॥ वैश्वे तिथौ चन्द्रदिने सहर्ष, विलुच्य केशान् मुनिवेषमेषः । . आधाय सांसारिक-वस्त्रजातं, नीहालचन्द्राय ददौ स तस्मै ॥१०२॥ युग्मम् श्रामण्यवेषी तत आजगाम, महेरवाडानगरं विशालम् । चक्रे चतुर्मास-निवासमत्र, सुखेन निःसङ्गमनाः स धीरः ॥१०३॥ तत्रत्य-सुश्रावक-सद्गृहस्था, एनं स्वहस्ताऽर्पित-साधुवेषम् । नोशन्ति तं वासयितुं स्वपुर्यां, विनिर्जिताऽशेष-कषायमेकम् ॥१०४॥ परन्तु तत्रत्य-सुधीः सुधर्मा, तत्पौरमुख्यः समुपेत्य भक्त्या । प्रणम्य नैजे सदने निवस्तु-मागृह्य भूयस्तमयाचतैनम् ॥१०५॥ वैधर्मिकस्यैव-मुदीक्ष्य तस्य, धर्माऽनुरागं विनयं च यहि । तर्खेव जैना मुदिता गृहस्थाः, सूपाश्रये तं समतिष्ठिपन्त ॥१०६॥ भक्त्या चतुर्मासमवासयन्त, तं पाणिनीयं विदुषा वरेण । अध्यापिपन् भूरिधन-व्ययेन, तद्बुद्धि-साध्वाचरण-प्रसन्नाः ॥१०७॥ Page #35 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अध्यात्मशक्तिं मतिवैपुलत्व-मुत्साहितां बाहुबलं ह्यमानम् । प्रादीदृशत्सर्वनिरोधकर्तृन्, चरित्रनाथो जगतीतलेऽस्मिन् ॥१०८॥ कौटुम्बिकाऽहेय-विशेष-मोह-मायाऽऽदिकं पैत्रिकसम्पदश्च । तृणाय मत्वा परिहाय चैष, चारित्रलक्ष्मी भजते स्वशक्त्या ॥१०९॥ भुजङ्गप्रयातम् - चतुर्मास-पूर्ती ततः संविहृत्यो मताग्राममागान्मुनिः सोऽतिहष्टः ।। स्थितस्तत्र पुर्यां मुनीन्द्रः सुविद्वान्, विजित्कान्तिनामा महाशान्तचेताः ॥११०॥ अदात्सोऽस्य नाम्ना विजित्पश्चिमस्य, ___ बहु-श्रीक-पंन्यास-भावाऽभिधस्य । प्रवादि-द्विपेन्द्रव्रजाऽखर्व-गर्वं, विहन्तुं मृगेन्द्रोपमत्वं गतस्य ॥१११॥ वियद्बाण-रन्धैकमाने हि वर्षे (१९५०), रवावूर्ज-कृष्णे तिथौ वैश्वदेवे । बलिष्ठे सुलग्ने भवस्तोमहर्जी, परामाहती शास्त्ररीत्या सुदीक्षाम् ॥११२॥ युग्मम्॥ उपजाति: - प्रसङ्गतोऽत्र प्रथिताऽनुयोगा-ऽऽचार्यस्य पन्न्यास-विभूषितस्य । श्रीमद्विजिद्भाव-समाख्यकस्य, पट्टावली तां परिचाययामि ॥११३॥ Page #36 -------------------------------------------------------------------------- ________________ उमताग्रामे पंन्यासभावविजयनाम्ना गृहीता दीक्षा । मालिनी उपजाति: — प्रभव - विजयसूरिः सप्तदश्यां शताऽब्यामभवदखिल - जैनाऽऽचार्य - चूडामणिः सः । इन्द्रवंशा तप-गण-गगनेऽस्मिन् भास्करः प्रोदियाय, यमिह सकल - जैना मन्वते सार्वभौमम् ॥ ११४॥ तदाज्ञयाऽसावनुयोगपूर्वा ऽऽचार्याऽऽत्त-पन्यासपदः प्रविद्वान् श्रीसत्यपूर्वी विजयस्तदानीं क्रियां समुद्धर्त्तुमना बभूव ॥ ११५ ॥ वसन्ततिलका , कौलिङ्गिकाऽऽदि सहवासितयाऽन्यतो वा, सञ्जात-साधु-शिथिलाऽऽ - चरणाऽऽदि दोषान् । व्युच्छेत्तुमेव नियतीकृत - साधनं यत्, वित्त क्रियोद्धृतिमतुच्छधियस्तदेव ॥ ११६॥ आत्मोन्नतेः सुगम - वर्त्मनि सङ्गताना मक्षय्य - सौख्य-परिपित्सु - मुनिव्रजानाम् । स्वाचार - रत्न- परिहार- कर- प्रमादs - त्यन्त - प्रलोप- करणैकमना भवन् सः ॥११७॥ प्रस्थाय धीमानथ सत्वरं ततः, १७ सम्प्राप्य राणोदयपूर्वकं पुरम् । आराध्य तां शासनदेवतामरं, संतस्थुषीं तां पुरतः किलैक्षत ॥११८॥ Page #37 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साऽवोचतैनं त्वयकाऽधुना कथं ?, ह्याकारिताऽहं दिश कृत्यमाशु मे । सोऽप्यब्रवीत्तां कुरु नः सहायतां, ___ संवेग-शैथिल्य-विभागमिच्छताम् ॥११९॥ सा देविका तं पुनरेवमूचुषी, स्वामिन्नवश्यं तव मानसेप्सितम् । सिद्धिं व्रजिष्यत्यचिरेण सद्गुरो !, ___ व्याहृत्य चैवं ह्यभवत्तिरोहिता ॥१२०॥ उपजातिः - निशीथचूर्णी-धृत-पाठमूलात्, संवेगि-चिह्न विदधे स एवम् । चूर्णैः सुमिश्रीकृत-खादिरेण, रागेण रक्ती( पीती )कृतमुत्तरीयम् ॥१२१॥ दिनाच्च तस्माच्छ्रमणा अशेषाः, संवेगिनस्तादृशमुत्तरीयम् । धर्तुं हि लग्ना अमुनैव तेषां, जातो विभागः शिथिलीभवद्भ्यः ॥१२२॥ यत्साम्प्रतं चाऽऽर्हत-साधु-साध्व्यः, तद्रञ्जनं जात्वपि नैव कुर्वते । यदृच्छया केशरकाऽऽदिनैव, तद्रञ्जयन्ते तदयुक्तमेव ॥१२३॥ Page #38 -------------------------------------------------------------------------- ________________ महात्मनः पंन्यासश्रीभावविजयस्य पट्टावली । इत्थं क्रियोद्धारकरस्य जिष्णोः, ___पन्न्यासभाजो मुनिपुङ्गवस्य । सत्यादिक-श्रीविजयाऽभिधस्य, पादाऽब्ज-सौरभ्य-विलुब्ध-भृङ्गः ॥१२४॥ वसन्ततिलका - कर्पूर-पूर्वविजयः श्रुत-पारदृश्वा, तत्पट्ट-मेरुशिखरे समुदैद्दिनेशः । पत्र्यासभृत्सुजन-मानस-पङ्कजाली प्रोल्लासकृत्कुजन-कौशिक-दृष्टिहारी ॥१२५॥ पट्टेऽस्य धीर-धिषणः करुणाऽम्बुराशिः, शीतांशुवद्रुचिर-तानव-कान्ति-कान्तः । पन्यासभागमित-सद्गुण-तोयराशिः, श्रीमान् क्षमाविजय उज्ज्वलकीर्तिरास्त ॥१२६॥ मालिनी - जिनविजय उदन्वान् सद्गुणानां महीयान्, गुणि-गण-गणनायामादिमः सच्चरित्रः । सकल-जन-नुताङ्घिः सर्वतन्त्र-स्वतन्त्रो, न्यसददमलपट्टे तस्य पत्र्यासमुख्यः ॥१२७॥ आर्या - श्रीमानुत्तमविजय-स्तत्पट्टे निषसाद सद्विपश्चित् । शासन-कमल-दिनेशो, धृत-पन्न्यास उदारचारित्रः ॥१२८॥ Page #39 -------------------------------------------------------------------------- ________________ २० वसन्ततिलका इन्द्रवज्रा उपजाति: - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्यास-पद्मविजयः समतिष्ठताऽस्य, पट्टे कुशाग्र-मतिको गुणवद्-गरीयान् । ज्ञानासिना निहत - मानस - मोह-मायः, सद्बोधि-बीज-ददिताऽखिल - सज्जनानाम् ॥१२९॥ पन्यास-रूपविजयोऽखिल-शास्त्रचुञ्च र्जग्राह तस्य मतिमज्जनताऽग्रगण्यः । पट्टं समस्त धरणीतल-गीत- कीर्ति र्वादीन्द्र-मत्त - गज- कानन - चारि - सिंहः ॥१३०॥ आस्तैतदीय-गुरु- पट्ट उदार - कीर्तिः, श्रीमानमीविजय उज्ज्वल - दीप्ति-दीप्रः । पन्यास - मुख्य उपकार - रतः समेषां, कारुण्य-वारि-परिपूर्णतरस्तटाकः ॥१३१॥ पन्यास- सौभाग्य-विजिच्छरण्यः, पट्टं तदीयं समलञ्चकार । सैद्धान्तिकः शासन-पद्म-भानु स्त्यक्तः कषायैर्जित-वादिवृन्दः ॥१३२॥ श्रीरत्नपूर्वो विजयो विशेष तत्त्व-प्रवेत्ता जगति प्रसिद्धः । पन्यास - भागस्य विशेषपट्टं, समग्रहीदुज्ज्वल-शील - शाली ॥ १३३ ॥ Page #40 -------------------------------------------------------------------------- ________________ पट्टावली अनुवर्तते । अमुष्य शिष्येष्वखिलेषु मुख्यः, स्वीया-ऽन्यदीया-खिल-तन्त्र-विद्वान् । श्रीभावपूर्वो विजयो बभूवान्, पन्न्यासयुग् गौरव-पट्ट-संस्थः ॥१३४॥ महात्मनश्चाऽस्य जगद्धितेच्छोः, स्वाचारनिष्ठस्य महोपकर्तुः । अत्युज्ज्वलं जीवन-सच्चरित्रं चित्रीयते चाऽऽधुनिकाऽग्र्य-चित्ते ॥१३५॥ स गुर्जरे सप्त-शताऽब्दिकायां, श्रीमत्सुधी-शीलगुणाऽऽख्य-सूरेः । महामहिम्ना वनराज-चाव ___ डाऽऽख्यः प्रतापी पृथिवीसुजानिः ॥१३६॥ अवासयच्छीअणहिल्लपूर्व पुराऽभिधानं नगरं विशालम् । उद्यान-वापी-सरसी-सुकूप श्रियाऽभिरामं जनता-निवासम् ॥१३७॥ (युग्मम्) जुगोप कष्टं प्रतिपन्नमेन __माभीरक-श्रीअणहिल्लनामा । अतस्तदीयाभिधयैव लोके प्राचिख्यपत्तद्वनराजराजः ॥१३८॥ प्रख्यातिमत्पट्टन-राजधान्यां, राज्याऽऽसनेऽनेकनृपा बभूवुः । सोलङ्क-वंशोद्भव-चावडाऽऽख्य - सद्गोत्रजाता भुज-भूरि-शौर्याः ॥१३९॥ Page #41 -------------------------------------------------------------------------- ________________ २२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तेष्वार्हताः शश्वदहिंसनाऽऽत्म विशुद्ध-धर्मं ानुसत्रुरेते । कुमारपालो वनराज-चाव डाऽऽद्या महीन्द्राऽञ्चित-पादपीठाः ॥१४०॥ कुमारपालः कलिकाल-सर्व ज्ञ-हेमचन्द्राऽभिध-सूरिराजः । गिरा हमारीपटहं नरेन्द्रो, देशेषु चाऽष्टदशसंज्ञकेषु ॥१४१॥ अघोष्य तेष्वेष महाकृपालु निःशेष-जीवेष्वभय-प्रदानम् । कृत्वा स मारीत्यभिधामपीह, ___प्रासेधयत्केवल-शारिकासु ॥१४२॥ युग्मम् ॥ मालिनी - उदयन-विमलाऽऽद्या मन्त्रिणस्तादृशा हि, सतत-सुकृत-कृत्याऽऽराधनैक-प्रवृत्ताः । दिशि दिशि परिगीत-स्फार-सत्कीर्तिमालाः, इह हि समभवंस्ते जैनधर्मैक-रक्ताः ॥१४३॥ इन्द्रवज्रा - एतादृशे पट्टन-पत्तने हि, बिन्दु-द्वयाऽहैक-मिते (१९००) सुवर्षे श्रीमल्लिनाथ-प्रभु-पाटिकायां, श्रीरूपचन्द्राऽऽख्य-महेभ्यसूनोः ॥१४४॥ Page #42 -------------------------------------------------------------------------- ________________ पट्टावली अनुवर्तते । सवाइचन्द्रस्य महर्द्धिकस्य, स्वधर्मपल्यामतिशीलवत्याम् । जीवेतिनाम्न्यां बहुरूपवत्यां, भीखाऽभिधानो ह्युदपादि सूनुः ॥१४५॥ युग्मम् बाल्य-प्रभृत्यैव तदीय-चित्तं संस्कार-रागेण हि धार्मिकेण । आसीच्च रक्तीकृतमेतकस्मात्, __ तद्भावना नित्यमवर्वृधीच्च ॥१४६॥ स्वस्मिन्नजस्रं रममाण एष, सर्वं प्रपञ्चं क्षणिकं प्रपश्यन् । सदैव सद्धर्म-विधावरज्यत्, संसारवासादपि संव्यरंसीत् ॥१४७॥ आर्या-गीतिः - तावदुपैदनुयोगा-ऽऽचार्यः पन्यास-रत्नविजयः श्रीमान् । भ्राम्यन् देशमनेकं, भव्याऽऽत्मनां प्रतिबोधनं ददमानः ॥१४८॥ शिखरिणी - पुनानोऽयं पृथ्वीमनिशमनघः स्वाङ्घि-कमलैः, __जयन् वादिव्राजं दिशि दिशि सुयुक्त्या जिनगिराम् । नयंस्तान् सन्मार्ग कुपथ-गत-लोकानहरहो (हर् ), हरन् मोहं नृणां तम इव दिनेशः समुदितः ॥१४९॥ उपजातिः - व्याख्यान-पीयूषमलं सुभव्यान्, संसार-वाधिं तितरीषु-जीवान् । Page #43 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्पाययन् मोह-तमित्रमेषां, तमिस्रहेवाऽतितरां निरस्यन् ॥१५०॥ तत्राऽणहिल्ले नगरे विशाले, समागतं तम्मुनिराजमेनम् । नानद्यमानैर्विविधैः सुवाधैः, प्रावेशयन्ताखिल-पौरलोकाः ॥१५१॥ कृत्वा प्रवेशं महतोत्सवेन, व्याख्यान-मारब्ध सुधोपमं सः । भव्याः ! प्रजानीत समस्तमेव, विद्युद्विलासायितमस्ति विश्वम् ॥१५२॥ शिखरिणी - हठालोके लोकान् कवलयति कालो हि बलवान्, भवत्यायुः क्षीणं प्रतिदिनमवश्यं जनिमताम् । इति ज्ञात्वा सर्वे भवत शुभकृत्ये परिणताः समायाते काले कृत-सुकृतमेवाऽवति यतः ॥१५३॥ तरीतुं संसारं जलनिधिमपारं सुकृतिनां, महापोतं धर्मं जिनगदितमेवाऽतिसुखदम् सुखाऽऽदित्सां धद्ध्वे भजत लघु सर्वे सुभविनः, यतोऽक्षय्यं सौख्यं नियतमतिजुष्टः प्रददते ॥१५४॥ भवारण्ये भीमे कुसुम-शर-लुण्टाक-निलये, महामोहे सिंहे विषय-ममता-गर्त-विषमे । घनाऽज्ञान-ध्वान्ते मद-गिरि-सुदुर्गे विधिवशाद्, व्रजन्तश्चापल्यं न हि नयत चित्ते गुरुधियः ॥१५५॥ Page #44 -------------------------------------------------------------------------- ________________ पट्टावली अनुवर्तते । भृशं नानादुःखं जगति सहते जीवनिकरः, भुजङ्ग्यस्ता वामा नियतमिह तिष्ठन्ति विषमाः । विपद्ग्रस्तो देहो विषयजसुखं चान्तविरसं, विचिन्त्यैवं धीरा लघु भवत धर्मैकमनसः ॥१५६॥ वसन्ततिलका - रत्नाकरे पतित-रत्नमिव स्वपाणे र्मानुष्य-मप्यतिदुरापमुपेत्य लोके । धर्मे मतिं न हि करोति मनुष्यजन्मा, पश्वादिवद् भवति तस्य जनुर्मुधैव ॥१५७॥ मालिनी - मुनिवर-मुख-चन्द्रान्निश्च्युतं सोऽपि भीखा (खो) ऽमृतमयमुपदेशं किल्विषौध-प्रणाशम् । श्रुति-युगल-पुटाभ्यां काममापीय हृष्टोऽ भवदधिक-विरागी सर्वसङ्गं जिहासुः ॥१५८॥ उपजातिः - ततः स भीखेत्यभिधानको हि, संसार-दुःखाऽनल-तप्तचित्तः । भवौषधं संयममादरेण, पन्यासवर्यं तमयं ययाचे ॥१५९॥ अमुष्य संसार-निवृत्तिमिच्छतो, निशम्य सम्प्रार्थनमातुरस्य । द्वि-त्रि-ग्रहैक-प्रमिताऽब्दकीय-(१९३२) - माघे सुमासे धवले च पक्षे ॥१६०॥ Page #45 -------------------------------------------------------------------------- ________________ २६ पुष्पिताग्रा शालिनी उपजाति: सौम्ये दिने श्रेयसि शुद्धलग्ने, दीक्षां प्रदातुं सुधिये ह्यमुष्मै । पन्यासयुग् रत्नविजिन्मुनीशो, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - अथ सकल-कुटुम्ब-वर्ग-पौरास्तदुदित - मोदममानमाप्नुवन्तः । प्रददु-रनुमतिं तदर्थमस्मै, निर्धार्य सङ्घं तदुवाच सर्वम् ॥१६१॥ युग्मम् - सकल - पुरे च तदुत्सवं वितेनुः ॥ १६२ ॥ प्रादुः सम्यग् वायणामेकमासं, नष्टप्रायाऽशेष - मोहाय तस्मै । भीखानाने संयमेच्छामिताय, सर्वे पौरा भूरिसत्कारपूर्वम् ॥१६३॥ दीक्षा - जिघृक्षा समये च तस्मिनुदेति कस्यैव महात्मनो यत् । अतः किलैतां जनता समस्ता, महत्त्वबुद्ध्याऽऽद्रियताऽतिष्टा ॥ १६४ ॥ लान्ति स्म ये तां परिहाय मोहं, कौटुम्बिकं वैषयिकं च सौख्यम् । आत्माऽतिरामाः कृतिनस्त एव, मान्याश्च धन्या जनतास्वभूवन् ॥१६५॥ Page #46 -------------------------------------------------------------------------- ________________ २५ पट्टावली अनुवर्तते । इत्थं महाऽऽडम्बरतः स भीखे त्याख्यो विनिर्णीतदिने सुलग्ने । पन्यासयुग्-रत्नविजित्सुपाणे र्जग्राह दीक्षामतिमोदमानः ॥१६६॥ विशुद्ध-भावेन दिवाऽनिशं हि, __चारित्र-रत्नं ह्यवतोऽतियत्नात् । ज्ञानक्रिये तस्य समैधिषातां, सिते शशाङ्कस्य कलेव पक्षे ॥१६७॥ सहोपयोगेन हि नित्यकर्मा नुष्ठान-शीलस्य मुनेरमुष्य । भाव-प्रकर्षः परिवर्धमानो, __व्यालोकि लोकैः क्रमशस्तदानीम् ॥१६८॥ इन्द्रवज्रा - तत्राऽपि तदर्शन-शुद्धिरासी लोकेऽद्वितीया विबुधैरपीड्या । यदैहिकेऽतिप्रतिबन्धकेऽपि, नैवाऽजहाज्जात्वपि तद्विशुद्धिम् ॥१६९॥ वसन्ततिलका - आजीवमात्म-रमणः कृतिनां वरेण्यः, प्राण-प्रयाण-समये समुपस्थितेऽपि । व्याहृत्य पञ्च-परमेष्ठि-नमस्कृति स, संक्षाम्य सर्वजनतां दिवमध्यवात्सीत् ॥१७०॥ Page #47 -------------------------------------------------------------------------- ________________ २८ उपजाति: मालिनी पृथ्वी -- आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रासङ्गिकं परिचयं मुनिपुङ्गवस्य, पन्यासभाग्विजय-“भाव" शुभाऽभिधस्य । संक्षिप्तमेव परिदर्श्य चरित्रकेऽस्मिन्, सम्प्रत्यहं प्रकृतमेतदनुस्मरामि ॥ १७१ ॥ विशाल - पुर्यामुमताऽभिधायां, चरित्रनेतारममुं प्रदीक्ष्य | श्रीमान् मुनिः कान्ति-विजित् सुधीमान्, प्रासेधयन्नीति - विजित्सुनाम्ना ॥ १७२ ॥ नव- मुनिरथ साकं तेन तस्माद्विहृत्य, वडनगरमगच्छत् तत्र पन्त्र्यासवर्यः । प्रथित-गुणि-गणाऽग्रयः श्रीप्रतापाभिधेयो, न्यवसदपर- साधुः सिद्धिपूर्वो विजिच्च ॥ १७३ ॥ स एव मुनिपुङ्गवः प्रथित-सिद्धिसूरीश्वरो, विभाति जगतीतलं क्रम - कजैः पुनानोऽधुना । जिनाऽऽगम- पयोनिधेरुपगतोऽस्ति पारम्परम्, प्रबोधयति सज्जनाननिशमेव धीराग्रणीः ॥१७४॥ प्रतापविजयो महानिह हि सर्वपन्यासिनां, शिरोमणिरुदारधीः स्वपर-शास्त्र-पारङ्गतः । प्रसिद्ध-गुरु- दीक्षण- प्रवर- योग-संसाधने, न्ययोजयदमुं मुनिं विजय नीतिसंज्ञं मुदा ॥ १७५ ॥ Page #48 -------------------------------------------------------------------------- ________________ श्रीनीतिविजयेन गृहीतं छेदोपस्थापन चारित्रम् (बृहद्दीक्षा ) । गीति: चरम - जिन - शासनेऽस्मिन्, सामायिक- परिहारविशुद्धीमे ( वै) । छेदोपस्थाप्य - सूक्ष्मसम्पराय - यथाख्यातचारित्रम् ॥१७६॥ - उपगीति: विलसति तेषु प्रथमं, दीक्षायां मुनीनामधुना । तत्सामायिकसंज्ञं, ददति चारित्रं श्रीगुरवः ॥१७७॥ - गीतिः सुचिरं परीक्ष्य पश्चाद्, उद्वाह्य दशवैकालिकयोगश्च । छेदोपस्थाप्यनाम - चारित्रं द्वितीयमपि सन्ददते ॥१७८॥ उपगीतिः सदोषाऽदोष-पर्यायं पौर्वं छित्त्वा गणेशः । ददते यच्चारित्रं, तदुच्यते छेदोपस्थाप्यम् ॥ १७९॥ उपजाति: - तद्योग्यताऽऽपन्नमशेष-धीम ज्जनाग्रगण्यं समधीत- शास्त्रम् । अमुं चरित्राऽधिपतिं विदित्वा, ख-बाण-निध्येकमिते (१९५०) सुवर्षे ॥१८०॥ माघे सुमासे राशि - शोभि-पक्षे, गणेश - तिथ्यामसुरेज्य - वारे | पोरे विशाले नगरेऽतिरम्ये, २९ शान्तो ऽतिदान्तो मुनिराजवर्यः ॥ १८९॥ पन्यास - भाक् श्रीविजयोपवर्तीप्रताप - नामा बलवत्सुलग्ने । Page #49 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रायच्छदस्मै मुनि-नीतिनाम्ने, दीक्षां परां चारु-महामहेन ॥१८२॥ (त्रिभिर्विशेषकम्) पानाऽऽदिचन्द्राऽऽत्मज-साकलाऽऽदि चन्द्रो महेभ्यः स्व-वसु-व्ययेन । मेरुं तथाऽष्टापद-रैवताऽऽदीन्, पवित्र-तीर्थान् रचयाञ्चकार ॥१८३॥ शिखरिणी - कला वाला श्रेष्ठी ह्यकृत शुभभावेन महता, महर्द्धिः श्रद्धालुः सुकृत-रतिरुद्यापन-महम् । दिनान्यष्टौ याव-ज्जिनवर-समर्चा समभवत्, सुगीतैः सद्वाद्यैर्भविक-जनता-नृत्य-निकरैः ॥१८४॥ शार्दूलविक्रीडितम्प्रान्ते साकलचन्द्रकः शुभ-मतिः श्रीपानचन्द्राऽङ्गभूः, सर्व-ज्ञातिक-तत्पुरीय-जनताः सन्मोदकान् प्राशिशत् । व्यत्यैत्तत्र महोत्सवे सुकृतिनामग्रेसरः श्रद्धया, ह्याशा-पञ्च-सहस्रकेण विमिता मुद्राः स्वधर्मे रताः ॥१८५॥ उपजाति: - ज्ञानादि-नानाविध-धर्म-कृत्ये, तत्रागताः सज्जन-सद्गृहस्थाः । श्रेयोऽर्थिनो भूरिधनानि सर्वे, वितीर्णवन्तः शुभभाववन्तः ॥१८६॥ Page #50 -------------------------------------------------------------------------- ________________ बीजापूरे पंन्यासश्रीप्रतापविजयस्य चातुर्मासकम् । शार्दूलविक्रीडितम् - वर्षाकाल उपागते बहुजना आगत्य बह्वाग्रहात्, सद्भक्त्या मुनिराजमेनमनघं बीजापुरं निन्यिरे । चातुर्मास-मतिष्ठदेष मतिमांस्तत्रैव सम्प्रार्थितः, पंन्यासः शुभकृत प्रतापविजयः श्रीमान् सुशिष्यैः श्रितः ॥१८७॥ वसन्ततिलका - संसार-दुःख-दहनाऽधिक-दह्यमानं, चेतः सतां निज-सुधामय-देशनायाः । शश्वत्सुवृष्टिकरणेन दयाऽऽर्द्रचेता, आनन्दयद् घन इवाऽधिक-तप्तभूमिम् ॥१८८॥ शिखरिणीअसारे संसारे न हि दधति केऽप्यत्र मनुजाः, स्थितिं नित्यां सर्वे जनन-मरण-क्लेशमसकृत् । सहन्ते तन्मुक्त्यै जिनगदित-धर्मं ह्यनुपमं, ___ सुख-प्रेक्षावन्तो भजत लघु यूयं सुमनसः ॥१८९॥ तडिल्लोलाऽऽकारा धन-सदन-दाराऽऽदिकजना, विपद्यन्ते सर्वे जल इव तरङ्गा अहरहः । अतो विज्ञा नैषु क्षणमपि रमध्वं कथमपि, विहायैतत्सङ्गं कुरुत निजकल्याणमचिरम् ॥१९०॥ इन्द्रवंशा - इत्थं गुरोस्तस्य निशम्य देशनां, सांसारिकाऽशेष-विमोह-नाशिनीम् । वैराग्य-चिन्तामणि-रत्नदायिनी, संसार-दुष्पार-समुद्र-तारिणीम् ॥१९१॥ Page #51 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् नथ्वाख्य-सच्छेष्ठि-निकेतन-स्थितः, कश्चित् पटेलः शुभ-बेचराऽभिधः । प्रोद्भूत-वैराग्य-विशेष-वासितः, श्रीसद्गुरोस्तस्य पदाब्ज-माश्रयत् ॥१९२॥ उपजातिः - डाह्याऽभिधानोऽपि तथैव भूरि __संसार-वैराग्यमभिप्रपन्नः । अशिश्रियद् गौरव-पाद-कल्प वृक्षं मुमुक्षुर्भव-वार्धि-मध्यात् ॥१९३॥ इमौ ततः श्रीमुनिराजपार्श्वे, लग्नौ समध्येतुमुभौ सुखेन । शाब्दं सुशास्त्रं महता श्रमेण, ग्रन्थांस्तथा प्राकरणाननेकान् ॥१९४॥ क्रमात्तदही समधीत-शास्त्री, ___प्रावाजयत्तौ मतिमान् सुलग्ने । क्रमात् सुखाब्धिर्विबुधश्च नीतिः, श्रीमान् महीयान् बहु-शास्त्र-विद्वान् ॥१९५॥ धियः प्रकर्षाद् धृतवांस्ततोऽस्य, कुशाग्र-बुद्धेः स हि बेचरस्य । बुद्ध्युत्तरं सागर-नामधेय ___माचार्यतामापदयं हि पश्चात् ॥१९६॥ डाह्याऽभिधानस्य च नामधेयं, श्रीदानपूर्वं विजयं प्रचक्रे। Page #52 -------------------------------------------------------------------------- ________________ बेचर - डाह्यानाम्नोदीक्षायां बुद्धिसागरदानविजयनाम्नी । इत्थं ह्युभौ संयम - रत्नमित्वा, निःसीम-मोदं समवापतुस्तौ ॥१९७॥ वसन्ततिलका व्योमेषु-नन्द-शशि- सम्मित ( १९५० ) - विक्रमीये, संवत्सरे जलद - कालिकसन्निवासम् । बीजापुरे पुरवरे कृतवान् सुधीमान्, लाभो महानभवदत्र समस्तसङ्के ॥१९८॥ स्वागता प्रावृषो विरमणे मुनिनाथै - स्तत्पुरः प्रविहरद्भिरुदारैः । शिष्य-वृन्द-परिजुष्ट-पदाब्जैः, प्रापि राजनगरं धुत - पापैः ॥ १९९॥ बेण्ड-शङ्ख-पटहाऽऽदिनिनादै - दिव्य - वेष- रमणी - जन-गीतैः । भूरि- चारु-रचितोत्सव एष, प्राविशत्पुरवरं मुनिराजः ॥ २००॥ दीपचन्द्र - तनुजन्म - महेभ्य- वीरचन्द्र - रमणीय - सुहर्म्यम् । अध्युवास मुनि-मण्डल - युक्तः, श्रेष्ठि-वर्ग-परिवन्दित पादः ॥ २०१ ॥ उपजाति: पुनस्ततः श्रेष्ठिजनाऽऽग्रहेण, लुवारपोलीय उपाश्रयेऽसौ । भू-बाण-नन्द - क्षिति( १९५१ ) - वैक्रमेऽब्दे, पयोदकालं गमयाञ्चकार ॥ २०२॥ शिखरिणी चतुर्मास्याः पूर्ती परममुनिराजः प्रविहरन्, ३३ गतो भोयण्याख्ये प्रथितवरतीर्थे ह्यघहरे । इहाऽद्राक्षीद्रम्यां जिनवर - विभोर्मूर्तिमनघां, प्रणम्यैतां नत्वा स्वममत सुधन्यं गुणनिधिः ॥२०३॥ Page #53 -------------------------------------------------------------------------- ________________ ३४ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् इतोऽगात् तारङ्गाऽभिधमपि महातीर्थमसकौ, समं शिष्यैः सर्वैरतिशय-विनीतैर्बुधवरैः । विलोक्यैतत्तीर्थाऽधिपति- जिननाथं प्रमुमुदे, मुहुर्नत्वा नुत्वा विविध - नुतिवाक्यैरपि सुधीः ॥२०४॥ उपजाति: इतोऽप्ययं केशरिआदि-नाना सत्तीर्थयात्रां प्रविधाय भक्त्या । प्रागात्त - चारित्र - पुरं समागात्, स मेरवाडाsभिधया प्रसिद्धम् ॥२०५॥ सच्चैत्य-दण्ड-ध्वज - रोपणीय महामहे सङ्घ-समर्थितोऽसौ । प्राचीकरत्तत्र समस्त कृत्यं, यथोक्तरीत्या गुणवद्गरीयान् ॥ २०६ ॥ स्थित्वा च तस्मिन् कतिचिद्दिनानि, व्याख्यान - पीयूषमशेषलोकान् । अदीधपच्चैतदशेष-हार्दाऽ ज्ञानाऽन्ध-पुञ्जं समजीहरत्सः ॥२०७॥ विहृत्य तस्मादयमाजगाम, प्रख्यातिमत् सिद्धपुरं पुरं सः । तत्राऽऽररम्भद्बहुभिः सुपुम्भिः, सुश्राविकाभिश्च महोपधानम् ॥२०८॥ नानापुरेभ्यो जनताऽभ्युपेता, स्त्रियः पुमांसश्च विवृद्ध - भावाः । Page #54 -------------------------------------------------------------------------- ________________ ३५ चरित्रनेतुस्तीर्थयात्राकरणम् । सिद्धपूरे उपधानम् । महत्तपः श्रीउपधान नामाऽ नुष्ठातुकामा नगरे च तस्मिन् ॥२०९॥ भुजङ्गप्रयातं - तदन्ते समग्रास्तपः कर्तृलोकाः, प्रवृत्ते सुचारूत्सवेऽनेकधा हि । गुरोः पाणि-पद्म-प्रदत्ताः सुमाला, ___ अवाक्षुः शिरोभिः प्रहर्ष-प्रकर्षात् ॥२१०॥ उपजातिः - आष्टाहिकं चारुतरं ह्यपूर्वं, गुरूपदेशाद् व्यदधुश्च पौराः । महोत्सवं प्रत्यहमेतकेऽस्मिन्, प्रभावनाः श्रीफलकाऽऽदिभिश्च ॥२११॥ स्वधर्मिवात्सल्यमनेकमस्मिन्, जीवाऽनुकम्पाऽऽदिषु भूरिदानम् । शान्त्यादिकस्नात्र-समर्चनं च, श्रद्धालवस्ते कृतिनः प्रचक्रुः ॥२१२॥ द्रुतविलम्बितम् - विहरमाण इतः करुणानिधिः, ___ प्रथित-वालम-तीर्थमुपागतः । प्रभुमुदीक्ष्य सुनम्य नृजन्मतां, सफलतामनयत्स यतीश्वरः ॥२१३॥ वसन्ततिलका - कृत्वा विहारमुमतानगरं प्रपन्नः, श्रीमद्गुमानविजयाऽऽख्य-गुरोः शरीरे । Page #55 -------------------------------------------------------------------------- ________________ ३६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् दुःखं निशम्य बलवत्तत एष शीघ्रं, यातो हि राजनगरं गुरुसेवनार्थम् ॥२१४॥ चैत्रेऽसिते शिवतिथौ समुपेत्य तत्र, षण्मासका-वधिक-दुष्ट-रुजाऽदितस्य । सेवा-परो निज-गुरोः सततं स तस्मि नेवाकरोज्जलद-कालिक-सन्निवासम् ॥२१५॥ दृग्-भूत-रन्ध्र-धरणीमित( १९५२)-वैक्रमेऽब्दे, प्रावृष्यसौ सकल-भावुक-वृन्दमत्र । शत्रुञ्जयाऽऽख्य-बहुपावन-तीर्थराज माहात्म्यमिष्टफलदं समशुश्रवच्च ॥२१६॥ स्रग्धरा - यात्रामेतस्य भक्त्या विदधति मनुजा ये महान्तः परैर्वा, शुद्धान्तर्भावपूर्णा जनि-मृतिहरणीं कारयन्तीह यात्राम् । तेषां किं किं फलं वै भवति परभवे प्रस्फुटं सर्वमेतन्, मेघ-ध्वानाऽनुकृत्या निज-मधुर-गिरा व्याचचक्षे सभायाम् ॥२१७॥ उपजाति: - इतो विहारावसरे विपश्चि च्छीमच्चरित्राधिपतेरमुष्य । निःशेष-दुःखोपशमाय सार गर्भोपदेशं बहुधा निशम्य ॥२१८॥ स्रग्धरा - मोतीलालो महेभ्यः सुकृत-कृति-रतो वीरचन्द्रेभ्य-पुत्रः, चत्वारिंशत्सहस्री सकल-जनमतो ढालपोलाधिवासी । Page #56 -------------------------------------------------------------------------- ________________ श्रीमद्गुमानविजयगुरोः सवार्थमागनम् । संघं सिद्धाचलीयं गमयितुमनघश्चेतसि स्वस्य कृत्वा, पन्न्यास-श्रीप्रतापाभिध-गुरुमखिलं स्वाशयं व्याजहार ॥२१९॥ (युग्मम्) मालिनी - गुरुरथ शुभकार्ये प्रोद्यतं सप्रतिज्ञं, तमधिक-धनवन्तं प्रोत्सहिष्णुं तदर्थम् । न्यगद-दखिल-विद्वद्वन्द-नुत्यस्तदैवं, पर-भव-हित-कृत्यै तूर्णमेतद्विधत्स्व ॥२२०॥ अभिलषति य एतन्याय-लब्धां स्वलक्ष्मी, महति-सुकृत-कार्ये व्येतुमेतज्जगत्याम् । अनुभवति स एव श्रीविलासं परस्मि ___ निह हि सफलजन्मा जायते पुण्यकर्मा ॥२२१॥ अमित-धनमवाप्य प्राणिनो येऽत्र लोके, विविध-सुकृत-कृत्ये स्वश्रियं नो वियन्ति । पर-जनुषि न चैते भाग्यवन्तो भवन्ति जननमपि मुधैव श्रीमतां तादृशानाम् ॥२२२॥ इन्द्रवज्रा - इत्थं प्रबोध्यैष ततो विहृत्य, साकं स्वशिष्यैरुमताऽऽख्यपुर्याम् । आजग्मिवांस्तत्र समस्त-पौरा, बेण्डाऽऽदिवाद्यैः पुरमानयन्त ॥२२३॥ वसन्ततिलका - इत्थं प्रभूत-बहुशस्त-महामहेन, श्रीमान् प्रविश्य नगरी कृत-चारु-शोभाम् । सद्देशनाऽमृत-मयं परिवृष्य लोकान्, . प्रातीतृपच्च सकला-नघताऽद्रि-शम्बः ॥२२४॥ Page #57 -------------------------------------------------------------------------- ________________ ३८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - कृत-विहतिरुदारस्तत्पुराच्छीमुनीशो, विसनगरमयासीत्तत्र सुश्राद्धवर्गः । रचित-वितत-भूम-ग्राम-शोभां प्रपश्य नतिशय-रमणीयोपाश्रयं प्राविशत्सः ॥२२५॥ मधुर-रुचिरवाण्या वारिदाऽऽराव-जेत्र्या, श्रवसि सुखमुदारं शृण्वतां सन्नयन्तीम् । विविध-कलुष-राशिं प्राणिनां नाशयन्ती, सदसि परमयोगी देशनां दत्तवान् सः ॥२२६॥ वसन्ततिलका - आगत्य राजनगरादिह वीरचन्द्र सूनुः कृतज्ञ-परमार्हतधर्मनिष्ठः ।। मोत्यादिलाल उपगन्तुममुं मुनीश मत्याग्रहं ह्यकृत चालितसंघमध्ये ॥२२७॥ उपजाति: - ततश्चिकीर्षोः परमं सुकृत्यं, सच्छेष्ठिनस्तस्य महानुरोधात् । पुनः समागात्सह सर्वशिष्यै-स्तद्राज-पूर्वं नगरं यतीन्द्रः ॥२२८॥ पुनः स सिद्धाचलयात्रिकायै, सौम्ये दिने मङ्गलकारि-लग्ने । सहस्र-सार्ध-त्रय-संख्य-संधैः, सत्रा प्रतस्थे मुनिराजवर्यः ॥२२९॥ शार्दूलविक्रीडितम् - प्रत्युत्तारक-सुस्थले गुरुवरः पीयूष-तुल्याक्षरै र्व्याख्यानैरघताहरैः सुभविनां सम्यक्त्व-दाढय-प्रदैः । सर्व-भ्रान्ति निरासकैः श्रुतिपुटैः पेपीयमानैरलं, मायूरं धनवत्प्रमोद-जलघौ सम्मज्जयन् सज्जनान् ॥२३०॥ Page #58 -------------------------------------------------------------------------- ________________ राजनगरात् श्रीसिद्धाचलसत्क ऐतिहासिक संघः । इत्थं सद्गुरु - देव - भूरि- कृपया कैश्चित्प्रयाणैरसौ, सिद्धाद्रिं समुपेयिवान् सकुशलः संघश्चतुर्धा मुदा । दृष्ट्वा चादिम-तीर्थपं जिनवरं श्रीनाभिराजात्मजं, साफल्यं जनुषः समाप सकलोऽप्येनं मुहुः संस्तुवन् ॥२३१॥ इत्थं तीर्थपतेर्विधाय विधिवच्छत्रुञ्जयस्याऽऽदरात्, यात्रां भक्तिभरेण तत्र कतिचिद् घस्त्रान् समध्युष्य सः । पश्चात्पट्टणपत्तनं मुनिवरस्तस्माद्विहृत्याऽऽगमत्, सर्वैः शिष्यगणैरुदारमतिभिः शेश्रीयमाणो मुदा ॥ २३२ ॥ बेण्डाऽऽद्यैर्विविधैः सुवाद्यनिकरैर्नानद्यमानैरलं, सर्वाऽऽशा-परिपूर्णतामुपगतैरभ्यागतान् सद्गुरून् । सम्प्राप्ता - खिल- देहि-कर्ण-विवरेष्वत्यन्त - बाधिर्यतां, कुर्वद्भिः शरदिन्दु- सुन्दर - मुखी - सीमन्तिनी - गायनैः ॥२३३॥ अत्युच्चैर्बहुकेतनैश्च ललितै- र्लेलिह्यमानैर्वियत्, सद्वन्दि-प्रमुखैः पठद्भिरनघ- श्रीमद्गुरूणां स्तुती: । शङ्खध्वान-जयाऽऽरवैश्च सकलाः पौराः प्रमोदाऽऽकुलाः, तन्वन्तः परमोत्सवं निजपुरं प्रावीविशन्नादरात् ॥२३४॥ ( युग्मम् ) भुजङ्गप्रयातं — ३९ ददौ देशनां सोऽथ तस्मिन् सुधायाः, सहक्षां प्रशस्यां जनाऽघौघ- लोपाम् । भवाब्धौ निमग्नीभवद्भव्य-जीवान्, हठादुद्धरिष्णुं पयोद-स्वनेन ॥ २३५॥ Page #59 -------------------------------------------------------------------------- ________________ ४० उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुश्राविकाः श्राद्धगणाश्च सर्वे, श्रुत्वा तदीयाऽद्भुतदेशनां हि । प्रभावनां प्राप्य ययुर्गृहाणि, बाढं स्तुवन्तो मुनिराजमेनम् ॥२३६॥ आसन्न - वर्षासमयं विलोक्य, तत्रत्य-सङ्घः समुदारभक्त्या । प्रावृष्यवस्थातुममुं मुनीन्द्रं, बह्वाग्रही दुज्ज्वल-शील - शालम् ॥ २३७॥ ततो ह्ययं सर्वजनाऽऽग्रहेण, खेतर्वसीनामकपाटिकायाम् । उपाश्रये राम-शराङ्क- भूमी - ( १९५३ ) वर्षे प्रचक्रे जलदर्तुवासम् ॥२३८॥ निपीय भव्याः सुचिरं गुरूणां, व्याख्यान - पीयूष - रसं यथेच्छम् । सम्यक्त्व- दाढर्यं समवाप्य सर्वे, प्रबोधमत्यन्तमुपेयिवांसः ॥२३९॥ जहुश्च केचिल्लशुनाऽशनाऽऽदि, लुश्च केचिन्नियमं विशेषम् । अभिग्रहं केचन दधुरेवं, ददुश्च दानं बहु धर्मकार्ये ॥२४०॥ तत्पाटकीयाऽग्रय-महाजनानां, मिथो विरोधो बहुवत्सरीयः । Page #60 -------------------------------------------------------------------------- ________________ ४१ चरित्रनेत्रा कृता संघकलहनिवृत्तिः । आसीन्महान् येन तदीय-सिद्धि ऋद्ध्यादि कार्ये महती च हानिः ॥२४१॥ हन्तात्र धर्मे बलवान् विरोधः, किं किं न दुःखं जनयत्यवश्यम् । परत्र वासो नरकेषु तेषां, येऽमुत्र धर्मे कलहायमानाः ॥२४२॥ तमप्यसौ धार्मिक-सूक्ति-युक्त्या, विलोप्य विद्वान् दयया महत्या । प्रबोध्य सर्वान् समनीनयत्स, मैत्री प्रशस्यां चरितस्य नेता ॥२४३॥ ततश्च सर्वे सुखिनो बभूवुः, __ परस्परं सख्यमुपेतवन्तः । सन्तुष्टवुः श्रीसुगुरुं किलैनं, धीमज्जनानां धुरि कीर्तनीयम् ॥२४४॥ वसन्ततिलका - श्रीमत्प्रताप"विजयैर्गुरुभिः सहाऽत्र, पन्न्यास-नाम-पदवी-समलङ्कृतैश्च । श्रीभावपूर्वविजयेन भविष्यता प न्यासाऽञ्चितेन चरिताधिपतिर्यवात्सीत् ॥२४५॥ गुर्वाज्ञया चरितनायक एव नित्यं, जीमूत-गर्जन-विजित्वर-निःस्वनेन । ओजस्विनीममृत-सन्निभ-देशनां स, चक्रेऽत्र सभ्य-हृदयं भृशमाकृषन्तीम् ॥२४६॥ Page #61 -------------------------------------------------------------------------- ________________ ४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वादि-सर्वमहतां पुरतः सदैव, ___प्रादीदृशद्विनयमेष तदाश्रवः सः । गर्वं बभार हृदये न हि लेशतोऽपि, चारित्र-रत्न-वरभूषण-भूषिताङ्गः ॥२४७॥ मालिनी - नभसि सित-चतुर्थ्यामष्ट-घस्रोपवासान्, अकृत चरित-नेता निर्जितात्मा महात्मां । वसु-दिवस-तदर्थाऽपूर्व-चारूत्सवस्तै ___ळरचि भविक-जीवैः पाटकीयैरशेषैः ॥२४८॥ उपजातिः - प्रभावनाः श्रीफल-मोदकाऽऽद्यैः, प्रचक्रिरे नित्यमनल्पभावाः । .. नानाप्रकारां जिनराजपूजां, सद्वाद्य-गीतैरतिनर्त्तनैश्च ॥२४९॥ तत्पारणा-दर्शन-लिप्सयाऽत्र, समाययौ विक्रमपत्तनात्सः । सांसारिकोऽमुष्य चरित्रनेतुः, श्रीफूलचन्द्रो जनको महीयान् ॥२५०॥ द्रुतविलम्बितं - तमवलोक्य सुतं हृदये पितुः, प्रथमवत् समुदैदतिमोहनम् । तदुपलक्ष्य गुरुः प्रतिबोधितुं, सदसि मिष्टगिरैव-मुपादिशत् ॥२५१॥ Page #62 -------------------------------------------------------------------------- ________________ ४३ पितरमुद्दिश्य चरित्रनेतुरुपदेश मालिनी - इह हि जगति भव्या ! धर्म एवास्ति सारः, सुरतरुरिव सर्वाऽभीष्टदाता स एषः । नवनिधि-समवाप्तिं कारयत्येष एव, गमयति सुरलोकं प्रापयत्येष मोक्षम् ॥२५२॥ शार्दूलविक्रीडितम् - तस्मादुर्धियमाशु सर्वमनुजा ! हित्वाऽऽत्मनः श्रेयसे, कृत्वा धर्ममकल्मषं जिनवरैः सङ्कीर्तितं चाऽऽगमे । त्यक्त्वा स्त्री-धन-पुत्र-गेह-सुहृदां मोहं दुरन्तं बुधा !, अक्षय्यं सुखमिच्छतु ह्यनुपमं यदुर्लभं देहिनाम् ॥२५३॥ वैतालीयम् - इह युवता चञ्चलोपमा, विषय-सुखा अपि नश्वरा मताः । मतिविकलो ना तथापि हा !, । तत्तृष्णां न हि हातुमिच्छति ॥२५४॥ शार्दूलविक्रीडितम् - आयुश्चापि चिरं विनाशरहितं नो जायते देहिनां, __ जायन्ते विविधागदा बलहरा देहेषु तेषां सदा । हन्ताऽप्यस्ति-विपज्जराऽऽधि-मरणोद्भूतं प्रभूतं भयं, तस्मात् संयम एक एव सुविधा निर्भीक आलम्ब्यते ॥२५५॥ मालिनी - बहु-भव-कृत-पुण्यैः प्राप्यते यत्कदाचित्, असकृदिदममुष्मिन्नाऽधिगन्तुं च शक्यम् । Page #63 -------------------------------------------------------------------------- ________________ ४४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तदाधिक-दुरवापं नुः शरीरं समेत्य, _ विफलयति य एतत्तज्जनुर्व्यर्थमेव ॥२५६॥ उपजातिः - माता पिता पुत्र-कलत्र-भृत्या, ___ भ्रात्रादिका येऽप्यखिलाः कुटुम्बाः । प्रपाऽऽगताः पान्थजना इवाऽमी, स्वीया विभान्तीह न तत्त्वतो हि ॥२५७॥ छायेव मैघी तडितां प्रभेव, सामुद्रिकी वा लहरीव सर्वे । कर्माऽनुसारात्प्रतिजन्मनीह, भवन्ति नश्यन्ति मुहुर्मुहूस्ते ॥२५८॥ नानाप्रदेशाऽऽगत-पक्षिणो वा, यथैकवृक्षे निशि सम्मिलन्ति । प्रगे पुनस्ते परिहाय वृक्षं, स्व-स्वेष्टदेशं लघु संव्रजन्ति ॥२४९॥ तथैव कान्ताऽऽदिक-बन्धुवर्गा, अध्युष्य संसार-महीरुहं ते । स्वार्थं च संसाध्य विहाय सर्वं, प्रयान्ति काले क्षणभङ्गुरत्वात् ॥२६०॥ आमुक्ति जीवः खलु बम्भ्रमीति, ___ संसारचक्रे, रथचक्रवद्धि । चतुष्पराशीतिकलक्षयोनौ, युङ्क्ते वियुङ्क्ते च समस्तभावैः ॥२६१॥ Page #64 -------------------------------------------------------------------------- ________________ ४५ धर्मोपदेशः। अहो हि धीराः क्षणभरेषु, नैतेषु रज्यन्ति विवेकवन्तः । हित्वा ममत्वं स्वहिताय तूर्णं, धर्मं श्रयन्ते परमं विशुद्धम् ॥२६२॥ भुजङ्गप्रयातम् - जगत्या-मियं मोहलीला विचित्रा, __जना येषु दाराऽऽदिवर्गेष्वजस्रम् । धरन्ते मदीया मदीयेति-बुद्धिम्, इमानेकदा तेऽप्यकाण्डे त्यजन्ति ॥२६३॥ शार्दूलविक्रीडितम् - यद्देहस्य सुखाय शश्वदखिलाः पान्तीह दाराऽऽदिकानाहारैः सरसैः सदैव नितरां पुष्णन्ति यं मानुषाः । स्रग्वस्त्राभरणादिभिश्च सततं सम्भूषयन्त्यादराद्, एकस्मिन् दिवसे तमत्र सुखदं हित्वैव यान्ति ध्रुवम् ॥२६४॥ कोटीशाः परमर्द्धिका नरवरा वीरा नरेन्द्रादयः,, चञ्चच्चामर-वीजिता गजपति-स्कन्ध-स्थिता यान्ति ये । सेनानी-प्रमुखाऽऽवृता वरवधू-वृन्द-श्रिताः सर्वदा, तेऽप्येकत्र दिने विहाय सकलं गच्छन्ति लोकान्तरम् ॥२६५॥ वसन्ततिलका - माया-प्रपञ्च-रचितं सकलं च विश्वं, स्वप्नोपमं तदवलोक्य विचार-दृष्ट्या । निःश्रेयसाय यतनं करणीयमेत-- - देवाऽस्ति मुख्यमिह तत्त्वविदां सुपुंसाम् ॥२६६॥ Page #65 -------------------------------------------------------------------------- ________________ ४६ शालिनी - उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् देही नित्यो निर्जरश्चाऽमरश्च, शुद्धो बुद्धश्चैकरूपः परन्तु । एतद्देहात्यन्त-सम्पर्कहेतो देहाऽसङ्गः सर्व-कर्म-क्षयेण, कर्मोच्छेदः केवल- ज्ञान - लब्ध्या । जाते तस्मिञ्जायते चाऽयमात्मा, रज्ञो नाशी बद्ध आभासते वै ॥ २६९ ॥ वैतालीयम् - मुक्तोऽबद्धः सर्ववित्सर्वदर्शी ॥ २६८ ॥ अज्ञा नरा यावदिहाऽऽम ( त्म ) - पुत्रकलत्र-लक्ष्मी-सदनाऽऽदिकेषु । मुह्यन्ति तावद्भव - काननेऽस्मि न्ननन्तकालं परितो भ्रमन्ति ॥ २६९ ॥ इदमिह सदनं ममास्ति नो, धन-सुत - जाया - बान्धवास्तथा । इति विमृशति यो हि ना सदा, ममतोदेति न तस्य कर्हिचित् ॥२७०॥ इह भवेऽस्ति यो ममाङ्गजो, भविताऽग्रे स हि कस्य पुत्रकः ? | इत्थमेव कौटुम्बिकाः समे, न भवति तदेषु रञ्जना सताम् ॥२७१॥ Page #66 -------------------------------------------------------------------------- ________________ ४७ धर्मोपदेशः। शालिनी - आत्मा चायं सच्चिदानन्दरूपः, ___ संसारीयोपाधिमानं सदुःखम् । एवं दाढय जायते यहि तर्हि, प्रष्टुं शक्ता बाह्यभावा न चैनम् (चास्य)॥२७२॥ तस्माद्भव्या ! एष संसार मोहो, बोभोत्यन्तं चात्मनः क्लेशकारी । एतज् ज्ञात्वा कल्पवृक्षोपमानं, जैनं धर्मं चाऽऽद्रियध्वं किलैनम् ॥२७३॥ वसन्ततिलका - नो चेद्भवोदधिममुं सुखतः कदापि, तृष्णोमि-जाल-बहु-दुस्तरतामुपेतम् । कामारिवर्ग-वडवानल-तीव्र-तापं, नैवोत्तरिष्यथ महामतिका अपि द्राक् ॥२७४॥ शिखरिणी - भवाम्भोधौ मग्ना कुमति जनता सत्यरहिता, सुतप्ता कामाऽग्नि-ज्वलित-शिखया मोहकलिता । सदा पापे रक्ता सतत-पर-निन्दाऽऽदि-निरता, कथं पारं गन्ता(न्त्री)भव-जलनिधे-धर्म-रहिता ॥२७५॥ शार्दूलविक्रीडितम् - श्रीमन्नीति-मुनीन्द्र-वक्त्र-शशिनोऽविच्छिन्न-धारायित च्योत-द्धार्मिक-देशनाऽमृतमलं पेपीयमाना मुदा । आनन्दं कमवाच्यमेव सकलाः सभ्याः समापेदिरे, सम्यक्त्व-द्रढिमानमापुरनघाः सन्तः कृतार्था भृशम् ॥२७६॥ Page #67 -------------------------------------------------------------------------- ________________ ४८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमद्विश्वजनीन-“नीति" विजयस्याऽमुष्य विद्यानिधेः, पीयूषाऽतितिरस्करीमघहरी सद्देशनामाईतीम् । श्रावं श्रावमनारतं सुभविनः सावद्यकर्माणि ते, सर्वाण्येव जहुः परामुपरति पापदशेषादगुः ॥२७७॥ संसार-स्थिति-तातकं मुनिवरस्यैतस्य बह्वादरात्, सर्वे सभ्यजनास्तदैवमदगन धन्योऽसियत्ते सुतः । ईदृग्विश्व शिरोमणिविजयते शास्त्राऽब्धि-पारङ्गतो, माता साऽतिगरीयसी सुकृतिनी याऽसोष्टरलं ह्यमुम् ॥२७८॥ रात्रिश्चन्द्रमसेव वासरकृता व्योमेव ते सत्कुलं, पुरत्नेन मुनीश्वरेण गुणवच्चाऽग्रेसरेणाऽमुना । विश्वोद्धार-कृति-क्षमेण जनता-पापाऽद्रि-दम्भोलिना, संसारऽर्णव-पोतकेन सुषमामाधत्त मह्यां ध्रुवम् ॥२७९॥ इत्थं सौव-सुपुत्र-जात-निरघ-श्रामण्य-भूतिं परां, लोकं लोकमसीममोदमबिभः श्रीफूलचन्द्रः पिता । श्रुत्वा तात्त्विक-देशनामनुपमां श्रीमद्गुरोराननात्, सर्वं मानस-मोहजालमनघस्तत्कालमेवाऽच्छिनत् ॥२८०॥ एवं चारु-महामहेन नगरे श्रीपट्टणे प्राजनि, . श्रीमद्विक्रमहायनेऽनल-शराऽङ्केन्दु-(१९५३ )प्रमाणे गुरोः, नीत्याख्यस्य मुनीशितुर्विजयिनो वादि-द्विपानां सृणेः, चातुर्मास उदार-धीर-घिषणस्यैतस्य मेधाविनः ॥२८१॥ उपजातिः - तस्मिंस्तदन्ते समुपाजगाम, महर्द्धिकः पोरपुराधिवासी । Page #68 -------------------------------------------------------------------------- ________________ गुरोः पोरपुरगमनम्। कृती सुधर्मा मगनादिलाल ___पुत्रो गुणी मोहनलालनामा ॥२८२॥ श्रीमन् ! गुरो ! त्वत्कृपया चिकीर्षु रुद्यापनं साम्प्रतमस्मि चाऽहम् । अतोऽनुकम्पां मयि संविधाय, , मनोरथं मे परिपूरयाऽरम् ॥२८३॥ आयाहि सङ्गं सकलं पुनीहि, विधेहि तत्रोचित-सर्वकृत्यम् । विभाविनी तत्र विशेषरीत्या, श्रीपञ्चतीर्थ्या रचनाऽपि हृद्या ॥२८४॥ इत्थं मृदूक्त्या गुरुराजवर्यं, विद्वत्तमं सद्गुणसन्निवासम् । अखण्ड-शील-प्रभयाऽतिदीप्रं, व्यजिज्ञपद्भक्तिभरेण कामम् ॥२८५॥ विज्ञप्तितस्तस्य मुनीश्वरोऽय मूर्जेऽसिते भूधरजा-सुतिथ्याम् । विहृत्य तस्मात्सह साधुवर्यैः, पौराऽधिसीणं समुपाजगाम ॥२८६॥ वसन्ततिलका - नानद्यमान-बहु-काहल-बेण्ड-शङ्ख __ भेरी-मृदङ्ग-वर-झर्झर-काऽऽदिवाद्यैः । आकर्ण्य नागरजना गुरुराजमेतं ___ सुश्राविका-निवह-कोकिल-कण्ठ-गीतैः ॥२८७॥ Page #69 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सर्वे जना अतितरां बधिरीभवन्तः, प्रोच्चैविधाय रुचिरोत्सवमाशु भक्त्या । आरक्त-पीत-धवलांऽशुककेतनानि, संबिभ्रतोऽधिकमुदं हृदये वहन्तः ॥२८८॥ श्रीमद्गुरोरभिमुखं समुपेत्य भूरि __ भक्त्याऽभिवन्द्य विधि विधिवत्सकलान्मुनीशान् । आनिन्यिरे मुनिवरं जित-मोहमल्लं, स्वीयं पुरं रचित-चारुमहामहैस्ते ॥२८९॥ पञ्चचामरम् - अथाऽददान्मुनीश्वरः पयोद-नाद-जित्वरै वचोभिरेष देशनां सुधामयी-मतिस्फुटाम् । अनेक-जन्म-सञ्चिताऽघ-सन्तति-प्रलोपिनी, सुभुक्ति-मुक्ति-दायिनी-मधोगति-प्ररोधिनीम् ॥२९०॥ निशम्य सर्वसज्जना अपूर्व-रम्यदेशनां, भवाऽब्धि-पोतरूपिकां श्रवः-सुखाकरीमलम् । अतिप्रबोध-कारिकां सतामुदार-चेतसां ___ प्रतुष्टुवुर्गुरुं भृशं ह्यदोष-संयमाऽविनम् ॥२९१॥ उपजाति: - अथाऽऽररम्भच्छुभलग्नकेऽसा वुद्यापनं श्रेष्ठिवरेण तेन । यथाविधानं विजयोपनाम श्रीनीतिनामाऽखिल-लोक-मान्यः ॥२९२॥ Page #70 -------------------------------------------------------------------------- ________________ पोपरपूरे गुरुणा कारितमुपधानम् । प्रावीवृतत्-सर्व-मनः-प्रसाद माष्टाहिकं चारु-महोत्सवं सः । अत्युज्ज्वलं नित्य-मनेकधा हि, प्रभावना-पूजन-गायनानि ॥२९३॥ शत्रुञ्जयो रैवतकोऽर्बुदाद्रिः, समेत-पूर्वं शिखरं तथेति । अष्टापदं चाऽऽर्हत-पञ्चतीर्थी, व्यरीरचत्कारुवरैरपूर्वाम् ॥२९४॥ आभ्यर्णिक-ग्राम-निवासिलोका, वैदेशिकाऽऽहूत-जनाश्च सर्वे । सहस्त्र-षट्क-प्रमिताः समागु दिक्षया तत्र महामहे हि ॥२९५॥ तेषां समभ्यागत-मानवानां, दिनाऽष्टकं भोजनदित्सया हि। न्ययुङ्क्त चैकामुरु-पाकशालां, तत्रत्य-संघः सकलो महीयान् ॥२९६॥ वीयाय मुद्रा अयुत-प्रमाणाः, __ महोत्सवे चारुतरे च तस्मिन् । निर्विघ्नमेतत्सकलं बभूव, श्रीमद्गुरूणां कृपया महत्या ॥२९७॥ इत्थं चरित्राऽधिपतिः सुविद्वान्, चतुः-शराङ्क-क्षिति (१९५४) विक्रमाऽब्दे । Page #71 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वर्षा-निशाः सर्वजनाऽऽग्रहेण, व्यजीगमत् पोरपुरे सुखेन ॥२९८॥ वसन्ततिलका - पन्न्यासपूर्व-विजयोत्तर-भावनाम्नः, श्रीमद्गुरोः क्रम-युगाऽम्बुजसेवमानः । सद्धीर-कान्तिविजयाऽऽदि-मुनीन्द्रयुक्तो, व्यत्यैत्पयोद-दिवसानिह नायकोऽस्य ॥२९९॥ स्वागतावृत्तम् - संविहृत्य तत एष मुनीशो, भव्य-जीवजनता-प्रतिबोधम् । सन्ददान इह चागत आशु, राजपूर्व-नगरं रमणीयम् ॥३००॥ सर्व-सङ्घ-रचितैः कमनीयै रुत्सवै-रमित-पौरजनौघेः । प्राविशद्वरपुरं कृतशोभं, देशनामदित चारु-गिरा सः ॥३०१॥ तत्र संघ-विहिताऽऽग्रह-मित्वा, तस्थिवान् सुचिर-कालमनंहाः ।। अङ्क-राम (३९) मित-सूत्रमपाठीत्, शेमुषी-विषुलताऽऽदि-गुणाऽढ्यः ॥३०२॥ उपजातिः जैनाऽऽगम-ग्रन्थमियन्तमेष, सम्वाच्य तत्सार-मशेषमेव । Page #72 -------------------------------------------------------------------------- ________________ ५३ चारित्रनेतुर्विशिष्टाभ्यासः। द्रागग्रहीत् क्षीर-निधिं प्रमथ्य, सुधां निलिम्पा इव तीक्ष्ण-बुद्धिः ॥३०३॥ वसन्ततिलका - पन्यास-भावविजयाऽऽनन-पूर्ण-चन्द्र निर्गच्छदच्छ-परिवाचना-सौध-धाराम् । वाचस्पतेर्वदनतः सकलाः सुविधा, दम्भोलि-पाणिरिव सोऽपि ललौ महात्मा ॥३०४॥ वैतालीयम् - हरगोविनदासमुख्यकाः, कतिथाः श्राद्धगणाः सुभावुकाः । शुश्रुवुश्च वाचनां मुदा, सर्वेषामपि शुद्धभावतः ॥३०५॥ इन्द्रवंशा - श्रोतार आसन् सुधियः सुमेधसः, श्रीमान् गुरुस्तत्सकलेभ्य उच्चकैः । प्रायच्छदेभ्यः प्रतिवासरं प्रभु स्तद्वाचनाः सप्त घटीनियम्य वै ॥३०६॥ पञ्चचामरम् - अयं चरित्रनायकः समग्र-पाणिनीय-कोष-काव्य-तर्क-नाटकं निमित्त-शास्त्रमुत्तमम् । प्रभाकरीय-कापिलं विशेष-योगशास्त्रकंस्वधीत्य भूरि नैपुणं समाप चैषु तीक्ष्ण-धीः ॥३०७॥ Page #73 -------------------------------------------------------------------------- ________________ ५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - सामुद्रिकेऽप्येष विशेष-विद्वान् समस्त-वैदान्तिक-दन्तिसिंहः । छन्दोविदां सर्व-जगत्यमुष्मिन्, मूर्द्धन्यतां नूनमवाप्तवान् सः ॥३०८॥ इत्थं स मह्यामधुना समेषां, विद्वत्तमानां मुनिपुङ्गवानाम् । अग्रेसरोऽयं मुनि-नीतिनामा, शान्ति-प्रधानः खलु जेजयीति ॥३०९॥ पञ्चचामरम्अनुष्ठितोग्र-भूरि-सत्तपः-प्रभूत-तेजसा, कृशानुवद्दिवानिशं विभासुरः क्षमाधरः । जिनाऽऽगमाटवीष्वसावटाट्यमानकेसरी, सुबोधिबीजदायकः सुनायकः शिवश्रियाः ॥३१०॥ शार्दूलविक्रीडितम् - भूतेषु-ग्रह-रोहिणीपति-मित-श्रीविक्रमीयाऽब्दके (१९५५), श्रीसंघाऽतिशयाऽऽग्रहेण मुनिराट् सन्तस्थिवान् प्रावृषि । पन्न्यास-प्रभु-"भाव" नाम-गुरुभिः साकं कियत्साधुभिः, स्वर्ग-श्रीप्रविजायि-राजनगरे तन्वन् स्वकीर्ति पराम् ॥३११॥ पञ्चचामरम् - अहर्निशं गुरु-क्रमाम्बुज-द्वय-श्रितौ रतो, वशम्वदः सदा गुरोरगाध-बुद्धिसागरः । शमी दमी कृपानिधिः पर-स्वकीय-शास्त्रवित्, पनीपदीति सद्गुरोः कृपादृशा महद्यशः ॥३१२॥ Page #74 -------------------------------------------------------------------------- ________________ चरित्रनेतुर्वडनगरगमनम् । मालिनी - रस-शर-नव-भूमी-हायने (१९५६) विक्रमीये, सगुरु-विहरमाणस्तत्पुरः सूत्सवेन । अचिर-मय-मनीहो निधुताऽशेष-पापो, वडनगरमथाऽऽगान्निष्कषायी कृतात्मा ॥३१३॥ पञ्चचामरम् - समागतं गुरुं परं समेऽवगत्य तत्क्षणं, सुनागरा महाजना वधूजनैः समं मुदा । सुतोरणाऽऽदि-बन्धनैः सुशोभ्य सत्पथाऽऽदिकं, नदत्सुबेण्डशङ्खकाहलाऽऽदिनैक-वादनैः ॥३१४॥ जयध्वनि समुच्चकैः समुच्चरद्भिरार्हतै नभः-स्पृशैः सुकेतनैः स्फुरत्सुचित्र-सत्पटैः । सुवृत्त-पीन-कर्कश-स्तनाऽतिहारि-गायनैविरच्य चारुमुत्सवं पुरं स्वकं ह्यवीविशन् ॥३१५॥ (युग्मम्) उपजातिः - भक्त्या च केचिद्गुरुदर्शनाय, प्रभावनालिप्सुतया च केचित् । श्रोतुं च धर्मं ह्यपरे समागु राबाल-वृद्धाः पुरवासि-लोकाः ॥३१६॥ आबाल्य-सम्पालित-ब्रह्मचर्य श्चरित्रनाथो मुनिनीतिनामा । इत्थं महाऽऽडम्बरतः प्रविश्य, श्रीमद्गुरूणां वचनेन नुन्नः ॥३१७॥ Page #75 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् व्याख्यानमारब्ध घनप्रणादाऽ- - नुकारि-विस्पष्ट-सुमिष्ट-वाचा । भव्याः ! समस्ताः शृणुतैकचित्ताः, श्रीवीतरागोदित-शुद्ध-धर्मम् ॥३१८॥ (युग्मम् ) पृथ्वीछंदः - स एव भववारको निरघ-धर्म आभाषितो, न यत्र परिहिंसनं भवति देहिनां जात्वपि । मनो-वचन-कायतः स्ववति-तानजस्रं जनः, स एष परिषेव्यताममृतसौख्यदायी महान् ॥३१९॥ अमुं य इह सेवते त्यजति तं न विष्णुप्रिया, सुखी भवति सर्वदा व्रजति नैव दुःखं हि सः । विभाति शशि-निर्मला जगति तस्य कीर्तिः परा, क्रमेण सुखमक्षयं परमदुर्लभं याति सः ॥३२०॥ नरत्वमिह दुर्लभं चतुरशीतिलक्षेषु वै, भगेषु तटिनीपतौ पतित-रत्नवत्पाणितः । तदाप्य बहुभाग्यतः परम-जैन-धर्मे रति, प्रपद्य भवसागरं तरत भव्य-जीवा ध्रुवम् ॥३२१॥ विपत्तिरपि सम्पदीभवति चाऽत्र धर्मात्मना मरातिरपि मित्रतां ध्रुवमियति वैश्वानरः । शशाङ्क इव शीतलीभवति तत्प्रभावादरं श्रियं धनपतेरहो जगति सम्पनीपद्यते ॥३२२॥ Page #76 -------------------------------------------------------------------------- ________________ ५७ गुरुकृतधर्मोपदेशः। मन्दकान्ता - धायं धायं सकल-सुजना गौरवाऽऽस्याच्छशाङ्का नि(नि)श्च्योतन्तीं निरुपम-महादेशना-सौधधाराम् । तष तर्प गुरुवरममुं सादरं संस्तुवन्तः, तत्त्वं धन॑ बुबुधुरधिकं श्रावकाः श्राविकास्ताः ॥३२३॥ उपजातिः - ततोऽतिहष्टाः सकलाश्च लोकाः, प्रभावनामाप्य गृहं प्रजग्मुः । गृणन्त उच्चैः सुगुरोरमुष्य, गुणानुदाराञ्जनतां पुनानान् ॥३२४॥ हेतोः कुतश्चिन्नगरे च तस्मिन्, विलोक्य लोकान् कियतो जिहासून् । सज्जैनधर्मं पुरि लोकमान्यौ, ___ जेठाख्य-सच्छेष्ठि-सुपुत्र एषः ॥३२५॥ नगीनदासो बहुधर्म-रागी, श्रीखेमचन्द्राऽऽत्मज-वीरचन्द्रः । तद्राजपूर्वं नगरं समेत्य, ___ व्यजिज्ञपेतां गुरुराजमेवम् ॥३२६॥ (युग्मम्) स्वामिन् ! कियन्तः पुरि मे हि जैना, भवन्ति धर्माद्विमुखा इदानीम् । अतः प्रभो ! तद्दिशि तूर्णमेव, कृत्वा विहारं परिपाहि धर्मम् ॥३२७॥ Page #77 -------------------------------------------------------------------------- ________________ ५८ . आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - मेघाऽऽगमं केकि- गणा यथा वा, वाञ्छन्ति चन्द्रं तृषिताश्चकोराः । तथा गुरो ! त्वां सकला उशन्ति, द्रागेत्य सर्वान् स्वजनान् पुनीहि ॥३२८॥ प्रावृन्निवासं प्रविधाय तस्मिन्, प्रबोध्य सर्वानव वीर - धर्मम् । अभ्यर्थ्य चैवं गुरुभिः सहैतौ, स्व-ग्राममेतौ निज-धर्म-रक्तौ ॥ ३२९॥ आर्या प्रथितं पुरा किलैतद्, आनन्दपुरेति नाम्ना सर्वत्र । वसतिर्महाजनानां, कोटिसंख्यावतां समासीत् ॥३३०॥ उपजाति: तत्राऽधुना कृष्णदले शशाङ्क कलेव नित्यं ह्यपचीयमाना । अल्पीयसी श्रावक - सद्म-संख्या, नामाऽवशेषा बत वर्वृतीति ॥३३१॥ विशुद्ध-धर्माऽऽचरण- प्रसिद्धे, तद्गुर्जरे नीवृति चाऽऽर्हतानाम् । अत्यन्त - शोच्या समुपस्थितेदृक्, परिस्थितिः सम्प्रति लोक्यते हा ! ॥ ३३२ ॥ विभान्त्यमुष्मिन्नधुनाऽपि रम्याss कृतीनि चत्वारि सुमन्दिराणि । जिनेश - बिम्बैरतिशोभितानि, महान्ति तारापथ - लेलिहानि ॥ ३३३ ॥ Page #78 -------------------------------------------------------------------------- ________________ वडनगर वर्णनम् । ___५९ उपाश्रयाश्चारुतरा अनेके, वाप्यश्च कूपा अतिमिष्ट-तोयाः । कियत्तटाकाः सतताऽम्बु-पूर्णा, उद्यानमाला धनवज्जनानाम् ॥३३४॥ (युग्मम्) सत्पाठशाला विविधाऽस्त्यमुष्मिन्, कन्याजनीयाऽपि च सा विशाला । श्रीमज्जनानां कति धर्मशाला, गोरक्षिणीत्यादि-विशेष-संस्था ॥३३५॥ वसन्ततिलका - ईदृग्-विशाल-नगरे वडपूर्वकेऽसौ, श्रीमानतुच्छ-मतिमान् करणैक-सिन्धुः । जैनेस्तदन्य-सुजनैरपि मण्डितायां, पर्षद्यनल्प-महिमा समुपादिदेश ॥३३६॥ प्रत्याहिकाऽमृत-समान-सुदेशनाभि रोजस्विनीभि-रखिलाऽऽगम-सम्मताभिः । तीर्थङ्करोक्त-परमार्थ-निगूढतत्त्वप्रस्फोटिनीभि-रघनाशन-कारिणीभिः ॥३३७॥ (युग्मम्) सज्जैन-धर्म-विमुखीभवदार्हता ये, तेऽप्याशु जात-कुधियं हृदयौकसो हि । निष्काश्य दुष्टवनितामिव लब्ध-बोधाः, प्रापुः पुनर्जिन-सुभाषित-धर्म-दायम् ॥३३८॥ Page #79 -------------------------------------------------------------------------- ________________ ६० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् धर्मं विहाय मनुजा इह दुःखमेव, सम्प्राप्नुवन्ति सकला निरचिन्वतेति । संसेव्य चाऽऽर्हतममुं परिशुद्ध-धर्म, भौमं सुखं निरुपमं परिभुञ्जतेऽस्मिन् ॥३३९॥ धर्मान्तरीय-जनताऽपि समेत्य नित्य माकर्ण्य गौरवमुखा-द्धित-तथ्य-धर्मम् । सम्प्राप्य बोधमधिकं जगृहुः सहर्ष, नैशाऽशनाऽऽदि-कति-वर्जनमादरेण ॥३४०॥ शिखरिणी .. चतुर्मासे तस्मिन्नगर उपतस्थेऽतिकुपिता, महामारी तस्यां ख-जलधि (४०) नमो-वारिधि (४०) जनाः । अहो ! मर्तुं लग्नाः प्रतिदिवस-मेकोऽपि मनुजो, मृतिं नाऽगाज्जैनः सुगुरु-जिनराजाऽतिकृपया ॥३४१॥ उपजातिः - तीर्थान्तरीया अपि सर्वलोकाः, सज्जैन-धर्माऽतिशय-प्रभावम् । विलोक्य लग्ना अनुकर्तुमेनं, __ चमत्कृतिं चेतसि सन्दधानाः ॥३४२॥ इत्थं हि जीमूत इव प्रवर्षन्, सद्देशनाऽम्बूनि गुरुः प्रकामम् । अध्युष्य मासान् कतिचिच्च तस्मि नशीशमत्सर्व-मुपद्रवं सः ॥३४३॥ Page #80 -------------------------------------------------------------------------- ________________ वडनगरे गुरुप्रभावन्महामारीशमनम् । प्रादीदिपच्छासनमार्हतं हि, व्यतीतनच्चाऽऽत्म- विशेष - कीर्तिम् । अबीभवद्धर्म-दृढानशेषान्, सर्वांश्च तत्त्वं समवीविदच्च ॥३४४॥ निर्विघ्न- भूयांसि तपांसि लोकैरचीकरच्चारु- महामहेन । व्यतीतरद्भूरि वसूनि तस्मिन्, महेभ्यवर्गैः शुभनैककार्ये ॥३४५॥ प्रावृण्-निवृत्तावुमतादि-नाना पुरेषु भव्यान् सकलान् सुविज्ञान् । व्याख्यान - पू( पी ) यूषमजस्त्रमेष, वसन्ततिलका सम्पाययन् प्राज्ञतमः स आसीत् ॥ ३४६॥ अत्यादरात् पट्टण- - वासि - संघ वी- हेमचन्द्राऽऽदिमहर्द्धिकानाम् । आयातुमस्मिन्नगरे मुनीश पार्श्वे सुविज्ञप्ति-दलं समागात् ॥३४७॥ अह्नाय तस्मात्कृत - संविहार:, कियत्प्रयाणैर्मुनिराजवर्यः । सर्वैर्यतीन्द्रैः सह मोदमानः, समाययौ पट्टण - पत्तनं सः ॥ ३४८ ॥ गुर्वागसो (मोल्लसित - मानस-पौरलोकैर्नानद्यमान - युगपत्पटहाऽऽदि-वाद्यैः । ६१ Page #81 -------------------------------------------------------------------------- ________________ ६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अत्युग्र-रूप-ललनाजन-रम्य-गीतैः, प्रावेशि तत्र नगरे मुनिनायकाऽग्र्यः ॥३४९॥ उपजातिः - मेघागमे बर्हिगणा इवाऽस्मिन्, विवस्वतीवाऽभ्युदिते च कोकाः । प्रामोमुदुस्तत्र समस्त-पौराः, समागते श्रीमति सद्गुरौ हि ॥३५०॥ पञ्चचामरम् - अथाम्बुवाह-निस्वनोपमान-धीर-नादत्तः, सुधर्म-मर्म-बोधिकाः समुज्ज्वला अतिस्फुटाः । भवाटवी-चिर-भ्रमज्जनैक-मार्गदर्शिकाः, समस्त-कर्मबन्धन-च्छिदाऽतितीक्ष्ण-कर्तरीः ॥३५१॥ कषाय-पङ्क-शोषणे विकर्तन-प्रभायिता, __ भवाऽन्धकूप-सम्पतज्जनाऽतिरोधकारिकाः । समिन्धनौघ-मग्निवत्कृताऽघराशिदाहिकाः, सुधायमानदेशना ददौ चरित्रनायकः ॥३५२॥ (युग्मम्) वंशस्थवृत्तम् - सुराः सुधांशोरिव सर्वसज्जनाः, तदाननाऽब्ज-च्युत-सत्कथाऽमृतम् । निपीय कामं परिहर्ष-वारिधौ, न्यमाक्षुरत्यन्तमकल्मषीकृताः ॥३५३॥ ततः समादाय विशेष-भावना प्रभावना-मागत-भक्तिमज्जनाः । Page #82 -------------------------------------------------------------------------- ________________ चरित्रनेतुः पट्टणनगरे गमनम्, तत्र देशना च । विधाय भक्त्या सुगुरोश्च सन्नतिं, निजं निजं गेहमुपाययुः समे ॥ ३५४ ॥ वसन्ततिलका - श्रीसङ्घवीपद- विभूषित - हेमचन्द्रः, वंशस्थवृत्तम् उपजाति: उद्यापनीय - परमोत्सवमुज्ज्वलं सः । स्व-स्वापतेय-बहुल-व्ययतोऽष्टघस्त्रान्, प्राचर्करीच्छुभविशेष- धिया महर्द्धिः ॥ ३५५॥ प्रभावनां नित्य- विशेष - वस्तुभिजिनेन्द्रपूजां विविधां सुभावतः । स्वधर्म - वात्सल्यमनेक- मेषकः, प्रशस्यमेतत्सकलं व्यधत्त सः ॥३५६॥ स प्राणिरक्षाऽऽदिक धर्मकार्ये, रायं ददौ भूरि कृती महेभ्यः । सर्वं किलैतन्मुनिरत्न-नीति गुरूपदेशात्सुकृतं प्रचक्रे ॥३५७॥ शार्दूलविक्रीडितम् - अत्रैत् सूर्यपुरात् प्रवृत्तिरनघा यत्सिद्धिसूरीश्वरः, श्रीमान् सम्प्रति वर्तते भगवतीयोगस्य संसाधने । श्रुत्वैतां चपलं विहृत्य नगरात्तस्मादियायाऽसकौ, ६३ श्रीमत्सूर्यपुरं ततः पुरजनैः प्रावेशि चारूत्सवैः ॥ ३५८ ॥ Page #83 -------------------------------------------------------------------------- ________________ ६४ वसन्ततिलका स्रग्धरा - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् तत्रत्य - सर्वजनता - प्रचुराऽऽग्रहेण, वाजी - नन्द - रजनीकर (१९५७) सम्मिताऽब्दे । वर्षानिवासमकरोदतुलोत्सवेन, — सम्प्रदिधद्विपुल-मार्हतधर्ममेषः ॥ ३५९ ॥ तत्रैव माधव - सिते कुसुमेषु-तिथ्यां, प्रख्यात पट्टण- -निवासि-पिता चुन्यादिलाल-दलसायुत-राम-नाम सुतश्च । घेौ विरक्तमनसौ भव- तुच्छ-सौख्यात् ॥३६०॥ पन्यास - भावविजयो महतोत्सवेन, संदीक्ष्य तत्क्रमिक - सुन्दर - नाम चक्रे । चारित्र - पूर्व - विजयं जनकस्य तस्य, श्रीमद्दया- विजय इत्यपरस्य सूनोः ॥३६१॥ ( युग्मम् ) चातुर्मास्याऽवसाने सकलमुनिवरैः सार्धमस्माद्विहारं, कृत्वा शैलेषु - नन्द - क्षिति - विमित- समायां ( १९५८ ) सुमासे च मार्गे । शुक्ले पक्षे कतियां भव-बहुविमुखं सूत्सवैर्दीक्षयित्वा, वीशा - श्रीमालि - वीजापुर-कृत- वसतिं श्रीछगन्लालपुत्रम् ॥३६२॥ डाह्याभाईत्युपाख्यं कृत गुरुवरो दामनामान - मेष, श्रीमच्चैतच्चारित्राऽधिपति मुनिवरस्याऽऽदिशिष्यायितोऽभूत् । पश्चाच्छाण्याख्य- पुर्यामगमदयमितः संविहृत्याऽऽशु धीरः, तत्रत्याः सद्गुहस्था अति- सुकृत- समासक्तिभाजः किलाऽऽसन् ॥३६३॥ ( युग्मम् ) Page #84 -------------------------------------------------------------------------- ________________ चरित्रनेतुः सूर्यपूर आगमनं, दीक्षा प्रदानं च । तदनु गंधारतीर्थ आगमनम् । ६५ वसन्ततिलका उपजाति: - तत्राऽभ्युपेत- वर- मालवदेश-सङ्घ विज्ञप्तिमाप्य चपलं यमिनां वरिष्ठः । पन्यास - भावविजयो गुरुवर्य एषु, एतच्चरित्र - वरनायक - कान्तिकाऽऽद्यैः ॥३६४॥ शिष्यैरनेक- मुनिभिः सह सत्वरं हि, तस्माद्विहारमकृत प्रतिमालवं सः । गन्धार-कावि-कतितीर्थ - विशेष - यात्रां, मार्गे विधाय पुनरेष ततश्चचाल ॥ ३६५॥ ( युग्मम् ) सन्तस्थिवांस्तत्र हि हीरसूरि र्गान्धार - पुर्यामतिशान्तमूर्तिः । वर्षर्त्तुकालं प्रथमं तदाऽऽसीत्, सुश्रावकाणां वसतिः सहस्रम् ॥३६६॥ तत्राऽधुना द्वे रमणीयचैत्ये, स्तः श्रावकाणामुभके च गेहे । प्रायोऽन्यधर्मीय - जनाऽऽलयानां, विभाति संख्या शतमेव सर्वा ॥ ३६७॥ महीयसस्तस्य पुरस्य यातैः, सम्वत्सरैर्द्वित्रिशतैः किलेदृक् । विपर्ययः कालकृतो बभूवान्, कालो बलीयान् दुरतिक्रमो यत् ॥३६८॥ Page #85 -------------------------------------------------------------------------- ________________ ६६ वसन्ततिलका उपजाति: प्रियम्वदा आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आगत्य वेजलपुरं सुजनान् प्रबोध्य, सम्प्रस्थितस्तत उपागतवान्मुनीशः । -- सद्रोधराऽऽख्यनगरं तत आजगाम, - दाहोद - नाम-नगरीं महतीं महीयान् ॥३६९॥ ( ) व बीजापुर वासि - वाडीलालं तथा मारव - थावलीयम् । दलाऽऽत्मजं तं हकमाऽभिधानं, चारित्रवेषैः समलङ्करोत्सः ॥३७०॥ प्रथम - वीर - विजयाऽभिधं शुभं, तदनु हर्षविजयाऽभिधानकम् । द्रुतविलम्बितम् - अकृत सद्गुण-विभूषितो महान्, अवनिमण्डल- सुपावनो गुरुः ॥ ३७१ ॥ वैतालीयम् - स वीरविजयो बभूव तन्मुनेः, कान्तिविजयस्य शिष्यकः । सहर्षविजयस्तु सद्गुरो - रमुष्य चरित्र नायकस्य वै ॥ ३७२ ॥ कृत-विहार इतः प्रभुराययौ, - प्रथित-राजगढाऽभिध-सत्पुरम् । पुरजनैर्विविधोत्सव-सत्कृतः, पुनरितो गतवान् गुरुभिः समम् ॥३७३॥ Page #86 -------------------------------------------------------------------------- ________________ गुरोर्वेजलपुरे गमनं धर्मोपदेशदानं च । मालवदेश आगमनम् । विपुल-धारपुरं पुरवासिभिः, रचित-चारु-महामहतः पुरम् । प्रमुदितः प्रविवेश ददौ मुदा, सदसि चारु-गिराऽमृत-भाषणम् ॥३७४॥ इत इयाय विहृत्य महामति वितत-माण्डव-पूर्वगढाऽभिधम् । नगरमत्र विधाय सुयात्रिका, भविकवृन्दमनल्पमुपादिशत् ॥३७५॥ भुजङ्गप्रयातम् - क्रमादिन्दौराऽऽख्यां पुरीमाससाद, सुगुर्वी महर्द्धि महाराजधानीम् । ततः पौरलोका अशेषाः प्रहर्षात्, ध्वनद्भिः समुच्चैः समैरेकदैव ॥३७६॥ सुबेण्डानकाद्यैरनेकैः सुवाद्यैः, तडिद्गौर-बिम्बाधराणां सुगानैः । प्रवेशं गुरूणां समाचीकरन्त, पुरे तोरणाद्यैः सुसज्जी-कृते हि ॥३७७॥(युग्मम्) उपजातिः - मेघोऽम्बुधारामिव सद्गुरुः स, धर्मोपदेशं ह्यमृतायमानम् । विद्वत्प्रकाण्डः सुचिरं ववर्ष, स्वर्गाऽपवर्गप्रदमात्मनीनम् ॥३७८॥ Page #87 -------------------------------------------------------------------------- ________________ ६८ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् देशे च तस्मिन् विहरन्मुनीनां, - सुश्रावकोकोविरहेण मार्गे । क्लेशो विशेषः समभूदनेको, न वेत्ति देशो मुनिपद्धतिं यत् ॥३७९॥ सन्तो हि जैना मुनिराजवर्या, भृशं यदस्मिन्ननभिज्ञदेशे । पर्यट्य धर्मं परमार्हतं वै, व्याचक्षते नैव पुनः पुनस्ते ॥३८०॥ अतश्च हेतोः प्रतिपत्तने हि, सम्यक्त्व-हीना विनयाऽनभिज्ञाः । श्राद्धा अशेषा गुरुभक्तिरिक्ता, भवन्ति दृश्याः खलु मालवीयाः ॥३८१॥ ईदृक्प्रदेशे विकटे मुनीनां, विहारणा या खलु बोभुवीति । शाणायते सा जगतीतलेऽस्मिन्, श्रामण्य-याथार्थ्य-परीक्षणाय ॥३८२॥ परिषहाणां सहनं सदैव, शास्त्रावगाहो भ्रमणं विदेशे । सद्भव्यजीव-प्रतिबोधदानं, श्रामण्यभाजां हितमस्ति नूनम् ॥३८३॥ अध्युष्य मासं पुरि विस्तृतायां, तस्यां जिताऽऽत्मा मुनिराजवर्यः । Page #88 -------------------------------------------------------------------------- ________________ गुरोरवन्तिकानगर्यागमनम्। चरित्रनेता प्रतिघनमेष, सहस्त्र-संख्याऽधिक-सज्जनानाम् ॥३८४॥ उपस्थितौ संसदि मेघनादैः, सुधोपमाऽमोघ-महोपदेशान् । प्रदाय सर्वानकरोदनल्प प्रज्ञात-सद्धर्मविशेष-तत्त्वान् ॥३८५॥ (युग्मम्) मन्दक्रान्ता - धर्मोन्नत्यं परममभवत्सद्गुरूणाममीषां, सद्व्याख्यानैः श्रवणसुखदैः शृण्वतां पापहारैः । घोरं चक्रे बहलजनता सत्तपः कायिकं वा अङ्गीचक्रुर्विविध-नियमान् प्राणिनस्तत्र भव्याः ॥३८६॥ उपजातिः - प्रस्थाय तस्मान्नगरी प्रशस्ता मवन्तिकामागतवान् वरीयान् । पोपूयमानः पृथिवीमघौघं, लुम्पञ्जनानां क्रमशो मुनीशः ॥३८७॥ वसन्ततिलका - दन्ध्वन्यमान-विविधाऽऽनक-काहलाऽऽदि वादित्र-तार-निनदैः परिपूरिताऽऽशैः । पीयूषधाम-तुलिताऽऽनन-सुन्दरीणां, सद्राग-पूर्ण-कमनीयतरैश्च गीतैः ॥३८८॥ उच्चैस्तरोद्गत-जयध्वनि-शङ्खनादैः, सम्प्राविशन्नगरमेष गुरुस्ततोऽसौ । Page #89 -------------------------------------------------------------------------- ________________ ७० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् धर्मोपदेशमददाद् घन-गर्ज-जेत्रा, . ___नादेन सर्वमनसा-मतितर्पणं सः ॥३८९॥(युग्मम्) एतद्गुरोर्ललित-धार्मिक-देशनां हि, तत्रत्य-लुम्पकजना अपि जातरागाः । जैनेतराश्च सुजना बहवः सभायां, श्रोतुं समेतुमलगन् नियमेन नित्यम् ॥३९०॥ व्याख्यान-लाभमधिकं समवापुरेते, ते लुम्पक-प्रमुख-पौरजनाः समग्राः । तौ कासरीय-पुखराज-समाह्व-कृष्ण लालाऽभिधौ गुरुवरस्य महोपदेशात् ॥३९१॥ सम्यक्त्व-दाढयमुपनिन्यतुरेतदन्ये, ते लुम्पका बहुजना अनुपचक्ररेतौ । सर्वेऽप्यमी प्रतिदिनं जिनपूजनादि, कर्तुं प्रसक्त-मनसस्त्वथ जज्ञिरे हि ॥३९२॥ (युग्मम्) आर्या - चत्रासा-लालचन्द-वाला श्रेष्ठिवरोऽधिकश्रद्धालुः । उद्यापनं बहुल-धन-व्ययेन कृतवान् गुरूपदेशात् ॥३९३॥ इहाऽपि भागाऽऽधिक्यं, प्रपेदिरे लुम्पका बाहुल्येन । दुष्कर-तपांस्यभूवन्, मास-क्षपणकाद्यनेकानि ॥३९४॥ पर्वृषणतः पश्चात्, निरगाच्चैत्यपरिपाटिका रम्या । सज्जिताऽमित-नर-तुरग-रग्रेसरीकृत-महाध्वजैः ॥३९५॥ Page #90 -------------------------------------------------------------------------- ________________ अवन्तिनगर्याः किश्चित् परिचयः । लुम्पका अपि सह चेलु-रतिमोद-पाथोनिधि-कृत- स्नाताः । पूजा - प्रभावनाऽऽदौ, भागमपि लेभिरेऽधिकं ते ॥३९६॥ उपजातिः प्रसङ्गतोऽहं नगरीमवन्तीं, तामत्र किञ्चित् परिचाययामि । एषा पुरा भोजनरेश्वरस्याऽऽ सीद्राजधानी महती प्रशस्ता ॥ ३९७॥ वर्वर्त्ति तस्मिन्नगरेऽधुनाऽपि, तद्राजकालीन - घटी किलैका । अत्यन्तगुर्वी सततं चलन्ती, - कदाऽपि वैकृत्यमुपैति नैषा ॥ ३९८ ॥ ७१ आर्या आलोक्य यामिदानीन्तना वैदेशिका: कलाऽतिकुशलाः । आसीद्धारते कियती, कला ददानीमित्यनुमान्ति ॥ ३९९ ॥ विलसति सम्प्रति तस्या - मवन्ती - पार्श्वनाथ - विभुचैत्यमपि । प्राचीनतरमपूर्वं, यदुदीक्ष्य जना विस्मयन्ते ॥४००॥ मन्दक्रान्ता तस्यां पुर्यां ससुखमनघो वर्धयन् भूरि धर्मं, चातुर्मास्यं वसु-शर- नव- ग्लौमिते ( १९५८ ) विक्रमाब्दे । संसाराब्धौ चिर- निपतितान्मोह-रज्जु-प्रबद्धान्, नृनुद्धर्तुं ह्यकृत विबुधः सद्गुरुर्विश्ववन्द्यः ॥४०१॥ Page #91 -------------------------------------------------------------------------- ________________ ७२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - राजनगरसुखवासं, परमर्द्धिक-लल्लूभाइ-तनूजम् श्रीमच्छोटालालं, ह्युपदिदेशपुरैकदा गुरुरित्थम् ॥४०२॥ आर्या - भविक ! महाधनशालिन् !, सिद्धाचलीयमतिसुन्दर-संघम् । निष्काशय निजलक्ष्मी-मुपयुक्ष्व महामते चैवम् ॥४०३॥ गीतिः - सोऽवक् मालवदेशं, व्रजसि कथमेतासि ? पुनरेतस्मिन् । आख्यच्चरित्रनेता, श्रेष्ठिन्नवसरेऽवश्यमैष्यामि ॥४०४॥ आर्या - इति दत्तां गुरुवाचं, स्मृत्वा गुरुमानेतुमुपागतवान् । उज्जयिनीपुरि झवेरी, लल्लुसुत-च्छोटालालः ॥४०५॥ वसन्ततिलका - आगत्य तं गुरुवरं कथयाञ्चकार, स्वामिंस्त्वदुक्त-वचसा गमयामि सङ्घम् । सिद्धाचलीयमधुना तत एहि तस्मिन्, कामञ्च नः परिपिपूर्हि कृपां विधाय ॥४०६॥ स्वीकृत्य तस्य सुधियः परमाहतस्य, विज्ञप्ति-माशु तत एष गुरुर्विहृत्य । आगत्य राजनगरं सुदिने सहस्र संख्याऽन्वितैः सममसौ विजहार संधैः ॥४०७॥ आगच्छदेष कुशली सह सर्वसंधैः, शत्रुञ्जयं परम-पावन-तीर्थराजम् । Page #92 -------------------------------------------------------------------------- ________________ . राजनगरश्रेष्ठिमुख्यै कृता गुरोविज्ञप्तिः । भक्त्या ददर्श ऋषभं प्रभुतीर्थनाथं, तीर्थङ्करं सकलसृष्टिकरं तमाद्यम् ॥४०८॥ दादाभिधं सकल-शिल्पकला-प्रकाशं, भिक्षाचराऽऽद्य-मवनीपति-मादिमं हि । आदीश्वरं समवलोक्य भवाब्धि-पोतं, जातोऽह्यनेक-भव-सञ्चित-पापमुक्तः ॥४०९॥ भूमीतल-प्रथित-दिव्य-महामहिम्नः, . श्रीपादलिप्त-जगदुज्ज्वल-कीर्तिभाजः । सूरीश्वरस्य जन-पावन-संज्ञयैतत्, प्रख्याति-माप नगरं प्रथमं जगत्याम् ॥४१०॥ सङ्घाऽधिप-स्त्विह युगादिजिनेश्वरस्य, सन्दर्शनेन सफलं निजजन्म मत्वा । तत्पूजनाऽऽदि विधिवत्प्रचुर-व्ययेन । कृत्वा बभूव कृत-कृत्यतरः सुजन्मा ॥४११॥ गीतिः - इह पाद-लिप्तनगरे, राजनगर-डेलोपाश्रय-मुख्यः । श्रेष्ठी मनसुखनामा, परमर्द्धिको भगुनन्दनः श्रीमान् ॥४१२॥ आर्या - श्रीमांश्चीमनलालो, महेभ्य-नगीनदास-सत्पुत्रश्च । सच्छेष्ठि-कालिदासः, उमाभाइ-नन्दनो धीमान् ॥४१३॥ गीतिः - इत्यादिसद्गृहस्थाः, श्रीगुरु-पार्श्वमुपगता विज्ञप्त्यै । ऊचुः स्वामिन् ! डेलो-पाश्रये ज्ञानाऽऽशातना महती ॥४१४॥ Page #93 -------------------------------------------------------------------------- ________________ ७४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भवति कृपालो ! तस्मात्, तूर्णमागत्य विलोक्यतां सर्वम् । सम्प्रति यानि सटितानि, द्रागेव तानि समुद्धरणीयानि ॥४१५॥ (चतुर्भिः कलापकम्) इत्थं तद्विज्ञप्तिं, स्वाकर्ण्य चरित्रनायको धीमान् । विविच्य सर्वं गुरुभिः, तेषामभ्यर्थनमुररीकृतवान् ॥४१६॥ औपच्छन्दसिकम् - इति गुरुवचसा मुदिताऽऽशयास्ते, ह्यभिवन्द्य गुरून् भक्ति-पूर्ण-चित्ताः । सकल-महेभ्याः स्वकीय-गेहं, प्रतिचेलुः कृतकृत्यतां नयन्तः ॥४१७॥ अथ चरित्रनायकोऽतितूर्णं, ___सह गुरुवर्यैः पादलिप्तपुर्याः । शुभदिवसे प्रस्थितः प्रविद्वान्, ___ तारङ्गातीर्थं समाययौ सः ॥४१८॥ वसन्ततिलका - चैत्रे सिते शशितिथौ परिपूर्ण-भक्त्या, श्रीवीतराग-मजित-प्रभुमत्र दृष्ट्वा । कामं चिरं जिनवरं मृदु-हारि-पद्यैः, संनुत्य धन्यममत स्वमसौ सुधर्मा ॥४१९॥ श्रीमान् कुमारयुत-पाल उदार-कीर्ति स्तीर्थेऽतिभव्य-गगन-स्पृश-चैत्यमस्मिन् चक्राण आहेत-वरः पृथिवी-पतीन्द्र स्तत्तुल्यमन्यदधुना न हि वर्वृतीति ॥४२०॥ Page #94 -------------------------------------------------------------------------- ________________ गुरोर्वडनगरे चातुर्मासनिवासः । मालिनी स्वागता तदनु विहित - यात्रः सद्यतीन्द्रैः समेतो, वडनगरमयासीच्छुद्ध - चारित्र - शाली | पुर- जन - कृतशोभां भूयसीं वीक्षमाणः, सुरव - विविध वाद्यैः प्राविशत्तत्पुरान्तः ॥४२१॥ तदनु सदसि रम्योदार - पीयूषकल्पै रखिल-भविकवृन्दं शुद्ध - धर्मोपदेशैः । सुर - गुरुरिव देवान् बोधिबीजं प्रदाय, - सुखिनमकृत धीमान् सद्गुरुश्चारुकीर्तिः ॥४२२॥ आससाद तत एष विहृत्य, भव्य - राजनगरं सुविशालम् । निज्जिताऽमरपुरं निजलक्ष्म्या, पूत - भूमितल - वासि-जनौघः ॥४२३॥ तत्र सर्व-जन - निम्मित- नाना वाद्य-गीत - रुचिरेण महेन । श्रेष्ठिवृन्द-परिजुष्ट-पदाऽब्जः, प्राविशत्पुरवरं स महीयान् ॥४२४॥ ७५ शार्दूलविक्रीडितम् - नन्देषु -ग्रह- शीतरश्मि (१९५९) विमिते सम्वत्सरे वैक्रमे, डेलोपाश्रय आग्रहेण महता चक्रे चतुर्मासिकाम् । ज्ञानाऽऽशातन-कारिणां जनिजुषां जाजायते श्रावका: !, बुद्धेर्जाड्यमनेकजन्मसु महापापं च निःश्रीकता ॥४२५॥ Page #95 -------------------------------------------------------------------------- ________________ ७६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तस्माच्छीघ्र-मिहत्य-सर्वसुजना ज्ञानस्य संरक्षणं, नैजं द्रव्यमपि प्रवीत्य नियतं श्वः श्रेयसायाऽऽत्मनः । कुर्वन्तु त्वरया तदीय-सकला आशातना रुन्धतां, भाण्डागारिक-जीर्णपुस्तक-मशेषं लेखनीयं पुनः ॥४२६॥ जीर्णोद्धारकरा नरा इह भवे कीर्तिं परामियूरति, बुद्धयाधिक्यमपि व्रजन्ति नियतं लक्ष्मी चिरस्थायिनीम् । स्वर्गीयाऽनुपमं सुखं च सुचिरं सम्भुञ्जते तेऽनघा, इत्थं सर्वजनानुवाच सदसि श्रीमांश्चरित्राऽधिपः ॥४२७॥ उपजातिः - इत्थं चारित्राऽधिपतिर्गरीयान्, प्रौढप्रतापः सकल-व्यवस्थाम् । समस्तसंधैर्भविकैरुदारै रचीकरत्पुस्तकसद्मनः सः ॥४२८॥ प्राचीन-भूयांसि सुपुस्तकानि, सत्तालपत्रोपरि लेखितानि । जीर्णानि शीर्णानि च भूय एव, प्रावीवृतल्लेखयितुं तदैव ॥४२९॥ तत्राऽऽगमत् सूर्यपुराऽधिवासी, सच्छेष्ठि-मञ्छू-कुलनन्दनो हि । नगीनदासो गुरुवर्य-पार्श्वे, झवेरिकः सौवपुरं निनीषुः ॥४३०॥ व्यजिज्ञपन्नाथ ! भवत्कृपातो, लैनाऽऽख्य-चैत्ये भगवत्प्रतिष्ठाम् । Page #96 -------------------------------------------------------------------------- ________________ ७७ सूर्यपुरवासिश्रेष्ठिविज्ञप्त्या गुरोस्तत्र गमनम् । वाञ्छामि कर्तुं तत एव तत्र, समेत्य सर्वं कृपया विधत्स्व ॥४३१॥ विज्ञप्तिमित्थं परमाहतस्य, . सच्छेष्ठिनः श्रीमुनिराज एषः । स्वीकृत्य शीघ्रं नगराच्च राज पूर्वाद् व्यहार्षीदखिलाऽऽगमज्ञः ॥४३२॥ शिखरिणी - अविच्छिन्नैः श्रीमान् कृत-बहुविहारै-रसुमतां, प्रतिग्रामं मार्गे दददधिक-बोधं सुभविनाम् । सुखेनाऽऽगात्सूर्य-प्रयुत-पुर-मह्नाय मुनिराट्, सतां मान्यो धन्यो धृत-निरध-चारित्र-महिमा ॥४३३॥ पञ्चचामरम् - पुरीजनाः समागतान् गुरूनमून् महामुदा, कियत्सुबेण्ड-काहलाऽऽदिक-प्रवादनाऽऽखैः । जयध्वनि समुच्चकैर्वदद्भिरार्हतैर्जनैरवीविवि( वीवि )शन् पुरं स्वकं सुतोरणादि-सज्जितम् ॥४३४॥ उपाश्रये समागतो मुनीश्वरो महास्वनै विनिर्जिताऽम्बुदाऽऽरवैः सुधामयीं सुदेशनाम् । चिरं ददौ समुज्ज्वला-मनेक-जन्म-सञ्चिताऽ घराशि-शीघ्रनाशिनी सुबोधिबीजदायिनीम् ॥४३५॥ अतिष्ठिपत्ततोऽसकौ दिनाऽष्टकीय-सूत्सवैः, समुद्धृते सुमन्दिरे जिनेश-मूर्तिमुत्तमाम् । पुरातनी सुनिश्चिते दिने शुभे सुलग्नके, बभूव तत्र भूरिशो वसुव्ययो महोत्सवे ॥४३६॥ Page #97 -------------------------------------------------------------------------- ________________ ७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - गोपीपुराविभागे, सुश्रावक-मुख्य-सद्गृहस्थानाम् । झवेरी नगीनदास-झवेरचन्दाऽऽदि-महेभ्यवर्गाणाम् ॥४३७॥ अत्याग्रहेण गोपी-पुरायां "जेमु" नाम्न्याः श्रेष्ठिन्याः । उपाश्रयेऽधिकरम्ये, निश्चित्य चतुर्मासिकाऽवस्थानम् ॥४३८॥ ख-रस-नव-शशाङ्कवर्षे (१९६०),शुचि-सित-षष्ठीतिथ्यां पन्न्यासः। चरित्रनायकमेनं, श्रीअनुयोगाऽऽचार्य-भावविजयः ॥४३९॥ भगवतीसूत्रयोगं, प्रवेशयामास कर्मठो विद्वान् । सोऽनुष्ठानं चक्रे, चाऽऽहारशुद्धि विशेषतः पश्यन् ॥४४०॥ (चतुर्भिः कलापकम्) श्रीमद्गुरुवर-भक्तिं, कुर्वाणस्त्रिकरणशुद्धया नित्यम् । प्रावृषि मेघ इवाऽसौ, सदा ववर्ष देशनाऽमृत-धाराम् ॥४४१॥ भव्यान् प्राणिन इत्थं, प्रतिबोधयन् साधयन्नपि योगम् । सूर्यपुरेऽकृत चातु-र्मास्यं षष्टि-नवैकमिते वर्षे (१९६०) ॥४४२॥ वसन्ततिलका - तत्रैव चन्द्र-रस-नन्द-महीमिताब्दे (१९६१), मार्गे सिते फणितिथौ विबुधाय चाऽस्मै । पन्यास-भावविजयः सह सर्वसंधैः, प्रायच्छदुत्तम-गणीति पदं महीयान् ॥४४३॥ रांदेर-वासि-बहुभावुक-सर्वसंघाऽऽ हूत्या पुनः पुनरुपागतया मुनीशः । तस्माद्विहृत्य सगुरुर्जलदाऽवसाने, रांदेर-पत्तन-मुपागतवान् गणी सः ॥४४४॥ Page #98 -------------------------------------------------------------------------- ________________ रान्देरपूरे गमनम् । आपौषमत्र निवसन्नुपधाननाम, स्त्रीपुंसकैर्बहुभिरेष तपोविशेषम् । आरीरधद् गणिवरोऽधिक- दीप्तिशाली, तस्मिन्नवश्यकरणीयमनन्त- पुण्य सन्दायि सर्व - वृजिनौघ - विलोपकारि । सद्भक्तितो नवपदार्चनमादरेण, चारुत्सवेन विधिना गुरुणा च सत्रा ॥४४५॥ उपजाति: सर्वा क्रिया जनिजुषां विधिना कृतैव, जाजायते फलवती नियतं जगत्याम् । नो चेद्ध्रुवं विफलतामुपयाति सा हि, प्राचीकरच्च सकलैर्विधिवद्गणी तैः ॥४४६ ॥ - वन्ध्याऽङ्गना- भरण-पोषणवन्नराणाम् ॥४४७॥ आष्टाहिकः समभवद्रुचिरः प्रशस्य स्तत्रोत्सवो विहित - सत्तपसां समेषाम् । मालाऽर्पणं गुरुवरस्य सुपाणि-पद्मात्, जातं ह्यविघ्नमखिलं कृपया गुरूणाम् ॥४४८॥ प्रभावना-पूजन-सप्त-धर्मक्षेत्र -प्रदानं सुजनैरकारि । सुस्वामि- वात्सल्यमपि प्रशस्तं, नैकं गुरूणामुपदेशतोऽभूत् ॥४४९॥ ततो विहाराऽवसरेऽमदावा ७९ द- वासि - चुन्नीयुत - लाल - सूनोः । Page #99 -------------------------------------------------------------------------- ________________ -- आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सेनाऽभिध-श्रेष्ठिवरस्य तत्र, -- विज्ञप्तिरायातुमुपाजगाम ॥४५०॥ श्रीभोयणीजी-वर-तीर्थमध्ये, सूद्यापनीये परमोत्सवे हि । जञ्जन्यमाने विविधे ह्यपूर्वे, नानापुरीयाऽऽगत-लोकपूर्णे ॥४५१॥ स्वीकृत्य तां श्रीगुरुभिः सहैष, विहृत्य तस्मादचिरं मुनीन्दुः । मार्गाऽऽगताऽनेकपुरीषु भव्यान्, __ समुद्धरन् संसृति-कूपमध्यात् ॥४५२॥ कियत्प्रयाणैः समियाय मक्षु, श्रीभोयणीनामपुरीमनीहः । तदागमोत्थाऽधिकहर्षपूर्णाः, सर्वे महेभ्या गुरुदर्शनोत्काः ॥४५३॥ (त्रिभिर्विशेषकम्) वादित्रवृन्दैर्युगपन्नदद्भिः, पूर्णीकृताऽशेष-दिगन्तरालैः । सुधामयूखाऽऽनन-कामिनीनां, चेतोहरै राग-निबद्ध-गानैः ॥४५४॥ जयध्वनि श्राद्धगणेषु तार स्वरेण कुर्वत्सु चलध्वजेषु । आनिन्यिरे स्वं पुरमादरेण, श्रीमन्तमेतं गुरुराजवर्यम् ॥४५५॥ (युग्मम्) Page #100 -------------------------------------------------------------------------- ________________ भोयणीतीर्थे महोत्सवं कृत्वा । पादलिप्तपूरमागमत् गुरुः। सा भोयणी ग्रामटिका किलैका, दैवाच्च कूपात्कुकवाय-पुर्याम् । श्रीमल्लिनाथ-प्रतिमाऽऽविरासीत्, तदर्थमेतत्पुरयोर्विवादे ॥४५६॥ अनःस्थिता सा प्रतिमा स्वयं हि, चचाल तस्मादृषभं विनाऽपि । तद्भोयणी-पत्तनमेत्य तस्थौ, तीर्थायते तद्दिवसात्किलैतत् ॥८५७॥ साध्व्यः कियत्यः श्रमणा अपीह, __ भूयांस एवाऽऽगतवन्त आसन् । चरित्रनेतुः शुभ-पाणिपद्माद्, विधिः समग्रः समभूदमुष्मिन् ॥४५८॥ याते च पूर्णत्वमपूर्व-चारू त्सवे तदीये मुनिराज एषः । विहृत्य तस्मान्निजमण्डलीयुक्, ___ तत्पादलिप्तं नगरं समागात् ॥४५९॥ शालिनी - अस्मादर्धक्रोश-दूरे महीयान्, उच्चैः शैलः सिद्धनामा विभाति । संख्याऽतीताः सन्मुनीन्द्रा हि तस्मिन्, सिद्धि प्रापुः संसृताऽब्धि-प्रतीर्णाः ॥४६०॥ Page #101 -------------------------------------------------------------------------- ________________ ८२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - सूच्यग्रमात्रोऽपि न सोऽस्ति देशो, न यत्र जीवाः खलु सिद्धिमायन् । वेविद्यतेऽस्मिन् रसकूपिकाऽपि, सुवर्ण-सिद्धयादिकमौषधञ्च ॥४६१॥ भुजङ्गप्रयातम् - वरीवृत्यतेऽसौ क्षितौ तीर्थराजो, महापाप-गोत्राऽशनिश्चाऽद्वितीयः । अतीवोपयोगी जगत्यास्तिकानां सदध्यात्मतत्त्वं विवेक्तुं जनानाम् ॥४६२॥ उपजाति: - स्वकर्मबन्धात्परिमुक्तुकाम श्चरित्रनेता गुरुभिः सहैषः । अमुष्य तीर्थस्य विशेषयात्रां, विधाय निःसीममुदं प्रपेदे ॥४६३॥ इन्द्रवज्रा - अत्रत्य-पौरातिशयाऽऽग्रहेण, भू-तर्क-नन्देन्दु-मिते सुवर्षे (१९६१)। श्रीपादलिप्ते नगरे चतुर्मा सी तस्थिवानेष विशेष-विद्वान् ॥४६४॥ उपजातिः - व्याख्यान-पीयूष-सदाऽतिवृष्ट्या, धाराधरीयाऽनुकृति प्रकृर्वन् । Page #102 -------------------------------------------------------------------------- ________________ चरित्रनेतुः गुरुणा पन्यासपदं दत्तम् । जनानशेषान् निजधर्म-रक्तान्, विधूत - पापानकरोदनंहाः ॥४६५॥ तपांसि भूयांसि महान्त्यभूवन्, प्रभावना - पूजन-जीव - रक्षाः । सदैविक-ज्ञानिक- रिक्थ - भूरि वसन्ततिलका उपजाति: चयो बभूवाऽत्र गुरुपदेशात् ॥ ४६६॥ अत्रैव पक्ष-शर-नन्द - मृगाङ्कवर्ष (१९६२), ऊर्जेSसिते दिनकरे ऽहनि विश्व तिथ्याम् । पन्यास - भावविजयो गुरुदेव - वर्यो, विद्वत्तमो वरद - दक्ष - कराऽम्बुजेन ॥४६७॥ सत्साधुभिः सकल- संयमिनीभिरस्मै, श्राद्धै- रशेष-वर-भूषण - भूषिताभिः । सुश्राविकाभिरितरैरपि सद्गृहस्थैः, श्रीसिद्धिसूरि-मुनिराज - युग-प्रधानैः ॥४६८ ॥ स्वीयाऽपरीयाऽखिल - शास्त्र-वार्धिपारङ्गतायाऽमित-सद्गुणाय । चरित्रनेत्रे सह चारु - लग्ने, प्रादात्सुपन्यासपदं सभायाम् ॥४६९॥ महोत्सवं सूर्यपुराऽधिवासी, झवेरिक: श्रीफुलचन्दनामा । ८३ (त्रिभिर्विशेषकम् ) Page #103 -------------------------------------------------------------------------- ________________ ८४ चक्रे महेभ्यः शुभ- भावयुक्तः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका गीतिः जनपद इह सौराष्ट्रे, जैनौ परमपावौ गुरुतीर्थौ । भव-भयमोचनकारौ, शत्रुञ्जय - रैवताऽचलावुभकौ ॥४७१ ॥ - श्रीमद्गुरूणां पदवीप्रदाने ॥ ४७०॥ तीर्थं ब्रुवन्ति मुनयः खलु तारकं तत्, सत्क्षेत्रमत्र परिपावनमुत्तमा हि । यत्राऽऽत्म - कर्मदलकं सकलं प्रणाश्या - क्षय्यं सुखं समधिजग्मुरसंख्यजीवाः ||४७२ ॥ यत्स्पर्शनेन मनुजा इह सर्वपापै मुक्ता भवन्ति परमं सुखमाप्नुवन्ति । मृत्युं जयन्ति सुचिरं दिवि संवसन्ति, कीर्तिं श्रियञ्च परमामुपयन्त्यवश्यम् ॥४७३॥ यत्राऽभवत्परम-तीर्थकृतामुदारं कल्याण-पञ्चकममर्त्यकृतं जगत्याम् । वा, सिद्धि तदत्र कथयन्ति सुतीर्थमेव ॥ ४७४ ॥ यत्राऽप्यसंख्य- मुनयः परिलेभिरे आदीश्वरो हि भगवानिह सिद्धशैले, ह्येकोन-चन्द्र-ख-ख(९९ ) पूर्व वारमुपैच्च जीवन् । तत्पाद-पद्म-रजसा परिपूतमेनं, शत्रुञ्जयं सकल - तीर्थपतिं गदन्ति ॥ ४७५ ॥ Page #104 -------------------------------------------------------------------------- ________________ रैवतनगोपरि तीर्थं नत्वा जूनागढनगरे चरितनेतुर्गमनम् । तद्वच्च रैवतनगोपरि नेमिनाथ - द्वाविंशति-प्रमित-तीर्थकृतः प्रभोहि । कल्याणक-त्रिकमभूदत एव सोऽपि, पापौघमाशु दहतीन्धनमग्निवद्धि ॥४७६॥ सन्त्यत्र नैक-परमौषधयो विशिष्टा स्तीर्थान्तरीय-मुनिमण्डल-सन्निवासः । ईदक्-पवित्र-रमणीय-सुतीर्थयात्रां, कर्तुं ह्ययं चरितनायक आजगाम ॥४७७॥ तीथेश-नेमिजिनराजमुदीक्ष्य भक्त्या बाढं प्रणूय रमणीय-पदस्तवाद्यैः । निष्कल्मषत्वमधिगम्य महामनीषी, मन्वान एष निज-जन्म कृतार्थमित्थम् ॥४७८॥ जूनागढं तत उदारमनाः समागात्, हिन्दूनरेश-परिरक्षितमेतदासीत् । पश्चाज्जगाम यवन-क्षितिपाल-हस्ते, ह्यद्यापि यावन-सुशासनमस्ति तस्मिन् ॥४७९॥ उपजातिः - अस्याः पुरः सूत्सवतो विहृत्य, स राजकोट नगरं जगन्वान् । सौराष्ट्र-मध्ये बहुशोभमानं, क्षीरोद-कन्या-निलयायमानम् ॥४८०॥ Page #105 -------------------------------------------------------------------------- ________________ ८६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तदनु सकल-पौरा बेण्ड-शङ्खाऽऽदिवाद्यै युगपदतिनदद्भिः पूरयद्भिः समन्तात् । प्रतिदिशमपि नादैः श्राविका-गीत-मित्रै र्मुनिगणमुपनिन्युः सज्जितं स्वं पुरं ते ॥४८१॥ उपगतवति मेघे नीलकण्ठाऽऽवलीव, प्रमदमतिशयं ते नागरा लेभिरेऽस्मिन् । जगति जयकरिष्णौ वादि-मातङ्गसिंहे, कुमति-तिमिरपुझं हर्तुमुद्यद्दिनेशे ॥४८२॥ अथ गुणगरिमाणं सन्दधच्चारुकीर्ति र्धन-सम-निनदेनाऽऽरब्धवान् सद्गुरुः सः । प्रवचन-गदित-शुद्धाऽशेष-धर्मोपदेशं, श्रवण-पुट-निपेयं श्रोतृ-पाप-प्रणाशम् ॥४८३॥ उपजातिः - उत्साहवृद्ध्या श्रुतदेशनास्ते, पौरा वितेनुर्गुरु-गौरवाय । दिनाऽष्टकं चारु महामहं तत् सम्यक्त्व-नैर्मल्य-विधित्सयाऽस्मिन् ॥४८४॥ वैतालीयम् - आदिशन्ति शास्त्रकारका, वर्षतुं प्रविहाय भासतः । अधिकमार्हतास्तपस्विनो, लघु-गुरु-नगरे जात्वपि ध्रुवम् ॥४८५॥ Page #106 -------------------------------------------------------------------------- ________________ स्वजन्मभूमि-वांकानेरपूरे प्रवेशः, तत्र देशना च । गीतिः - न ह्येकत्र तिष्ठेयु-रिति शिष्टाऽऽचाराऽनुसृत्यैव सः । पन्न्यास-“नीति" विजयो, विजहार मासकल्पं कुर्वाणः ॥४८६॥ (युग्मम्) प्रतिपुरमयमुपकुर्वन्, सुपाययन् देशनाऽमृतं भव्यान् । सौवक-जन्मस्थानं, वांकानेर-नगरदिशि स विजहार ॥४८७॥ दीक्षा-ग्रहणात्पश्चा-दसौ न कदाऽपि तत्र पुरा गतवान् । इत्यौत्सुक्याज्जनता, दशदशक्रोशाद्रष्टुमायाति ॥४८८॥ शार्दूलविक्रीडितम् - इत्थं सर्वजनानमन्दमतिमानानन्दयन् नित्यशः, पन्न्यासः स हि नीतिनामविजयः सन्तारयन् प्राणिनः । वाकानेर-महाविशालनगरी-मागच्छदच्छाऽऽशयः, श्रीमच्छी-गुरुवर्य-भावविजयाऽऽद्यैर्मु( द्यैर्वै मुनीन्द्रैः समम् ॥४८९॥ पौरा नैकविधैर्मृदङ्ग-पटहै: सद्वेण्ड-शङ्खाऽऽदिभि दित्रैः परिपूरयद्भिरखिला आशाः स्वनैरुच्चकैः । गायद्भी रमणीजनैरतितरां चन्द्राऽऽस्य-बिम्बाऽधरैरित्थं चारुमहोत्सवेन नगरी प्रावेशयन् सद्गुरून् ॥४९०॥ संख्याऽतीत-जनैः समं गुरुवरं मार्गे व्रजन्तं मुदा, द्रष्टुं सौध-शिरःस्थिताः सुनयनाः सम्पूर्णचन्द्राऽऽननाः । देवानां ललना इमा उपगताः ? किं नागकन्या ? इति, तारा वा पतिता दिवः क्षितितले ? ऽशङ्कत केचिञ्चनाः ॥४९१॥ सर्वे तत्पुरवासिनः सभविनो नार्यः पुमांसस्तथा, भूर्युत्काः शशिशीतलं नयनयोः कर्पूर-पुञ्जायितम् । Page #107 -------------------------------------------------------------------------- ________________ ८८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् दर्श दर्शममुं भृशं मुमुदिरेऽमाक्षुश्च हर्षांऽम्बुधौ, . धन्यश्चाऽस्य (पिता) जनन्यपि महाधन्येति तं तुष्टुवुः ॥४९२॥ इत्थं नागर-सत्कृतोऽखिल-जनैर्वावन्द्यमानो गुरुवैराग्याऽमृतवाहिनीं मधुरिमोद्गारं परं तन्वतीम् । संसाराऽखिल-भीति-नाशनकरीं सद्बोधि-बीज-प्रदां, मोह-ध्वान्त-निराकरिष्णुमनघां रम्यामदाद्देशनाम् ॥४९३॥ श्रीमत्केवलि-सत्प्रमूदित-वचः-प्रोल्लासिनीमुज्ज्वलां, पुत्र-स्त्री-धन-मन्दिराऽऽदि-विषय-व्यामोह-पाश-च्छिदाम् । आत्माऽऽनन्दरस-प्रवाहजनिकामुञ्जासिकामंहसां, दौर्मत्यादिकवारिकामसुमतां सम्प्रापिकां श्रेयसः ॥४९४॥ (युग्मम्) उपजातिः - तद्ब्रह्मचर्यव्रतमत्र भव्याः !, शर्मप्रदं कामगवीव लोके। विभाति नानाऽऽत्मकमुत्तमानां, पुंसामनन्ताऽऽत्म-बलप्रदायम् ॥४९५॥ आजन्म ये तत्परिपालयन्ति, तेऽनन्तशक्तिं मतिवैपुलश्च । कीर्ति प्रशस्यामभि (स्यां प्रति) पद्य चाऽन्ते, मोक्षं लभन्तेऽखिल-बन्ध-मुक्ताः ॥४९६॥ भवाऽन्ध-कूपावहिरेतुमस्मा दितोऽधिकं साधनमस्ति नैव । सत्यं किलैतत्परिवच्मि वोऽहं, दुराप-मानुष्यमुपेयुषां भोः ! ॥४९७॥ Page #108 -------------------------------------------------------------------------- ________________ वंकपूरे संघस्य पुरश्चरित्रनेतुर्देशना । महत्तमा नैकपुमांस एतत्, आजन्म सम्पाल्य गता हि सिद्धिम् । अद्याऽपि तत्कीर्तिरिहाऽस्ति सुभ्रा, भव्या ! भजध्वं तदवश्यमेव ॥ ४९८ ॥ उपगीति: हा हा ! सम्प्रति काले, विंशतितम-शताऽब्द्यामस्याम् । तस्याऽत्यन्ताऽभावोऽबोभोदिह भारते वर्षे ॥४९९ ॥ गीतिः स्त्रैणाः प्रायः सर्वे, श्वायन्ते काम किङ्करीभूतः । अनुरक्तामपि पत्नीं, परिहाय सम्भजन्ते परदारान् ॥५००॥ गणिका - मुखमपि पूतं, कामाऽन्धाः सत्कुलजा अपि जीवाः । नीचैरपि परिपीतं मत्वा चुम्बन्ति सादरं धिक्तान् ॥५०१ ॥ - ? जीवनमपि दुरवापं, क्षणिकैरोपस्थिकैः सुखाभासैः । व्यर्थमेव गमयन्तो भवन्ति च विविधरोग-परिपीडिताः ॥ ५०२॥ रुग्णा अपि तत्तृष्णां, न जहति दिनकर गताऽऽगतैर्नित्यम् । क्षीणं भवदपि चाऽऽयु[-र्जानन्ति नैव मूढतरा जीवाः ॥५०३॥ " मेम्रीयन्ते कष्टा-दनुभवन्ति च नरकयातनां घोराम् । इत्थं जनिमृतिदुःखं, सहमानाः सुचिरं भवे बम्भ्रमति ॥ ५०४ ॥ उपजाति: यामेष कामी मनुतेऽनुरक्तां, शेश्रीयते सा कमपीह जारम् । तस्मादिदं मादनमादिरम्यं, ८९ विहाय सौख्यं भज ब्रह्मचर्यम् ॥५०५ ॥ Page #109 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् येनाऽऽशु संसार-समुद्रपारं, यातासि नूनं भव-भीत-जन्तो ! । योगीन्द्र-दुष्प्रापमनश्वरं यत् तदप्यवश्यं सुखमेष्यसि त्वम् ॥५०६॥ ईदृङ्मनोहारि-भवाऽपहारि सद्देशनां भूरि चरित्रनेतुः । आकर्ण्य नैके सुजनास्तदैव, तद्ब्रह्मचर्याऽऽदिक-मग्रहीषुः ॥५०७॥ सम्वत्सरे विक्रम-पक्ष-तर्क ग्रहेन्दु-संख्ये (१९६२) शमनीय-तिथ्याम् । माघे सुमासे धवले च पक्षे, विरच्य तस्मिन् कमनीयनाणम् ॥५०८॥ तत्पत्तनीयो भवबन्धुरस्य, श्रीफूलचन्द्रत्मज-भाइचन्द्रः । श्रेष्ठी सुधर्मा सह भूरिलोकै व्रतं तुरीयं जगृहे सभायाम् ॥५०९॥ (युग्मम् ) सुदुष्कराण्यत्र तपांसि भूरि प्रभावना-पूजन-संघसेवाः । भक्त्या महत्या सुजनाः प्रचक्रुः, पन्न्यास-नीत्याख्य-गुरूपदेशात् ॥५१०॥ इत्थं चरित्राऽधिपतिर्महात्मा, स्वमुद्धरन् संसृति-सागरात्तान् । Page #110 -------------------------------------------------------------------------- ________________ मोरबीपूरगमनम्। स्वीयान् कुटुम्बानतिभव्यजीवान्, अप्युद्दधारैष जगद्धितैषी ॥५११॥ प्रौढ-प्रतापाऽतुल-शक्तिभाजा मीदृक् स्वभावो भवतीह पुंसाम् । तरन्ति लोकानपि तारयन्ति, दुष्पार-संसार-समुद्रमध्यात् ॥५१२॥ शठास्तु नित्यं सुजनाऽतिपीडां, कुर्वन्ति पापानि समाचरन्ति । स्वयं महाऽन्धे भवकूपमध्ये, 'पतन्परेषामपि पातयन्ति ।।५१३॥ द्रुतविलंबितम् - समय-मत्र कियन्तमसौ स्थित, उपचकार विशेषतया सुधीः । भविक-सर्वजनांस्तत एषकः, प्रविजहार जगाम च मोरबीम् ॥५१४॥ तदनु विश्व-सुपूज्य-मुनीश्वरः, सुजनता-रचितै-विततोत्सवैः ।। जय-जयाऽऽख-मुच्चतर-स्वरै वंददशेष-सुपौर-जनैः समम् ॥५१५॥ हरिणलोचन-कान्त-नितम्बिनी जन-मनोहर-गीत-सुधारसम् । १. अत्रैकवचनं चिन्त्यम् । Page #111 -------------------------------------------------------------------------- ________________ ९२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् परिपिबन् गुरुमण्डल मण्डितो, न्यविशदेष पुरं बहुशोभितम् ॥५१६॥ ( युग्मम् ) गुरु-मुखेन्दु- गलद्वर - देशना - मृतमलं परिपीय जनाः समे । प्रमद-वारिधि-मज्जित - विग्रहा, गुरुवरं प्रशशंसुरतीव ते ॥५१७॥ शार्दूलविक्रीडितम् - अत्र स्थानकवासिनो बहुतरास्तिष्ठन्ति मूर्तिद्विषो, वर्षैरेव चतुःशतैः प्रचलितं जैने विभागद्वयम् । तत्रैकः प्रतिमार्चनं जिनवराऽभेदेन चेक्रीयते, नैवाऽर्चत्यपरः कदाऽपि जडधीर्ध्यानं विधत्ते परम् ॥५१८॥ बिम्बोपासनकारकस्तु निरघः श्रीशलेयप्रभोः, पट्टानुक्रमगः सनातनतर: पक्षो ददृश्यते । अर्हन्मूर्ति - समर्चनैकनिरताः सन्तः कियन्तो जना, याताः सिद्धिमकल्मषाः क्षितितले यास्यन्ति चाऽग्रे पुनः ॥ ५१९ ॥ भू-विख्यात कुमारपाल - वसुधापालः पुरा सम्प्रती, राजाऽन्येऽपि कियज्जना नरवरा भूपा महेभ्यास्तथा । सोत्र - भासुराऽमित - महाचैत्यानि निर्माप्य ते, सर्वामेव वसुन्धरामपिपरुश्चैत्यैरिमामार्हतैः ॥ ५२० ॥ अद्यापि प्रतितीर्थमार्हतजनैः सम्यक्त्ववद्भिर्महाऽमात्याद्यैः कृत-मन्दिरेषु गगनालिङ्गिष्वसंख्येषु वै । पूज्यन्ते जिनमूर्तयः प्रतिदिनं श्रद्धालुकैः श्रावकैः, शास्त्राणि प्रतिपादयन्ति शतशस्तन्मूर्त्ति पूजाविधिम् ॥५२१ ॥ Page #112 -------------------------------------------------------------------------- ________________ मोरबीपूरे लुम्पकानां कान्फेन्समीलनम् । शालिनी - आसीत् कान्फ्रेन्साऽधिवेशो महीयान्, लुम्पाकानां तत्र पुर्यां तदानीम् । तस्मिन्नागुर्भारतीयास्तदीयाः, सर्वे मुख्याः प्रायशो धीधनाऽऽढ्याः ॥५२२॥ वैतालीयम् - अजमेर-पुराऽधिवासकृत्, श्रीढढ्ढा-शुभनाम-धारकः । जनता-बहुमानितः सकः, सच्छेष्ठि-प्रवरोऽप्युपाययौ ॥५२३॥ राजकोट-वासकारको, मुरारि-नन्दन-भीमजित्तथा । श्रीमज्जन-मुख्यतामित-स्तदवसरे समुपस्थितोऽभवत् ॥५२४॥ उपजातिः - ततान तत्राऽवसरे ह्यमोघा च्चरित्रनेतुर्विपुलोपदेशात् । तत्रत्य-शुक्लाम्बर-सर्वसंघ चाऽऽष्टाहिकं चारु-महामहं सः ॥४२५॥ तत्रोत्सवे श्रीभगवद्रथेन, महीयसा चारु-सुमण्डितेन । पुरःसरेण भ्रमितुं नगर्यां, निःसीम-लोकैर्वर-वस्त्र-भूषैः ॥५२६॥ मातङ्गराजैः-वर-वाजिपुजैः, प्रसाधनैर्मण्डित-सर्व-गात्रैः । संहेषमाणैः कतिपत्तिभिश्च, बन्दूकहस्तैः पुरतश्चलद्भिः ॥५२७॥ Page #113 -------------------------------------------------------------------------- ________________ ९४ परिस्फुरन्नील-सुपीत-रक्त शुभ्राग्र्य - वस्त्रैरमित-ध्वजैश्च । वियलिहद्भिः कति बेण्ड - भेरी - नानद्यमानैर्युगपत्समस्त उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मृदङ्ग - शङ्खाऽऽदिक-सर्ववाद्यैः ॥ ५२८ ॥ सिताऽऽतपत्रैः शशिमण्डलाभैः, दिवं भुवं चाऽधिकमनुवानैः । - सुवर्णदण्डैः सितचामरैश्च ॥५२९ ॥ सुधामयूखाऽऽनन-कामिनीनां, यूथैरनेकैर्मधुर-स्वरेण, मृगीदृशां पीन - पयोधराणाम् । वैताली वरघोडा साकमुत्तमाss - डम्बरेण निरगान्महीयसी । सह चचाल लुम्पकाऽग्रणी - मण्डली तत्र मोदमेदुरा ॥ ५३१ ॥ (कुलकं ) गायद्धिरत्यन्तमुदा सरागम् ॥५३०॥ ढढाऽभिधः श्रेष्ठिवरोऽजमेरपुराऽधिवासी सहगो बभूवान् । मुरारि - सूनुः स हि भीमनामा, सद्राजकोटस्थ उदारचेताः ॥ ५३२॥ महोदयः श्रेष्ठिवरोऽपि तस्यां, समुत्सहिष्णुः सहजग्मिवांश्च । Page #114 -------------------------------------------------------------------------- ________________ मोरबीपुरे संघकृत महोत्सवे लुम्पकानामागमनम् । सहस्रशः स्थानकवासिनोऽन्ये, चेलुः सहैवं ददृशुर्जिनेशम् ॥५३३॥ शार्दूलविक्रीडितम् - श्रुत्वा गौरव-देशनां सुरुचिरां पीयूष-धारायितां, श्रीमज्जैनिक-मूर्ति-पूजनपरां नैकाऽऽगमाऽऽपादिताम् । ध्यानाऽऽलम्बन-दायिनीं सुविदुषां संसार-वाधौं महानावं भूरि-सुयुक्ति-सूक्ति-सहितामादेयभूतां सताम् ॥५३४॥ ऊचुस्ते प्रतिमार्चनं जिनविमोश्चैत्य-प्रतिष्ठाकृतिः, शास्त्रेष्वस्ति परं मदीयगुरवस्तन्नोररीकुर्वते । तत्तत्पाठ-विलोम-मर्थमसकृत्संश्रावयन्ते च नः, तस्मादेव महाभ्रमे निपतिता वर्तामहे साम्प्रतम् ॥५३५॥ (युग्मम्) वसन्ततिलका - चक्षुर्न पश्यति मनो न हि याति यत्र, वाचामगोचरतया प्रतिभाति यच्च । यत्केवलं मनसि पश्यति केवली तद्, ध्यायेदृते प्रतिकृतिं न हि नाऽत्र मूढः ॥५३६॥ भुजङ्गप्रयातम् - जले मज्जतां देहभाजां सुनाव मिवाऽऽलम्बनं चाऽत्र मूर्तिर्जिनानाम् । अतीवोपयुक्तं वरीवर्ति नूनं, स्वमुद्धर्तुमेतद्भवाऽब्धेरयत्नात् ॥५३७॥ Page #115 -------------------------------------------------------------------------- ________________ ९६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् इन्द्रवज्रा - अज्ञानि-जीवा जिनमूर्तिसेवां, कुर्वन्त उच्चैरुभयत्र सिद्धिम् । अर्हन्ति लब्धं तदवश्यमेव, सर्वैरुपास्या प्रतिमा जिनानाम् ॥५३८॥ मन्दाक्रान्ता - तत्त्वज्ञानाऽवधिकमखिल-प्राणिनामत्र लोके, सद्भक्त्योपासन-मतिसुख-प्रेप्सुकानां प्रकामम् । स्वर्हन्मूर्तेः परमसुखदा-या महापापहत्याः पूर्वाऽऽचार्यैः कथितमनधैर्जेन-सर्वागमेषु ॥५३९॥ उपजाति: - ज्ञानादृते मुक्तिमिवैष जीवः, कषाय-दौर्गुण्य-विशेषयुक्तः । जिनेन्द्र-बिम्बाऽर्चनमन्तरेण, शक्नोति कर्तुं न हि भक्तिमेषाम् ॥५४०॥ शार्दूलविक्रीडितम् - इत्थं विश्वजनीन एष वरधीः पत्र्यास-नीतिर्मुनिः, श्रीमद्वीर-सुशासनं कमलिनीवृन्दं विवस्वानिव । स्वीयाऽमोघ-महोपदेशपटलैरानन्दयन् प्रत्यहं, ___ साकं श्रीगुरुभिर्महेन महता भौा विजहे मुदा ॥५४१॥ स्वागता - जामपूर्वनगरं तत आगात्, ___ यत्र जैन-जन-मुख्य-सुधाम । Page #116 -------------------------------------------------------------------------- ________________ ९७ जामनगरपूरगमनम् चैत्यमस्ति जगतामतिनुत्यं, पश्यतां दृगतितर्पण-दक्षम् ॥५४२॥ विश्व-वासि-जनता-हृदयानि, शश्वदाकृषति भासुर-चैत्यम् । मेघ-वर्त्म-परिचुम्बि-विशालं, कारु-चारु-पटुता-कृत-चित्रम् ॥५४३॥ आङ्गलाः शतश एत्य महिष्ठा, वीक्ष्य तत्प्रतिकृतिं परिलाय । यान्ति देशमित उत्तमधीराः, संस्तुवन्त इदमुत्तमचैत्यम् ॥५४४॥ आर्या - विंशतिशताऽब्दिकायां, यत्रेण लघु नृणामिव चैत्यादेः । प्रतिमानं मित-मूल्यैः, कुर्वन्ति दक्षजनाः शतशः ॥५४५॥ गीतिः - अत एव वैदेशिकाः, दैशिकाश्च तत्राऽऽगता महेभ्याः । निरुपम-तच्चैत्यस्य, प्रतिकृतीः प्रतिदिनं पातयन्ति ते ॥५४६॥ उपजातिः - श्राद्धाश्च तस्मिन्नति धर्मनिष्ठा, वसन्ति सम्यक्त्वमुपेतवन्तः । सौवे गुरौ देववरे च भक्तिं सदा विधातार उदार-चित्ताः ॥५४७॥ गुरून् समेतान् विबुधाग्रगण्यान्, निशम्य सर्वे मुदिताश्च पौराः । Page #117 -------------------------------------------------------------------------- ________________ ९८ बेण्डाऽऽदिवाद्यैर्युगपद्रणद्भिः, प्रवेशयामासुरिमान् स्वपुर्याम् ॥५४८ ॥ चरित्रनेता जलमुक् - स्वनाऽनुकारि-स्वनेनैष जगद्धितैषी । अमेय-लोकान् परिषत्समेतान्, अशुश्रवद्धर्मकथाः पवित्राः ॥५४९ ॥ वसन्ततिलका आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - हे भव्यवृन्द ! जगतीतल एतकस्मिन्, स्वप्नोपलब्ध- सुखवन्नियतं विभाति । स्त्री- पुत्र-बन्धु- धन-धान्य- गृहाऽऽदिसौख्यं, नैकोऽप्यमीषु हितकृद्भविताऽऽत्मनो हि ॥५५० ॥ पानीय- बुद्बुदगणायित-सर्वमेत दस्तीति चेतसि निजे परिचिन्त्य तेषु । मोहं जहीत सकलाः कुरुताऽऽत्मशक्त्या, धर्मे मतिं भजत तीर्थकृदङ्घ्रिपद्मम् ॥५५१॥ - देहोऽपि योऽस्ति परम प्रिय आत्मनो हि, पुत्रस्तमेव मम तात इति ब्रवीति । भार्या च मे पतिरसाविति भाषतेऽमुं, गृध्रादयोऽपि मम भक्ष्य इति ब्रुवन्ति ॥५५२ ॥ मोमुह्यते च सकला जनता यकस्मिन्, पोपुष्यते च सततं यमिहाऽऽत्मबुद्ध्या । तञ्चाऽपि कालवशग: सकलो जहाति, रोरुद्यमान- वनितादिकमीक्षमाणः ॥ ५५३ ॥ Page #118 -------------------------------------------------------------------------- ________________ जामनगरस्थसंघे धर्मोपदेशः, अष्टाह्निकमहोत्सवं च । इत्थं विशेष - परमार्थ- हितोपदेशैस्तत्रत्य - सर्व-सुजनानतिधर्मरक्तान् । कुर्वन्नसौ परमकारुणिको जितात्मा, स्वागता उपजाति: तावदाययुरनेकमहेभ्या, राजकोट - नगराद् गुरुपार्श्वे । प्रावृषं गमयितुं निज-पुर्याम्, आग्रहं विदधिरे बहुभक्त्या ॥५५५॥ मालिनी माल — व्याख्यान-लाभमधिकं ददमान आसीत् ॥५५४॥ तदनु सगुरुरस्याः सन्नगर्या विहृत्य, ललित- विपुल - पुर्यां राजकोटाऽभिधायाम् । सकल - वृजिन - नाशी स्वागतमत्सद्गुरुः स, सुजन - कृत - महेन प्राविशत्पत्तनाऽन्तः ॥ ५५६॥ वकील-सब्जीत्यभिधान-वाल जीत्याख्यकस्तत्र चकार रम्यम् । घस्त्राऽष्टकीनं परमोत्सवं स, प्रवर्धमानाऽधिक- भावतो हि ॥ ५५७ ॥ समवसृते रचना महीयसी, सकल-समागत-चित्त- हारिणी । ९९ अजनि महाघ-विलोपकारिणी, वितत- समुज्ज्वल- चारुमहोत्सवे ॥५५८॥ Page #119 -------------------------------------------------------------------------- ________________ १०० उपजाति: इन्द्रवज्रा दूरान्तिकाऽनेकपुराऽऽगतानां, संख्या जनानां महती किलाऽऽसीत् । तेषां समेषां बहुमानपूर्वं, सम्भोजनायाऽकृत पाकशालाम् ॥५५९॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रभावना : श्रीफल - मिष्टकाद्यैजिनेन्द्रपूजा विविधप्रकाराः । सत्स्वामिवात्सल्यमनेकमेष, - भुजङ्गप्रयातम् चक्रे प्रशस्यं विपुल व्ययेन ॥५६०॥ लोका असंख्या: प्रतिघस्त्रमत्र, श्रीमद्गुरूणाममृतायमानम् । नानारसाढ्यं विविधोपदेशं भक्त्या महत्या समपुः सभायाम् ॥५६१॥ चतुर्मासिकामेषकोऽस्मिन्नकार्षीत्, समेषां जनानां विशेषाऽऽग्रहेण । सुवर्षे ऽक्षि- तर्क-ग्रहेन्दु-प्रमाणे, वितन्वन्नजस्त्रं यशः सौवमुच्चैः ॥५६२॥ चतुर्मास - 'पश्चात्ततो राजकोटात्, विधाय प्रयाणं गतश्चोटिलायाम् । जनाऽऽरब्ध - चारूत्सवैरत्यपूर्वैः, पुरान्तः - प्रवेशं गुरुः संव्यधत्त ॥५६३॥ १. समासोऽयं चिन्त्यः एवमन्यत्रापि कुत्रचित् स्खलना दृश्यते । Page #120 -------------------------------------------------------------------------- ________________ राजकोटनगरे चातुर्मासः । उपजातिः ततोऽदत्त नादैः पयोदाऽनुकारैः, सभायां महत्यां गुरुर्देशनां सः । उदारां महाऽर्थां सतां बोधिबीज प्रदात्रीमपापां सुधामुद्गिरन्तीम् ॥५६४॥ तत्राऽऽगमद्राधनयुक्पुरीयः, सौभाग्यचन्द्राऽऽत्मज - खोडिदासः । महेभ्यवर्यः पुरि चोटिलायां, चरित्रनेतुः सुगुरोः समीपम् ॥५६५ ॥ सिद्धाऽद्रिसंघे गमयिष्यमाणे, निनीषुरेतं मुनिराजवर्यम् । व्यजिज्ञपन्नाथ ! तवोपदेशात्, सिद्धाऽद्रिसंघं परिचालयिष्ये ॥५६६॥ प्रयाहि तस्मिन् मयि सुप्रसीद, कुरु प्रयाणं सह साधुवर्गैः । पिपूर्हि नः कामममुं सुधर्म्यं, विना भवन्तं भविता न चैतत् ॥५६७॥ तदाग्रहादाशु ततो विहृत्य, मार्गे प्रति ग्राम्य जनान् सुभव्यान् । बहूपकुर्वन्नचिरं प्रधीमान्, सद्राधनाद्यं पुरमाजगन्वान् ॥५६८॥ अथाऽऽगतान् विश्वजन-प्रयूज्यमान्, पौरा विशेषोत्सवमाशु कृत्वा । १०१ Page #121 -------------------------------------------------------------------------- ________________ १०२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् बेण्डाऽऽदिनानाविध-वाद्यनादैः, प्रावीविशन् भूरिजनैः पुराऽन्तः ॥५६९ ॥ अथाऽसकौ निश्चित - सौम्यघस्त्रे, संघाऽनुकूले जयकारिलग्ने । तीर्थस्त्रजा संघपतिं विभूष्य, चतुर्विधं संघमचीचलत्सः ॥५७०॥ मसालियोपाधिक एष खोडी दासो महेभ्यः स हि राजवंश्यः । चतुर्दिगुद्गीत-विशेषकीर्ति महासमृद्ध्या प्रथितः किलाऽऽसीत् ॥५७१॥ तमेष नेता चरितस्य पन्या सोपाधिभाङ नीतिमुनिर्महीयान् । सत्तीर्थमालां परिधाप्य लोके, विशाल - संघाऽधिपतिं प्रचक्रे ॥ ५७२ ॥ सम्प्रस्थितश्चैष गरिष्ठसंघश्चतुर्विधश्चारु-महामहेन । मार्गे सुविद्वद्गुरु-दत्त-धर्मो / पदेश - पीयूष -ममलं पिबन् हि ॥ ५७३ ॥ निर्विघ्नमागत्य समस्तसंघैः, साकं पवित्रं स हि सिद्धशैलम् । विधाय यात्रां विधिवन्मुनीन्दुः, कायं स्वकीयं पुपुवे महर्षिः ॥५७४॥ Page #122 -------------------------------------------------------------------------- ________________ राधनपुरात् चरित्रनेतुः सिद्धाद्रिप्रति ससंघस्य गमनम् । __ १०३ अध्युष्य काश्चिद्रजनीरिहैष, ___ संघाऽधिपस्याऽतिशयाऽऽग्रहेण । संघेन सार्धं पुनराधनाऽऽद्यं, ___ पुरं समागात्सह शिष्यवर्गः ॥५७५॥ वसन्ततिलका - तत्पौर-मुख्य-जनताऽतिशयाऽऽग्रहेण, श्रीविक्रमार्क-गुण-तर्क-नवैकवर्षे (१९६३)। पन्यास-भावविजयैर्गुरुभिः सहैष, प्रावृष्युवास नगरेऽत्र महामहेन ॥५७६॥ शत्रुञ्जयाऽऽदि-बहुपावन-सर्वतीर्थ माहात्म्यमेष सकलानतिविस्तरेण । तधात्रया च भविनामिह यानि यानि, जायन्त उत्तमफलानि परत्र चाऽपि ॥५७७॥ प्राऽशिश्रवत्तदखिलानि सुदेशनायां, श्रीमानयं तरण-तारण-कारिदक्षः । सन्त्युत्तमाश्च पुरुषाः स्वयमेव तीर्था, जीवेष्वभीतिमनिशं ददते च ये हि ॥५७८॥ (युग्मम्) तत्पाद-पद्म-परिपूत-वसुन्धरैषा, तद्रेणवोऽपि नियतं भुवि तीर्थरूपाः । तत्स्पर्शनेन विधिवत्परिपूजनेन, निष्पापिनोऽत्र मनुजाः सकला भवन्ति ॥५७९॥ Page #123 -------------------------------------------------------------------------- ________________ १०४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तत्सेवया च सकलाऽनुपमा गुणा हि, तेषामिवाऽऽत्मनि निजे ह्युदिता भवन्ति । तान् पर्युपास्य सुचिरं भुवि तत्समत्वं, सम्प्राप्नुवन्ति सुजना न हि संशयोऽत्र ॥५८०॥ पृथ्वीच्छंदः - अनन्त-गुणसम्पदां सकल-रोमकूपेषु वै, महामहिम-शालिनां वसति शुद्धता गौरवम् । नृणामिह महीयसामतुल-शक्तिमाबिभ्रतां, ___ दयामय-सुचेतसामखिल-जीवमारक्षताम् ॥५८१॥ महापुरुष ईदृशो व्रजति यत्र यत्राऽवनौ, __ विभूतिरखिलोज्ज्वला भवति तत्र तत्र ध्रुवम् । य एनमुपसेवते परमया च भक्त्या सदा, ह्यपार-भवसागरात्तरति नूनमस्मात्सकः ॥५८२॥ वसन्ततिलका - यो ब्रम्भ्रमीति बहुभक्तियुतः सुतीर्थे, नाऽटाट्यते स हि कदापि भवाऽटवीषु । यो व्येति वित्तमनघः प्रतिपद्य तीर्थं । जञ्जन्यते पर-भवे स हि सम्पदाऽऽढ्यः ॥५८३॥ जीर्णोद्धृति चरिकरीति सुमन्दिराऽऽदेः, ___ सर्वोऽप्युपाधिरभियाति लयं तनुस्थः । तस्मात् सुजीर्ण-जिन-चैत्य-समुद्धृतिर्हि, कार्या धनाऽऽढ्यपुरुषैरखिलैरवश्यम् ॥५८४॥ Page #124 -------------------------------------------------------------------------- ________________ १०५ राधनपुरात् केसरीयातीर्थ यात्राकृता ससंघ । पोपूज्यते प्रतिदिनं जिनराजबिम्बं, यो ना विशुद्ध-मनसाऽचलया च भक्त्या । बोभूयते सकल-लोक-सुपूजनीयो, जन्मान्तरे नियतमेव समस्त-सम्पत् ॥५८५॥ उपजातिः - व्याख्यानमित्थं ददमान एष, चरित्रनेता परमोपकर्ता । जीमूत-निस्वानजिता स्वरेण, वर्षर्तुकालं गमयाञ्चकार ॥५८६॥ श्रीमद्गुरोरस्य मुखारविन्दात्, सत्तीर्थमाहात्म्य-फलं निशम्य । सहोऽसिते भोगितिथौ दिवान श्रीधर्मचन्द्रः परमार्हतः सः ॥५८७॥ श्रीकेशरीयाजि-विशेष-तीर्थ पद्गं सुसंघं निरजीगमत्तैः । षड्रीमवद्भिर्गुरुभिः सुसंधै श्चचाल सत्रा मुनिराज एषः ॥५८८॥ (युग्मम् ) तीर्थो ह्ययं प्राच्यतमो गरीयान्, श्रीपाल-भूमीपति-पुजिताऽस्मिन् । तीर्थङ्कर-श्रीमुनिसुव्रताऽऽख्य स्वामि-प्रमूर्तिः प्रथमाऽस्त्यपूर्वा ॥५८९॥ Page #125 -------------------------------------------------------------------------- ________________ १०६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम्अधिष्ठातृदेवैः कृता सप्रभावा, जनाऽशेष-कामं प्रदातुं जगत्याम् । ध्रुवं कामधेनुर्वरीवृत्यमाना, .. चमत्कारिमूर्तिः समैः पूज्यमाना ॥५९०॥ वसन्ततिलका - हालाहलोप(म)कलौ समयेऽप्यमुष्मि नस्त्येव देवमहिमा जगति प्रधानः । श्रद्धाऽधिका अपि जना अमिता लसन्ति, कुर्वन्ति भूरि-वसुभिर्बहुतीर्थयात्राम् ॥५९१॥ उपजाति: - देवा गताः शैल-शिरःसु पौरा, मक्कामिताश्चाङ्गलराज-राज्ये । जयन्ति नीचाः सुजनानपीति, लोकोक्तिमेषा वितथीकरोति ॥५९२॥ प्रायः सहस्त्राऽवधिकः स संघः, सुखेन तद्धाम समाजगाम । यात्रां विधायैष ततश्चलित्वा, स राधनाऽऽद्यं पुरमाजगन्वान् ॥५९३॥ श्रीसंघ-बह्वाग्रहतो मुनीन्दुः, सन्तस्थिवान् प्रावृषि तत्र पुर्याम् । वेदाऽङ्ग-नन्द-क्षितिविक्रमाऽब्दे (१९६४), पन्यास-नीत्याख्यमुनीश्वरोऽयम् ॥५९४॥ Page #126 -------------------------------------------------------------------------- ________________ १०७ राधनपुरे उपधान करितम् । अवाचयत् प्रत्यहमुत्तराध्य यनाऽऽख्यसूत्रं परमं पवित्रम् । तच्छ्रोतुकामाः पुरुषाः स्त्रियश्च, संख्यानहीना उपतस्थिरे हि ॥५९५॥ आर्या - विनयाऽध्ययनं प्रथम, तत्र मुनि-गृहिणोविनय-गुणोऽदर्शि । अमुना भवति च विद्या, जायतेऽनया श्रुतज्ञानम् ॥५९६॥ प्राप्नोत्यनेन विरतिं, बोभवीति तयाऽऽश्रवाणां रोधः । सम्वर उदेति तस्मात्, तदुदित-तपसा भवति निर्जरा ॥५९७॥ इत्थं हि परम्परया, विनयगुणोऽस्तीह मुक्तिफलदायी । अत एव सर्व जीवै-रसको मुख्यतया धर्तव्यः ॥५९८॥ गीतिः - तदितराऽध्ययनीयमपि, कथानकं सम्यगबूबुधल्लोकान् । प्रमुदित-मनसः सर्वे, धर्माऽनुष्ठाने बहूत्सेहिरे ॥५९९॥ वर्षाकालेऽतीते, मसालिया खोडीदासः श्रेष्ठी । सौभाग्यचन्द्र-तनयोऽ-चीकरदुपधानतपोऽधिक-भावैः ॥६००॥ तस्य प्रधानमङ्गं, नवपद्याराधनमपि सम्बभूव । यतकृताञ्जनशलाका, प्रतिमेव तद्विना न फलति तदत्र ॥६०१॥ आसीत्तदनुष्ठाने, स्त्रीपुंसाना-मुपस्थितिर्ब्रहती । गुरुदेव-प्रसादेन, समपादि तत्सकलमपि निर्विघ्नम् ॥६०२॥ उपधाने परिपूर्णे, मालां पर्यदीधपत्सर्वांस्तान् । महता महेन विधिवत्, गुरुवर्यः पन्न्यास-नीतिविजयः ॥६०३॥ Page #127 -------------------------------------------------------------------------- ________________ १०८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - चैत्योपरिष्टात्कलशार्पणं हि, चेक्रीयते भक्तिभरेण लोकैः । यथा तथाऽनुष्ठित-सूपधानाऽ वसान-मालापरिधापनं वै ॥६०४॥ मेघो मयूरानिव सर्वपौरान्, . आजिह्नदच्छासन-कैरवेन्दुः । चतुर्विधं धर्ममवीवृधच्च, चरित्रनेता पुरि सम्यगस्याम् ॥६०५॥ एकत्र तिष्ठन् सुचिरं हि साधुः, स्वाऽऽचार-वैरुद्धयमवश्यमेति । समेधते वाऽधिकराग इत्थं, ध्यायन् स्वचित्तेऽवसरे विहर्तुम् ॥६०६॥ स्वाचार-सम्पालन-तत्परो य स्तिष्ठत्यजस्रं श्रमणः स एव । चारित्र-शाली जनता तमेव, पोपूज्यते सादरमिद्ध-भक्त्या ॥६०७॥ देशे च यस्मिन् विचरन्ति नैव, मुनीश्वरा धार्मिक-शिक्षणार्थम् । तत्रैव देशे मयकाऽधुना हि, विहृत्य लोकाः प्रतिबोधनीयाः ॥६०८॥ यथा दरिद्रस्य धनप्रदानं, बुभुक्षितस्याधिक-भोज्यदानम् । Page #128 -------------------------------------------------------------------------- ________________ थरादादिनगरगमनेन जनाः सद्धर्मे स्थापिताः । तृषावतां पायनम्बुनो हि, तथाऽबुधानां प्रतिबोधदानम् ॥६०९॥ तत्रत्य-लोका अबुधा अवश्यं, ज्ञास्यन्ति धर्मं परमं च जैनम् । स्वजीवितस्याऽपि सुधारकास्ते, नूनं भविष्यन्ति कलावपीह ॥६१०॥ अमूल्य-सम्यक्त्वमिदं सुरत्नं, पनीपदिष्यन्ति किलाऽऽशु तेऽपि । इत्थं चिरं स्वाऽऽत्मनि संविमृश्य, ततो विजहे नगरान्मुनीशः ॥६११॥ (षड्भिः कुलकम्) अखण्ड-सच्छील-सुशोभमानः, क्रमेण वावं स्थिर-पादसंज्ञम् । चरित्रनेता भरिलाऽभिधानं, साचोर इत्यादि-कियत्पुराणि ॥६१२॥ लुम्पाक-लोकैः प्रतिमाद्विषद्भि____ाप्तानि तेष्वेष विहृत्य बाढम् । अमोघ-सौवाऽधिक-शुद्ध-धर्मो पदेशदानैः प्रतिबोध्य भव्यान् ॥६१३॥ सम्यक्त्व-सद्वासित-भाव-पूर्णान्, ___ अङ्गीकृतार्हत्प्रविशुद्धमार्गान् । चक्रे सुजीवान् कियतो महीयान्, -- देवे गुरौ चाऽपि विशेष-रक्तान् ॥६१४॥(त्रिभिर्विशेषकम् ) Page #129 -------------------------------------------------------------------------- ________________ ११० नो मेनिरे ये प्रतिमार्चनं प्राक्, तेऽप्यस्य विद्वत्तम-सद्गुरोर्हि । महोपदेशैरमृतीभवद्भिः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका स्वीचक्रिरे ऽर्हत्प्रतिमा - समर्चाम् ॥६१५॥ इत्थं पुनानो वसुधां क्रमाऽब्जैर्बहूपकुर्वञ्जनतामशेषाम् । अज्ञान - गाढाऽन्धमरं निरास, सद्देशनोस्त्र रविवत्किलैषाम् ॥६१६॥ साचोरत: प्रचुर - शिष्य- सुसेव्यमानः, प्रस्थाय मार्ग परिवर्ति-कियत्पुराणि । - अध्युष्य भव्यजनताः प्रतिबोधयन् स, आयिष्ट राजपुरमेष जगज्जनाऽर्च्यः ॥६१७॥ आयातमेन - मतिचारु- महामहेन, प्रावीविशन् निजपुरं सकलाश्च पौराः । बेण्डाऽऽदिनैक - वर-वाद्य - महास्वनेन, सुश्राविका - निकर - सुन्दर - गायनेन ॥६१८॥ आष्टाहिकं निरुपमं परमोत्सवं हि, सङ्घचकार गुरुराज उपागतेऽस्मिन् । अष्टापदीय - रचना जनताऽतिहृद्या, तत्रोत्सवे विरचिताऽखिल - लोक - नुत्या ॥ ६१९॥ जातं प्रभावनमुदारघिया सदैव, सुश्रीफलैः पुटकबद्ध-सितोपलाऽऽद्यैः । Page #130 -------------------------------------------------------------------------- ________________ अबुदाचलतीर्थयात्रा कृता गुरुभिः । नानोपचार - जिनराज - समर्चनानि, जीवाऽनुकम्पन-पुरस्सर - संघभक्तिः ॥ ६२० ॥ पूर्णे हे सक इतः सगुरुर्विहत्या - गादर्बुदाऽचल-सुपावन - तीर्थयात्राम् । सद्धी-विनेय-निकरैर्विबुधैरशेषै ममह्यमान -पद- पङ्कज इद्ध-तेजाः ॥६२१॥ वेविद्यते विमलमन्त्रिक-वस्तुपाल श्रीतेजपाल - परिकारित-दिव्य - चैत्यम् । कोटिव्ययेन रचितं जगदद्वितीयं, १११ विश्वाऽद्भुताऽस्ति रचना प्रतिशैलखण्डे ॥६२२॥ अत्यन्त - सूक्ष्म - रचिताऽनुपमैतदीया, लोकोत्तरा विविध - शिल्पकला विचित्रा | साऽपीह दक्ष-वर-कारु- सुकौशलस्य, सीमेव भाति सकले जगतीतलेऽस्मिन् ॥६२३॥ यामीक्षितुं प्रतिदिनं शतशः सहस्त्रं, गौराङ्ग- पारसिजनाः समुपेत्य दृष्ट्वा । मुग्धीभवन्ति सकला बहु संस्तुवन्ति, जल्पन्ति नेहगपरं भुवि चैत्यमस्ति ॥६२४ ॥ यात्रां विधाय विधिवद्गुरुभिः सहाऽस्य, कर्तुं ययौ स हि मरुस्थित-पञ्चतीर्थीम् । पन्यास - नीतिविजय: कति - शिष्यजुष्टः, प्रक्षीण-मोह-पटलः प्ररिपूतविद्यः ॥ ६२५ ॥ Page #131 -------------------------------------------------------------------------- ________________ ११२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: आगत्य राणकपुरं प्रविलोक्य तीर्थनाथं विशुद्ध मनसा स्तवनं तदीयम् । कृत्वा जनान् सुभविकानिह सम्प्रबोध्य, नाडोल-पत्तनमगादयमर्हणीयः ॥ ६२६ ॥ शार्दूलविक्रीडितम् - सत्कारं जनताकृतं बहुतरं सम्प्राप्य तत्राऽसकौ, यात्रामुज्ज्वल- भावतो मुनिवर: सम्पाद्य विद्योदधिः । धर्म्याऽमोघ-सुदेशनाऽमृतरसं सम्पाय्य पौरानितो, घाणेरावपुरं गतः पुरजनैः प्रावेशि चारूत्सवैः ॥६२७॥ सानन्दं जिनबिम्बमुज्ज्वलतरं सम्प्रेक्ष्य बह्वादरात्, सत्पद्यैः सुचिरं प्रणुत्य मतिमाञ्छ्रीमान् जिनेशम्प्रभुम् । संसाराऽब्धि- तरिं श्रवः सुखकरीं दत्त्वा च सद्देशना - मायातः पृथु-नारलाइनगरीं तीर्थं विधित्सुर्गुरुः ॥६२८॥ संघाऽऽरब्ध- महामहेन सगुरुः संघैः समं प्राविशत्, सज्जीभूत - पुरं विधाय परया भक्त्या महायोगिराट् । यात्रां भक्तिभराऽवनम्र - सुजनान् सारोपदेशाऽमृतैः, कृत्वा धर्म- - दृढव्रतान् वरकणा-तीर्थं समागादितः ॥ ६२९॥ तत्राऽसौ तीर्थपतिं प्रणम्य, दृष्ट्वा मुहुस्तं बहुधाऽभिनुत्य । अमान - मोदं ह्यबिभः कृतार्थ ममन्यताऽऽत्मानमदभ्र-बुद्धिः ॥६३०॥ Page #132 -------------------------------------------------------------------------- ________________ राणकपूरपंचतीर्थीयात्रा कृत्वा राजनगरे चातुर्मासः । गीतिः घाणेराव - नगर्याः, क्रोशोपरि वने चरम - जिनचैत्यम् । मूछारा - महावीर - नाम्ना प्रसिद्ध मतिभव्यं चकास्ति ॥ ६३१ ॥ - आर्या प्रतिमा तस्मिन् दिव्या, गृहवासिनः प्रभोर्महावीरस्य । कारिता नन्दिषेणा-ऽभिधेन भूभुजा प्रभु-भक्त्यै ॥६३२॥ इन्द्रवज्रा - नाडोलपुर्यामपि सन्ति तस्यां, चत्वारि चैत्यानि विभासुराणि । आकाशचुम्बीन्यतिसुन्दराणि, प्रायः शताऽब्याः परतः कृतानि ॥ ६३३ ॥ गीतिः नारलाइ - नगरेऽपि, चैकादश विलसन्ति जिनचैत्यानि । रैवतगिरि - सिद्धाद्री, स्थापितौ स्तस्तेषु तपोमहिम्ना ॥६३४॥ सिद्धाचलीययात्रां करवाणि यर्हि तर्ह्येव किमपीह । खादानि वा पिबेय - मित्युररीकृतघोराऽभिग्रहस्य ||६६५ ॥ पुरा कस्यापि पुंसोऽभीष्टसिद्धये शासन - देवतया । रचिताविमौ च शैला - वद्याऽपि तस्मिन् दरीदृश्येते ॥ ६३६ ॥ ११३ ( युग्मम् ) एतानशेषतीर्थान्, परिपश्यंश्चरितपतिः पृथुतेजा: । उपदेशामृतधारा घन इव वर्षन् सादडीमुपपेदे ॥६३७॥ इहाऽऽगू राजनगरी - याऽखिल - डेलोपाश्रयाऽधिपतयः । चिकारयिषया चातु- र्मास्यममुं बहु विज्ञपयामासुः ॥६३८ ॥ Page #133 -------------------------------------------------------------------------- ________________ ११४ शिखरिणी ततस्तद्विज्ञप्त्या शम-दमवतामग्र्यमुनिपोऽ चिरं प्रस्थायेतोऽप्रतिहत- विहारैः कतिपयैः । समायातः श्रीमान् सगुरुरनघो राजनगरं, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् = सदा शान्ताकारो भाविकजनतारः श्रुतधरः ॥६३९॥ नदद्भिर्बेण्डाऽऽदिप्रमुखवर - वादित्र - निकरैर्नयद्भिर्बाधिर्यं सकलजनमुच्चैर्निजरवैः । वधूनां सङ्गीतै- रमित-पुरलोकै-रभिमुखं, समायातैः साकं गुरुरयमविक्षत्पुरवरम् ॥६४०॥ अविच्छिन्नां धारां प्रवचन- सुधानामनुपमां, गुरोरास्यादब्जादधिकनिपतन्ती - मतिरसाम् । सुधर्म्यं संसारोदधि - तरणिरूपां श्रुतिसुखां, समस्त - श्रीसंघ समे पीत्वा पीत्वा समगुरतितृप्तिं खलु जनाः ॥६४१ ॥ घ- प्रचुरतर- जाताऽऽग्रहवशा च्छ्राऽङ्गाऽङ्क-क्षोणी-प्रमित (१९६५) शुभवर्षे गुरुवरः । चतुर्मासीं चक्रे पृथुतर - सुडेलोपसदने, महालक्ष्म्या देव्याः परमवसतौ राजनगरे ॥६४२॥ असंख्याः श्रोतारः प्रतिदिनमुपायन्नधिसभं, ह्यपूर्व- व्याख्यानाऽमृतरस-पिपासाऽकुलतराः । उरीचक्रुः केचिन्नियम-मपरे ऽभक्ष्यमखिलं, जहुर्धर्मे दाढर्यं सकल - नर-नार्योऽभ्युपगताः ॥६४३ ॥ Page #134 -------------------------------------------------------------------------- ________________ ११५ राजनगर-डहेलोपाश्रये श्रुतरक्षायै उपदेशः । गीतिः - चतुर्दश-पूर्वाऽऽदीनि, बहु-दुष्कर-तपांसि भविका जीवाः । विधिनाऽऽराधितवन्तचैतद्गुरुराज-वर्यकाऽभ्याशे ॥६४४॥ स्रग्धरा - पुर्यां तस्यां तदानी-मनलकृत-महोपद्रवः प्रादुरासीद्, एतस्मात्सर्व-पौरा अनवरत-महात्रस्यमानाः किलाऽऽसन् । हानिर्जाता धनानां कियदपि सदनं भस्मसात्सम्बभूव, भाव्यं किङ्कस्य कहीत्यनुपलमधिकं संशयानाः स्वचित्ते ॥६४५॥ इन्द्रवज्रा - तत्राऽस्ति हेतुर्बलवान् किलैष, घाष्टेलकस्याऽधिकसम्प्रचारः । अस्यां शताऽब्द्यां नख-सम्मितायां, पीपीयते यच्च जनो हि बीडीम् ॥६४६॥ उपजाति: - हेतोरमुष्माद्बलवत्तराद्धि, लग्नो हुताशो बहुशो जगत्याम् । नोनुद्यमानः पवनेन चाऽऽशु, क्षणेन सर्वं किल दन्दहीति ॥६४७॥ एतर्हि काले विषमे स्वकीयं, सज्ज्ञान-कोशं विपुलं चिरेण । चिरन्तनाऽऽचार्यवरैः कियद्भिः, - सुसञ्चितं ज्ञानममूल्यरत्नम् ॥६४८॥ Page #135 -------------------------------------------------------------------------- ________________ ११६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् स्वधार्मिकाऽसंख्यसुपुस्तकानि, विलिख्य हस्तैर्बहुना श्रमेण । सल्लेखकैर्भूरिधनव्ययेन, संलेख्य चैतत्परिवर्धितं यत् ॥६४९॥ धक्ष्यत्यवश्यं तदशेषमेव, हुताशनश्चैष पुरि प्रलग्नः । अतोऽधुना तत्परिरक्षणाय, यलो विधेयो मयकाऽऽशु कोऽपि ॥६५०॥ (त्रिभिर्विशेषकम्) नो चेदशेषं द्रुतमेव तद्धि, विनाशमायास्यति तर्हि लोके । . सर्वस्वनाशे सुधनीव नूनं, शोच्या भविष्याम इह प्रकामम् ॥६५१॥ रक्षा च तेषां भवनं किलैकं, दृढं विना नो भविता कदापि । अह्नाय तस्मात्सकला महेभ्या स्तद्योग्यमेकं भवनं कुरुध्वम् ॥६५२॥ शार्दूलविक्रीडितम् - इत्थं संसदि देशना गुरुवरस्यौजस्विनी श्रीमतां, श्रोतृणां हृदये प्रभावमधिकं सौवं तदाऽपातयत् । सङ्घीभूय ततः समस्त-सुजनाः श्रद्धालवस्तत्क्षणं, टीपं संविदधुस्तदर्थमनघा इभ्याः समुत्साहिनः ॥६५३॥ Page #136 -------------------------------------------------------------------------- ________________ गुरुपदेशात् डेलोपाश्रये ज्ञानमंदिर निर्माणम् । नव्यं शैलमयं शुभव्यसदनं श्रीमज्जनैः सर्वकैज्ञनीयं निरमीमपद् दृढतरं श्रीज्ञान - रक्षाकृते ॥ अर्हत्स्थापित-शुद्ध-धर्म- जलज - प्रोल्लासकर्ता दिवा पृथ्वी - - नाथः श्रीमुनिराज एष वरधीः प्रादिद्युतच्छासनम् ॥६५४॥ गरिष्ठ- गुरुराज वसति तत्र मेघाऽऽगमे, तपोऽप्यधिकदुष्करं नियममप्यनेके ललुः । अभक्ष्य-लशुनाऽऽदिकाशनमपीह केचिज्जहु - गीति: अमदावाद - झवेरी-वाडास्थित - नीशापोल निवासी । मोहनलालो घाँची - नामपोल - वासी ऋषभचन्द्रश्च ॥ ६५७ ॥ ११७ नवीन- सदनं धियः समभवच्च भव्यं महत् ॥६५५॥ निशम्य सुचिरं गुरोः प्रबल - मोह - प्राश-च्छिदं, सुधासम-जरा- विपज्जनन-मृत्यु - दुःखाऽपहम् । मुदा समुपदेशनं भव-समुद्र- पोतायितं, बभूवतुरिमौ परं विषय-वासना वर्जितौ ॥ ६५६ ॥ www उपगीति: षड्रस - निधि - शशिवर्षे (१९६६), तपसि सिते दिनेश्वरतिथ्याम् । ज्येष्ठे रतिपतितिथ्यां, कृष्णे ललतुर्दीक्षामेतौ ॥६५८ ॥ आर्या मोहनलालं मुक्ति - विजयनामानं कृतवान् गुरुराज: । तञ्चाऽपि ऋषभचन्द्रं, राजविजय - शुभसंज्ञावन्तम् ॥६५९॥ Page #137 -------------------------------------------------------------------------- ________________ ११८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - परिजन-सहाऽनुमत्या-ऽबोभूयत वसु-दिवस-महामहोऽपि । आडम्बरेण महता, वरघोटकोऽचलदुभयदीक्षायाम् ॥६६०॥ उपजातिः - चारित्रमेतद्वरिवर्त्ति लोके, स्वं सद्गुणाऽऽढ्यं सुधियां विधातुम् । सुसाधनं दिव्यगतिं च नेतुं, निर्भीकयानं चित-कर्मजालम् ॥६६१॥ छेत्तुं महाऽस्त्रं दुरवाप-मुक्ति वधू-समालिङ्गन-कारकं च । चारित्रमेतौ परिगृह्य धीरौ, संसेवमानौ गुरुवर्यमेनम् ॥६६२॥ डेलाऽभिधोपाश्रय एव तस्याऽ __धिकारि-पुंसामधिकाऽऽग्रहेण । षडङ्गरन्धैक-मितेऽपि वर्षे, (१९६६) ___ तत्रैव स प्रावृषमध्यवात्सीत् ॥६६३॥ मध्येचतुर्मासमुपाश्रयस्थ धीकोशकीयाऽखिल-सुव्यस्थाम् । विधाय सूचीदल-मप्यशेष सत्पुस्तकानां समचीकरत्सः ॥६६४॥ अनुक्रमाऽवं प्रतिपुस्तकेषु, __ संलेखयामास बहुश्रमेण । येनाऽऽशु लभ्येत सुखेन कार्य काले समेषामिति हेतुना हि ॥६६५॥ Page #138 -------------------------------------------------------------------------- ________________ डेलोपाश्रये चतुर्मासकरणं श्रुतज्ञानं च रक्षणम् । उपाश्रयोऽसौ वरिवर्ति तत्र, श्रीराजपूर्वे नगरेऽद्वितीयः । संवेगिनामन्य उपाश्रया हि, साम्यं किलैतस्त न यन्ति जातु ॥६६६॥ लुवार- पोले स्थितिमीयुषी या, विद्याऽऽदि-शाला वर - धर्मशाला । उपाश्रयो वा स हि वीरपूर्वः, परेऽपि रथ्यान्तर-संस्थिता ये ॥६६७॥ उपाश्रयस्याऽस्य गरीयसो हि, जगत्प्रसिद्धस्य वियल्लिहस्य | अग्रे तथा ते सकला विभान्ति, भुजङ्गप्रयातम् - यथा प्रदीपाः खलु चित्रभानोः ॥६६८॥ क्रियोद्धारकारी सुपन्यास - धारी, सुधीः सत्यसंज्ञो मुनीशो महीयान् । डहेलाऽधिवासं पुरा यद् व्यधत्त, ततोऽभूदसौ तेन नाम्ना प्रसिद्धः ॥६६९ ॥ चतुर्मासिकायाममुष्यां महीयां चरित्राधिनाथो महायासतो हि । भृशं ज्ञानभक्तिं प्रशस्यामकार्षीत्, सदा बोधिबीजं ददत्सज्जनानाम् ॥६७०॥ ११९ Page #139 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शान्तिविजयमुनिवर्यः, पन्यास - मोहनविजय- वर - शिष्यः । मासक्षपणं कृतवां-स्तदर्थमजनि महामहो वसुघस्त्रान् ॥६७१॥ मन्दक्रान्ता १२० गीतिः उपजाति: - शान्तिस्नात्रं सकल - सुजनाश्चक्रिरे तत्र रम्यं, तन्माहात्म्यं प्रथयितुमिहाऽशेषपुर्यामनल्पम् । सप्तक्षेत्र्यामधिकमददुः स्वापतेयं महेभ्या, धर्मोद्योतं व्यतनिषु-रमन्द-प्रमोदं दधानाः ॥६७२॥ संश्रावयामास जनानसंख्यान्, असौ पवित्रं सुकृताङ्गसूत्रम् । आकर्ण्य लोकास्तदपूर्वमर्थं, प्रमोदवार्थी सकला ममञ्जुः ॥६७३॥ धी - सद्म-निर्माण-कृतेऽवशिष्टं, लोकेषु टीपं परिपूर्णमेषः । व्यचीकरत्सर्वजनैरमोहः, सर्वाऽऽगमाऽऽराधनमप्यभूच्च ॥ ६७४ ॥ शार्दूलविक्रीडितम् - आत्म- ध्यानपरो महाश्रुतधरः पन्यास- नीतिः प्रभुः, सत्रा श्रीगुरुणा बहूपकृतवानत्रत्य - भव्यात्मनः । उद्दधेखिल-पुस्तकानि महताऽऽयासेन विद्वत्तमचातुर्मास्यमलञ्चकार बहुभिः शिष्यैः सुविज्ञैः समम् ॥६७५ ॥ Page #140 -------------------------------------------------------------------------- ________________ लुहारपोले स्थित्वा श्री शंखेश्वरतीर्थ आगमनम् । चातुर्मास - निवर्तने मनसुखः पुत्रो भगुश्रेष्ठिनः, श्रीशङ्खेश्वर-पार्श्वनाथ - विधिवत्संस्थापनाय प्रभोः । विज्ञप्तिं कृतवानमुष्य सुगुरोः सत्तीर्थ- शङ्खश्वरे, तन्नुन्नः सकलैः सुशिष्यनिकरैः साकं विज ततः ॥६७६ ॥ वैतालीयम् - अचिरादयमागमद्गुरुः, श्रीशङ्खेश्वर तीर्थमुत्तमम् । एषकोऽत्र नागरैर्जनैः प्रावेशि पुरं सुन्दरोत्सवैः ॥६७७॥ पुरा जरासन्ध - भूभुजा, युधि सैन्येषु स्वापितेषु वै । स्वापनाऽस्त्र- मोचनात्तदा, तद्विहन्तुं जनार्दनः स्वयम् ॥६७८॥ नेमिनाथ-बोधितो हरिः, पार्श्वनाथ - विभु - बिम्ब - पित्सया । पतितोऽधिक-सङ्कटेष्वसौ, पद्मावतीं सुरीमपूजयत् ॥६७९॥ दोधकवृत्तम् - त्रिदिनं समुपोष्य तोषिता, चरमे दिवसे सम्मुखाऽऽगता । बिम्बमदात्केशवाय तत्, स्वस्थानं पुनराजगाम सा ॥ ६८० ॥ तावदशेष- चमूमयमेको, नेमि - जिनेश्वर एव हि तत्रे । निस्तुल- शक्तिधरो जगदीश:, सर्व-सुरासुर - मानव - जेता ॥६८१॥ १२१ Page #141 -------------------------------------------------------------------------- ________________ १२२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - प्रध्माय शङ्ख पुरमत्र शङ्ख- - - श्वरं विनिर्माय विधाय चैत्यम् । बिम्बं प्रतिष्ठाप्य तदम्बुनाऽसौ, सैन्यं विनिद्रं कृतवान्मुरारिः ॥६८२॥ द्वाविंश-तीर्थङ्कर-नेमिनाथ जिनेश-काले रचिता पुरीयम् । कृष्णेन चैषा प्रतिमाऽपि रम्या, चिरन्तनाऽत्यन्त-चमत्कृताऽस्ति ॥६८३॥ ज्योतिष्क-देवैरपि पूज्यमाना, लोके तदीये चिरकालमासीत् । लोकैरसंख्यैरधुनाऽपि भूरि चमत्कृतिः सन्ततमीक्ष्यते हि ॥६८४॥ भुजङ्गप्रयातम् - अधिष्ठातृ-देवी-सदाऽधिष्ठितेयं, समाराधिता सा ददाना समेषाम् । अमुष्मिन् नृलोके ध्रुवं कामधेनू यिता भाति शश्वत् समाऽतिभक्त्या ॥६८५॥ अपत्यैविहीनाः कियन्तो हि सन्तः, समाराध्य भक्त्या लभन्ते सुपुत्रान् । दरिद्राः प्रभूतं धनं चाऽऽशु यन्ति, भजन्ना किलैतां पनीपद्यते शम् ॥६८६॥ Page #142 -------------------------------------------------------------------------- ________________ १२३ शंखेश्वरतीर्थे प्रतिष्ठा कृत्वा तारङ्गतीर्थे आगमनम् । पञ्चचामरम् - अयं चरित्रनायको हयाऽङ्ग-नन्द-चन्द्रमः-(१९६७) ___समा-तपः-सिते दले विलेशयीय-सत्तिथौ । तदेव बिम्बमुत्तमं बहिः स्थितं निजासने, ___ स्वतिष्ठिपन्महामहैः शुभेऽह्नि-शुद्धलग्नके ॥६८७॥ तदर्थ उत्सवो महानबोभवीदिनाऽष्टकं, समस्त-सङ्घ-जमनं वसूत्तराऽभिष( घे)चनम् । कियत्सहस्रमागमज्जना विदेशतस्तदा, दिदृक्षया महोत्सवं गुरूनगुंश्च वन्दितुम् ॥६८८॥ समाप्य सज्जितेन्द्रियः समस्त-कृत्यमेषकः, स्वकीय-मौन-मण्डलीश्रितो विहृत्य तत्पुरात् । पथि क्रमानुपागतान्यनेकसत्पुराण्यसौ, पुनञ्जनाननारतं प्रबोधयन् गुणोज्ज्वलः ॥६८९॥ शार्दूलविक्रीडितम् - तारङ्गाजिकमुत्तमं क्षितितले संसार-तारं परं, तीर्थं प्रापदकल्मषो मुनिवरः कामाऽऽदि-षटकाऽरिजित् । दृष्ट्वा तीर्थपतिं प्रणम्य परया भक्त्या प्रणुत्याऽऽदरादात्मानं पुपुवे बभूव मुनिराऽत्यन्त-हर्षाऽऽकुलः ॥६९०॥ मालिनी विहित-सविधि-यात्रः प्रस्थितश्चैतकस्माद्, विसनगर-मगच्छन्नागरास्तत्र सर्वे । अतिशय-निनदद्भिर्बेण्ड-भेर्यादि वाद्यै युवतिजन-सुगीतैश्चाऽऽनयंस्तान् पुराऽन्तः ॥६९१॥ Page #143 -------------------------------------------------------------------------- ________________ १२४ भुजङ्गप्रयातम् मालिनी जलद - निनद-जेत्रा तारनादेन विद्वान्, परिषदि गुरुराजो देशनाममृताऽऽभाम् । श्रुति - युगल - सुपेया- माकृषन्तीं जनानां, सदय-हृदय-मंहोहारिणीं सन्ददानः ॥ ६९२ ॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् इहस्था गृहस्थाश्चतुर्मासहेतो भृशं चाऽऽग्रहीषुर्गुरूनेतकांस्ते । मणीभाइनामा तथा गोकलाऽऽख्यो, महेभ्या जनाऽग्र्याः सुधी- मूलचन्द्रः ॥६९३॥ गुरुश्चाऽप्यमीषां समेषां तदानी मुरीकृत्य बह्वाग्रहं सादरं सः । पयोदर्तु वासं प्रभुर्निश्चिकाय, — पुरे तत्र रम्ये जगत्तापहारी ॥ ६९४ ॥ तिलक - विजय - नाम्ने साधवे ज्येष्ठ-शुक्ले, फण-धर-वरतिथ्यां वाजि-तर्काङ्क-भूम्याम् ( १९६७ )। शरदि गुरु - सुदीक्षा - मेतकस्मै प्रदाय, कृत सुमुनि-दानाऽन्तेसदन्तत्र पुर्याम् ॥ ६९५ ॥ घन इव जलधारां धर्म- पीयूष - वर्षां, कृतवति मुनिराजे नीति - पन्न्यासवर्ये । अधिसभमुपयाताऽपूर्वचारूपदेशाऽ मृत - बहल - पिपासु- प्राणिसंख्या गरिष्ठा ॥ ६९६॥ Page #144 -------------------------------------------------------------------------- ________________ विसनगरजनान् धर्मोपदेशः, कारितं उपधानं च । १२५ वसन्ततिलका - स्वाऽऽचार-कर्म-जिन-भाषित-शुद्ध-जैन धर्मानजानत इमान् पुर-वासिलोकान् । शैथिल्यवद्यतिजनाऽधिकसङ्गदोषा( षान्), तानेष धर्मरसिकानकरोच्छ्रमेण ॥६९७॥ व्याख्यान-पद्म-मकरन्द-पराग-लुब्ध भृङ्गीभवत्सकल-जैन-तदन्यलोकाः । अत्युत्सुकाः प्रतिदिनं समये समेत्य, संश्रुत्य चैकमनसा बहुलाभमीयुः ॥६९८॥ चक्राण एष जनता-परमोपकर्ता, भूम्ना श्रमस्य शनकैः सकलांश्च पौरान् । धर्मेषु कर्मसु सदाचरणेषु लोकान्, सद्रागिणः कुयति-सङ्गतिमुज्झयित्वा ॥६९९॥ निर्दोष-संयम-दुराप-सुरत्न-भासा, प्रद्योतयञ्जगदिदं सकलं महात्मा । सम्प्रैदिधत्परममार्हत-धर्ममेष, ___ योगीश्वरश्चरितनायक आर्यवर्यः ॥७००॥ आर्यागीतिः - तत्रत्याः कतिमुख्याः, सह नवपद्याराधनेनोपधानम् । कारयितुं तप उग्रं, सद्गुरुमेनं प्रार्थयाञ्चक्रुरनघम् ॥७०१॥ गीतिः - नाथ ! इहाऽधिकलोकाः, समुशन्ति तदाराद्धं बहुभक्त्या । अत एव गुरो ! प्रसीद, पूरय सकल-मनोरथं तदवश्यम् ॥७०२॥ Page #145 -------------------------------------------------------------------------- ________________ १२६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् औपच्छन्दसिकम् - तदधिकभावं विलोक्य तेषां, - गुरुरथ शुभदिवसे यथाविधानम् । बहुभिः स्त्रीपुंसकैस्तदः, प्राररम्भत महामहेन तद्धि ॥७०३॥ परिपूर्णत्वं गते च तस्मिन्, सुचारु-मालारोपणोत्सवोऽभूत् । वसुदिवसीयः प्रभावनाऽर्चा - कारि भगवतो भक्तितो गरिष्ठा ॥७०४॥ शार्दूलविक्रीडितम् - पादोन-द्विशत-प्रमाण-गणिताः सुश्रावक-श्राविकाः, आसंस्तत्र महोपधानतपसि प्राप्तप्रवेशाः समे । शश्वद्धर्म-गुरूपसेवनरताः स्वाचार-पूतीकृताः, साऽवद्याऽखिल-कर्मणा विरहिता धर्मे च नित्यं रताः ॥७०५॥ पूर्णे कर्मणि संविहृत्य नगरात्तस्मादसौ सद्गुरुवीजापुर-निवासि-संघनिकराऽत्यन्ताऽऽगृहीतः प्रभुः । तत्राऽऽगात् पुरवासिनश्च सुजनास्तौर्याऽऽरवै.कधैरत्युच्चैः पुरमानयन्त विबुधं श्रीमन्तमेनं गुरुम् ॥७०६॥ उपजातिः - अत्राऽपि लोकैरुपधान-नाम, साङ्गं तपः कारितवान् कियद्भिः। स्त्रीभिश्च पुम्भिर्महता महेन, तदन्त-मालापरिधापनञ्च ॥७०७॥ Page #146 -------------------------------------------------------------------------- ________________ १२७ चरित्रनेतुर्बीजापूरे गमनम्। आष्टाहिकेनाऽतिमनोहरैण, नैकप्रकारी जिनराज-पूजा । प्रभावना श्रीफलकादिनाऽभूत्, जीवाऽनुकम्पादिषु भूरिदानम् ॥७०८॥ भूयिष्ठ-लोका उपतस्थिरेऽस्मि नभूच्च शान्तिस्नपनं प्रभूणाम् । श्रीस्वामि-वात्सल्यमनेकमत्राऽ भवत्प्रकास्यं ववृधे च धर्मः ॥७०९॥ आकर्ण्य कामं सकलाश्च पौरा, व्याख्यानमेतस्य महाप्रभावम् । सम्यक्त्व-सन्दाढयंकरं प्रशस्यं, धर्मे सुरां दधिरे नितान्तम् ॥७१०॥ प्रागार्हतीया धनमन्तरेण, __नानाविधं धर्ममकुर्वताऽत्र । एतच्छताऽब्यां नख-संख्यकायां, धर्मोऽपि जातो व्यवहार एव ॥७११॥ अष्टोपवासाऽऽदि-तपःस्वपीह, प्रजागरा-सांधिक-भोजनाऽऽदेः । कर्तव्यता या प्रससार लोके, सैषा कुरीतिर्घटते न धर्मे ॥७१२॥ अहँ विना क्रेतुमना अपीह, क्रीणाति नो क्रय्यमकिञ्चनो ना । यथा तथा सम्प्रति निर्द्धनोऽपि, कर्तुं न शक्नोति कदापि धर्मम् ॥७१३॥ Page #147 -------------------------------------------------------------------------- ________________ १२८ इन्द्रवज्रा एतत्कुरीत्यै खलु धर्मगेहे, स्थान-प्रदानं बहुहानिकारम् । पल्या असत्या इव सर्वलोकैः, आर्यागीतिः आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सोच्छेदनीया तत आशु यत्नात् ॥७१४॥ सत्यां हि तस्यां रुजि शक्तिवद्धि, धर्मश्चतुर्धात्मक एष लोके । वर्धिष्यते नैव कदापि देहे, नुः सत्यमेतन्न हि संशयोऽस्मिन् ॥७१५॥ नवपदमन्त्राऽऽदीना माराधनेऽपि तत्तत्कर्तव्यत्वम् । निपतति शिरसि यदेवं, तदपि हापयितुं सर्वथा यतनीयम् ॥७१६॥ एवं सदसि महीयान्, सकल - कुरीति - विलोपनाय बहुयुक्तिम् । चरित - पति: परमर्षिः, सम्प्रदर्श्य समाकृषज्जनता-चित्तम् ॥७१७॥ कृत्वा विहारं तत एष सर्वैः, सत्साधुभिः सार्धमुदार-कीर्तिः । तीर्थं परं केशरियाजि - नाम, पापाऽद्रि-दम्भोलिमुपाजगाम ॥७१८॥ Page #148 -------------------------------------------------------------------------- ________________ १२९ केशरियाजीयात्रा कृत्वा राधनपूरं प्रति गमनम् । कृत्वा च यात्रां विधिवन्महत्या, भक्त्या भृशं तीर्थपति प्रणम्य । काव्यैरनेकैः सुचिरं प्रणुत्य, प्रामोमुदीत्तत्र मुनीन्दुरेषः ॥७१९॥ . निवृत्य तस्मात् पुनराजगन्वान्, । बीजापुरं श्रीमुनिराजवर्यः । अस्योपदेशादिह सम्बभूवान्, उद्यापनीयः परमोत्सवश्च ॥७२०॥ महोत्सवाऽनन्तमेतकस्मात्, सम्प्रस्थितो वीरम-गामनाम । पुरं प्रति श्रीगुरुभिः समेतः, सच्छिष्य-वृन्दश्रितपादपद्मः ॥७२१॥ वसन्ततिलका - शैलाऽङ्ग-रन्ध्र-विधु-सम्मित (१९६८) विक्रमाब्द वैशाख-कृष्ण-मकर-ध्वज-सात्तिथौ सः । भौमेऽह्नि राधनपुरस्थितचुन्निलाल: संसार-दुःख-दहनाऽधिकतप्तचेताः ॥७२२॥ वैराग्य-पूर्णहृदयः सदयो विनीतः, सांसारिकं सकलसौख्यमतिप्रतुच्छम् सौदामिनी-लसितव-च्चपलं च जानन्, सुश्रावकश्चरितनायक-पाणिपद्मात् ॥७२३॥ Page #149 -------------------------------------------------------------------------- ________________ १३० ... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीभोयणी-परम-पावन-सिद्धतीर्थे, दीक्षां भवाऽब्धि-तरणिं शिवसौख्यदात्रीम् । नाना-भवीय-निचिताऽखिल-कर्महर्जी, लात्वा बभौ धृत-सुवीर-पवित्रवेषः ।।७२४॥ (त्रिभिर्विशेषकम्) दीक्षार्थिनं प्रथममेत्य तदीयपली, वारद्वयं गुरुवरान्तिकतो गृहीत्वा । गेहं निनाय चतुरा बहुधा विलप्य, ___ माया-प्रपञ्चमधिकं विरचय्य तन्वी ॥७२५॥ भुजङ्गप्रयातम् - तदाऽसौ कृपालुर्गुरुस्तामुवाच, सुशीले ! पतिस्ते समैता पुनश्चेत् । तदाऽवश्यमस्मै प्रदास्यामि दीक्षा मिति त्वं मदुक्तं विजानीहि सत्यम् ।।७२६॥ अतस्तं ह्युपेतं तृतीये च वारे, ___ गृहीत-प्रदीक्षं प्रचक्रे महात्मा । ग्रहीतुं तमागत्य भार्याऽपि पश्चात्, समैक्षिष्ट कान्तं गतं साधुवेषम् ॥७२७॥ उपजातिः - शोशुच्यमाना गुरुसन्निधौ सा, रोरुद्यमाना कति-विज्ञ-लोकैः । प्रबोधिता धैर्यमुपेत्य पश्चा दाभाष्य तं स्वीयपुरं समागात् ॥७२८॥ Page #150 -------------------------------------------------------------------------- ________________ १३१ वीरमग्रामे गमनम् । तत्र धर्मदेशना। औपच्छन्दसिकम् - चन्दनविजयेति नाम चक्रे, दीक्षानन्तरमेतकस्य रम्यम् । सद्गुणताऽम्भोनिधिर्गुरुर्हि, विश्वजनीनो योगिराजवर्यः ॥७२९॥ उपजातिः - समुत्सहिष्णुः परमं किलैष, दुग्धं धृतं तैल-गुडौ दधीनि । तैलेन पक्वं सकलं च खाद्यं, जहौ षडेतद्विगयानि धीमान् ॥७३०॥ गृहीतदीक्षो मुनिचन्दनोऽसौ, चारित्र-सम्पालनतत्परः सन् । वैराग्यपूर्णः क्रमशः स्वशास्त्राऽ ध्यायं समारब्ध गुरोः समीपे ॥७३१॥ ततो विहृत्यैष समेत्य वीर __मग्राममस्मिन्नकरोन्मुनीशः । वर्षर्तुवासं समशुश्रुवच्च, ___ व्याख्यानकाले सुकृताङ्गसूत्रम् ॥७३२॥ अत्युत्सुका नित्यमशेष-पौरा, जैना अजैनाः पुरुषाः स्त्रियश्च । सभामुपेता बहुनाऽऽदरेण, संशुश्रुवुस्तेऽधिकमोदमानाः ॥७३३॥ शार्दूलविक्रीडितम् - एतस्याऽद्भुत-देशना निरुपमाः पीयूषधारायिता, जीवैः सादर-संश्रुता बहुभवोद्भूत-प्रभूताऽघहाः । नित्याऽनन्त-सुखप्रदा भवततेरुच्छेदिकाः प्राणिनामाकाऽखिल-सज्जनाः प्रमुदिताः सन्तु(न्तुष्टु)वुः सद्गुरुम्॥७३४॥ Page #151 -------------------------------------------------------------------------- ________________ १३२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रत्याख्यानमनेक-तीव्र- नियमाऽऽदानं प्रभोः सद्गुरोगृहणन्तः प्रतिवासरं सुभविका: श्राद्धास्तथा श्राविकाः । चक्रुर्दुष्कर - सत्तपांसि परया भक्त्या कियन्तः परे, सम्यक्त्वं प्रतिपेदिरे कति जना यद्दुर्लभं देहिनाम् ॥७३५॥ श्रीमच्छ्रीजिनपूजनं कतिविधं नैकोत्सवं प्रत्यहं, तत्राऽचर्करुरुत्सहिष्णुसुजनाः सद्भक्तिमन्तः सभे । दानं चाऽपि निरर्गलं बहुविधं संस्थासु नानास्वपि, कृत्वा नैजधनं व्यधुश्च सफलं सर्वे समुत्साहिनः ॥७३६ ॥ उपजाति: तोपधानं द्विशती जनानां, स्त्रीपुंसकानां परया च भक्त्या । चकार चैतद्वसु-वार्धि-घस्त्रै राराध्यते सन्तत - पौषधस्थैः ॥७३७॥ उपोषणं चैकदिने द्वितीये, घस्त्रे पुन: षड्विकृति - प्रहीणम् । सञ्जायते भोजनमेकवार मायंबिलं रुद्रदिनानि चान्ते ॥७३८ ॥ रीत्याऽनया भक्तिभरेण सर्वे, चाऽऽराधयामासुरिहोपधानम् । श्रीमद्गुरूणां कृपया ह्यमीषां, समापिपंश्चैतदविघ्नमेते ॥७३९॥ प्रान्ते च तेषां समुपासितस्यो पधाननाम्नस्तपसश्च तत्र । Page #152 -------------------------------------------------------------------------- ________________ १३३ वीरमग्रामे उपधानादितपः। मालासमारोपण-जायमान श्चाऽऽष्टाहिकोऽकारि महामहश्च ॥७४०॥ श्रीमान् गुरुः स्वीय-शुभकरेण, पाण्यम्बुजेनोत्तम-मालिका हि। शुभे मुहूर्ते वतिनां समेषां, समर्पयामास महाऽनुकम्पः ॥७४१॥ उपस्थितिश्चाऽऽगत-सज्जनानां, गरीयसी तत्र महामहेऽभूत् । प्रभावनाऽर्चाऽ-खिल-संघ-सेवा, प्रशंसनीया जनतासु जज्ञे ॥७४२॥ वस्वङ्ग-रन्ध्र-क्षिति (१९६८) विक्रमाऽब्दे, ___ माघे वलक्षे सुतिथौ दशम्याम् । मुन्योस्तयोश्चन्दन-मान-नाम्नो र्दीक्षां च गुर्वी ददिवान् महीयान् ।।७४३॥ तामेव लोकाः कथयन्ति छेदो पस्थापनीयामिति पूर्वमेव । व्याहाति तस्मादिह तत्प्रपञ्चं, न चर्करीमीति सुधीभिरुह्यम् ॥७४४॥ भुजङ्गप्रयातम् - बभूवान् विनेयो मुनिश्चन्दनाऽऽख्यः, सभायां प्रवक्तुः सुपन्न्यासि-जिष्णोः । चरित्राऽधिभर्तुर्मुनीन्दोरमुष्य, सुधीवृन्द-चित्ताऽम्बुज-वाजि-भानोः ॥७४५॥ Page #153 -------------------------------------------------------------------------- ________________ १३४ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मुनिर्माननामाऽभवच्चैतदीय- . विनेय- प्रधानस्य हर्षस्य साधोः । विनीतः सुशिष्यो भविष्यत्सुसूरेमहोदारकीर्तेर्विपश्चिद्वरस्य ॥ ७४६ ॥ शार्दूलविक्रीडितम् - धर्म-प्रेमणि गुर्जरे गुरुवरो नीवृत्यसौ पर्यटन्, सद्विद्याविषयोपरि प्रतिपुरं चौजस्विनीं देशनाम् । ज्ञानौन्नत्य-विधित्सयाऽमृतगिराऽदादेच्च गम्भीरया, यत्तेनैव विजेजयीति सुमना मोहाऽऽदिषड्वैरिणः ॥७४७॥ वसन्ततिलका नाऽनेन मोक्षमतिदुर्ल(र्लभ ) मभ्युपैति, जानाति भूतमथ भाव्यमशेषवृत्तम् । पोपूज्यते च सकलैरिह मर्त्यलोकै रानन्दमात्रमनघं परिपश्यति स्वम् ॥७४८॥ ज्ञानं विना भवति ना पशुवन्नृलोके, नो वेत्ति किञ्चिदपि धर्म - मधर्मकं वा । अश्नोदरार्थ - सतताऽकुलतां प्रपन्नः, संबम्भ्रमीति चिरमत्र विमूढजीवः ॥७४९ ॥ तज्ज्ञानमाप्तमुचिताऽखिल - सुप्रबन्धं, विद्यालयाऽऽदि न हि चैकमपीह देशे । वर्वर्त्ति तेन मुनयः परिपूर्णविद्यां, नैवाऽऽनुवन्ति विचरन्त इह प्रदेशे ॥७५० ॥ Page #154 -------------------------------------------------------------------------- ________________ १३५ चरित्रनेत्रा विद्यालयकृते कृत उपदेशः । एतत्रुटिं परिजिहापयिषुः कृपालु रेतच्चरित्र-वर-नायक आयतिष्ट । प्राबूबुधच्च सकलानिति देशनायां, नुर्ज्ञानमेव सकलोन्नतिहेतुरस्ति ॥७५१॥ भुजङ्गप्रयातम् - ध्रुवं वीरपुत्रा इमे शासनेऽस्मिन्, समस्ताऽऽगमज्ञा भवेयुश्च यहि । अवश्यं हि तर्खेव तीर्णा भवाऽब्धेः, समुत्तारयेयुः परांश्चाऽपि जीवान् ॥७५२॥ उपजातिः - प्रत्येकवीराऽऽश्रित-धीर-पुम्भि द्रव्येण भावेन च नित्यमेव । सैद्धान्तिकाऽऽराधनमस्ति कार्य, हिताय चाऽन्यैरपि कारणीयम् ॥७५३॥ धी-निर्मलत्व-प्रत्ति(ति)पत्तये यो, जिनाऽऽगम-ग्रन्थमनेकमत्र । विलेख्य कोशे घ्रियतेऽथवा यो, संलेख्य जीर्णं मुनये ददाति ॥७५४॥ इत्यादि कृत्यैरिति शुद्धभक्त्या, ज्ञानं समभ्यर्चति भव्यजीवः । तद्बुद्धिजाड्यं परिणश्यतीह, जञ्जन्यते निर्मलभूरिबुद्धिः ॥७५५॥ Page #155 -------------------------------------------------------------------------- ________________ १३६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ज्ञानाऽर्चनादत्र हि चक्रवर्ती, . . जाजायते शक्रपुराऽऽधिपत्यम् । लोकान्तरे प्राप्य तदीयसौख्यं, चिराय सम्भुज्य ततोऽत्र लोके ॥७५६॥ उच्चैः कुले जन्म समेत्य भूयः, सम्पाल्य चारित्रमदूषितं सः । कैवल्यमापद्य समुज्ज्वलं हि, लालभ्यते सौख्यमनश्वरं च ॥७५७॥ (युग्मम्) शिखरिणी - श्रुतज्ञानात्प्राणी स्वहितमाहितं वेत्ति नियते, तथा जीवाऽजीवाऽऽदिकमपि सुतत्त्वं निजधिया । स तत्त्वज्ञो भूत्वा विरतिमपि चेयर्ति परमां, विरत्यां जातायां झटिति लभते मोक्षमनघः ॥७५८॥ मालिनी - कृत-वृजिन-रुजानामौषधं रामबाणं सुकृत-तति-निदानं साधनं सर्वसिद्धेः । शिव-नगर-सुमार्गाऽऽलोकने दिव्यचक्षु र्भवति नरवराणां ज्ञानमेतच्चकासत् ॥७५९॥ उपजातिः - कर्मोंघ-शुष्कन्धन-पुञ्जमेत निमेषमात्रेण च दन्दहीति । सतां समिद्धोऽग्निरिवाऽत्र लोके, कान्तेव शश्वद्धितकारि जन्तोः ॥७६०॥ Page #156 -------------------------------------------------------------------------- ________________ १३७ वीरमग्रामे विद्यालय स्थापना । ज्ञानप्रदाता सुचिरं मनुष्यो, भुंक्ते च वैमानिक-दिव्यसौख्यम् । तद्भव्य ! जन्तो ! द्रविणं स्वकीयं, विद्यालयादावुपयोजयाऽऽशु ॥७६१॥ यदत्र जीवः कुरुते विशुद्ध __ भावेन दानाऽऽदिक-धर्मकृत्यम् । देहान्तरे तस्य तदेव पुण्यं, फलानि भूयांसि ददात्यवश्यम् ॥७६२॥ औपच्छन्दसिकम् - चरितपते-रास्य-फुल्ल-पद्मा दतिविदुषः सुगुरोरमुष्य रम्यम् । बहुधाऽऽकर्योपदेशमेव मिभ्य उजमसी वीरचन्दनामा ॥७६३॥ उपजातिः - श्रीसाधु-विद्यालय-हेतवेऽसौ, मुद्रासहस्रं तिथि-सम्प्रमाणम् । महेभ्यवर्यः प्रवितीर्य चन्द्र-वदुज्ज्वलां कीर्तिमवाप लोके ॥७६४॥ वैतालीयम् - नवरस-निधि-चन्द्रहायने (१९६९), तपसि शुक्ले चतुर्दशी-तिथौ । चोटीला-ग्राम-वासिनम्, उजमसी पाठकं विरागिणम् ॥७६५॥ गीतिः - सूत्सवैर्दीक्षयित्वा, मुनिरुदय-विजयेति-शुभाऽभिधानम् । धृत्वा स्वैरं विहरन्, राधनपुर-मुपाययौ मुनिराजः ॥७६६॥ (युग्मम् ) Page #157 -------------------------------------------------------------------------- ________________ १३८ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पञ्चचामरम् - समागतान् गुरूनमून् दिगन्त-यात-कीर्तिकान्, ध्वनन्मृदङ्ग-दुन्दुभि-प्रभेद-नैक-वादनैः । जयध्वनिं वदज्जनैः स्फुरद्ध्वजैर्महापटै रशेष-नागरा मुदा पुराऽन्त-रानयन्त ते ॥७६७॥ गुरु-प्रदत्त-देशनामशेष-पाप-मोचनां, निगूढ-तत्त्व-दर्शनां समस्त-दुःख-भञ्जनाम् । निपीय सर्वसज्जना उदार-चित्तभावनाः, सुदुर्वचां स्वमानसे मुदं ययुश्च कामपि ॥७६८॥ मालिनी - उदय-विजयसाधोरत्र मासे तपस्ये, प्रतिपदि सितपक्षे सूत्सवैयेष्ठ-दीक्षाम् । अदित गुरुवरोऽयं तत्र घस्राऽष्टकीयं, ह्यकृत महमतुच्छं सर्वसंघोऽतिहर्षात् ॥७६९॥ वसन्ततिलका - पापापुरी-सुरचना-रचिताऽतिहृद्या, प्रत्याहिकं जिनवराऽर्चनमाद्वितीयम् । नित्यं प्रभावनमकारि सितोपलाऽऽद्यैः, श्रीसंघ-जेमनमपि प्रबभूवनैकम् ॥७७०॥ शङ्केश्वरस्थ-भगवत्प्रभु-पार्श्वनाथ यात्रामसौ सह सुशिष्यगणैर्विधाय । तद्राधनादिपुरतः कृतसम्प्रयाणः, श्रीराजपूर्वनगरं सुपुरं समागात् ॥७७१॥ Page #158 -------------------------------------------------------------------------- ________________ १३९ राधनपुराच्चरित्रनेतू राजनगरे गमनम् । आडम्बरेण महताऽखिल-तूर्यनादै __ लॊकं नयद्भिरखिलं बधिरत्वमुच्चैः । सीमन्तिनी-श्रवण-तर्पणकारि-गीतै रभ्यागतै-रभिमुखं जनतासहस्त्रैः ॥७७२॥ उपजातिः - कृत्वा प्रवेशं पुरि सर्वलोकैः,' स्त्रीभिश्च पुम्भिः परिवन्द्यमानः । लूवार-पोलीय उपाश्रयेऽसौ, ___ सन्तस्थिवान् साकमशेषशिष्यैः ॥७७३॥ (युग्मम्) वसन्ततिलका - श्रीमान् प्रतापिविजयोऽस्ति महारुजातः, पन्न्यास-भागनिशमत्र भवन्तमेकम् । ऊँझापुरे स्मरति तत्त्वरया त्वमेही त्याबुद्ध्य वैद्युतदलेन तदागतेन ॥७७४॥ तत्कालमेव विजहार च वीरमादे ामादसौ तमवलोकितुमुत्क-चेताः । तद्भोयणीनगरमागतवानिहाऽस्य, चक्रे स कालमिति वैद्युतपत्रमागात् ॥७७५॥ उपजातिः - अतः परावृत्य पुनः समागात्, स वीरमग्राम-मतिप्रशोचन् । हा हन्त ! कालो बलवत्तरोऽस्ति, कमप्यसौ मुञ्चति नैव काले ॥७७६॥ Page #159 -------------------------------------------------------------------------- ________________ १४० परन्तु जीवो न हि नाशमेति, सदैकरूपोऽस्त्यजरोऽमरश्च । नाशस्तु देहस्य विजायतेऽतो, न शोचनीयः खलु इत्यादि वाक्यैर्हृदि धैर्यमाशु, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सम्प्राप्य तच्छोकमसौ मुमोच | अज्ञा इवाऽत्यन्तमपेत-मोहा, कोऽपि विज्ञैः ॥७७७॥ विज्ञा न शोचन्ति चिरं कदापि ॥ ७७८ ॥ दिवं प्रयातस्य गुरोः प्रताप उपाश्रये तत्र लुवारपोले, पुष्पिताग्रा - नानो हि पन्न्यास - वरस्य हेतोः । श्रीराज - पूर्वे नगरे विशाले ॥७७९ ॥ आष्टाहिको पूर्व महामहो हि, प्रारम्भि सङ्घन गरिष्ठभावैः । अष्टोत्तर - स्नात्र - समर्चनाऽऽदि, / यथोक्तरीत्या समकारि तेन ॥७८०॥ ( युग्मम् ) समवसरणनिर्मितिं सुदृश्यामुपगतदर्शक- लोचनाभिरामाम् । अतिशय रमणीय- भूरि- चित्रा मकृत विशेष - महोत्सवे प्रशस्ये ॥७८१ ॥ Page #160 -------------------------------------------------------------------------- ________________ १४१ उंझापुरे प्रतापविजयस्य कालगमनम् । उपजातिः - प्रभावनायां प्रतिवासरेषु, समागतेभ्यः सकलाऽऽर्हतेभ्यः । सितोपलानां पुटकानि नालि केरांश्च भक्त्या परया वितेरुः ॥७८२॥ बढ्या च भक्त्या जिन-पूजनानि, . नानोपचारैरभवन्नजस्त्रम् । स्वधर्मि-वात्सल्यमपि ह्यनेकं, चक्रुर्महेभ्याः क्रमवृद्ध-भावैः ॥७८३॥ तत्रोत्सवे तैरतिमानपूर्व-मामन्त्रितश्चैष चरित्रनेता । उपाश्रये तत्र विराजमानः, सारोपदेशैर्बहुभिश्च तेषाम् ॥७८४॥ दिवं प्रयातस्य गुरोर्गरिष्ठ शोकाऽपनोदं कृतवान् समेषाम् । पश्चाडहेलाऽभिधया प्रसिद्व स्योपाश्रयस्याऽखिल-नेतृवर्गाः ॥७८५॥ अत्याग्रहेणैनमुपाश्रये स्वे, डेहलनाम्ना नगरप्रसिद्ध । वितत्य चारूत्सवमानयन्त, श्रीमन्तमत्यन्त-सुकान्त-कीर्तिम् ॥७८६॥(युग्मम् ) भुजङ्गप्रयातम् - नवाऽङ्ग-ग्रहेन्दु (१९६९) प्रमाणे सुवर्षे, मधौ मासि कृष्णे दले सत्यकस्य । तिथौ स व्यहार्षीदितोऽशेषशिष्यै रदभ्र-प्रभावः क्षितावद्वितीयः ॥७८७॥ Page #161 -------------------------------------------------------------------------- ________________ १४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् कलोलाऽभिधानं पुरं चाऽऽजगाम, जनाऽऽरब्ध-चारूत्सवैः प्राऽविशच्च । पुराऽन्तर्मुनीन्दुर्ददौ शुद्ध-धर्मो पदेशं प्रशस्यं भवाऽऽब्धि-प्रतारम् ॥७८८॥ उपजाति: - तस्माद्विहत्याऽऽगमच्चैष पान सरं पुरं पौरजनैश्च तत्र । प्रावेशि बैण्डाऽऽदिक-वाद्य-गीतै रदादसौ धीर-गिरोपदेशम् ॥७८९॥ इन्द्रवंशा - प्रस्थाय तस्मादपि सर्वसाधुभिः, सत्रा स मित्रायित एष तेजसा । तद्भोयणीनाम पुरं समाययौ, लोकांश्च भव्यान् प्रतिबोधमाददत् ॥७९०॥ तत्राऽपि पौरैर्विविधोत्सवै-रसौ, प्रावेश्यताऽत्यन्त-सुसज्जितं पुरम् । पीयूष-धारायित-देशनामसौ, कामं प्रवर्षन् घन-साम्यतामगात् ॥७९१॥ सम्प्रस्थितश्चैष ततोऽपि वीरम ग्रामं समायात इहाऽपि नागराः । प्रावीविशन्नम्बर-पूर्ण-निस्वनै बॅण्डाऽऽदि-नानाविध-वादनैः पुरम् ॥७९२॥ Page #162 -------------------------------------------------------------------------- ________________ १४३ वीरमग्रामे संस्कृतपाठशाला स्थापनम् । शिखरिणी - सहाऽऽसन् सद्विद्वान् गुरु-विनय-कृदेवविजयो, गुरोः पादाऽम्भोज-भ्रमर-तुलितो राजविजयः । कियन्तश्चाऽन्येऽपि प्रचुर-मतिमन्तो मुनिवराः, समे शान्ताऽऽकारा गुरुवचन-सेवा-कृति-पराः ॥७९३॥ गीतिः - इह हि वीरमग्रामे, मुनि-श्रीदेवविजयमहाराजम् । श्रीमान् मुनिवर एष, प्रावेशयच्च योगाऽनुष्ठाने ॥७९४॥ आपातलिका - नव-रस-निधि-चन्द्रमिताऽब्दे (१९६९), __ राध-मासि धवले गुरुदीक्षा । पशुपति-जाया-तिथि-जाता, कल्याणविजय-साधुवरीया ॥७९५॥ उपजातिः - शिष्यश्च जातः स हि हर्षसूरे राचार्यवर्यस्य विदां वरस्य । सद्धीः सुधर्मोजमसीतिनामा, श्रीवीरचन्द्रस्य सुतो झवेरी ॥७९६॥ अतिष्ठिपत्संस्कृत-पाठशालां, . ___तत्रैव घस्ने परमोत्सहिष्णुः । सत्साधु-साध्व्यादिक-पाठनाय, पन्न्यास-नीत्याख्य-गुरूपदेशात् ॥७९७॥ Page #163 -------------------------------------------------------------------------- ________________ १४४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् । इत्यादि-नाना-शुभकार्यमेष, विधाय लोकान् प्रतिबोध्य भव्यान् । प्रस्थाय तस्मात् सह भूरिशिष्यै राजग्मिवान् माण्डलपत्तनं सः ॥७९८॥ पौरा अशेषा विपुलोत्सवेन, समेत्य तस्याऽभिमुखं सहर्षाः । आनिन्यिरे स्वं पुरमादरेण, प्रादायि तेनाऽपि च देशनाऽत्र ॥७९९॥ ततश्चलित्वा जगतीं पुनानः, शकेश्वरं तीर्थमुपेत्य धीमान् । तत्रत्य-यात्रां विधिवद्विधाय, तद्राधनाऽऽद्यं पुरमायताऽसौ ॥८००॥ वसन्ततिलका - आडम्बरेण महता पुरवासिलोका, भेरी-मृदङ्ग-वरकाहल-बेण्डकाऽऽद्यैः । व्योमाऽश्नुवान-रवणैरखिलैः सुवाद्यै रभ्यागतां सुजनतां बधिरामशेषाम् ॥८०१॥ कुर्वद्भि-रद्भुत-विशाल-तनु-श्रियाऽऽढ्य चन्द्राऽऽनना-मधुर-सुस्वर-गायनैश्च । श्राद्धोत्करैर्जयजयाऽऽखमुच्चरद्भिः, प्रावेशयन् गुरुवरं स्वपुरं सुशोभम् ॥८०२॥ (युग्मम्) Page #164 -------------------------------------------------------------------------- ________________ बृहद्योगकरणाय कनकसूरीवराणां शिष्यारागता गुरुवर्याणाममन्तिके। १४५ पन्न्यासवृन्द-मुकुटायित-नीतिनामा, नेता किलाऽस्य चरितस्य महाप्रभावः । धर्मोपदेशममृतं परिषद्यमन्दं, संवृष्य सर्वजनतामतृपन्नितान्तम् ॥८०३॥ तत्रत्य-संघ-बहुलाऽऽग्रहतः किलैष, नन्दाऽङ्ग-रन्ध्र-शशि-सम्मित-विक्रमाऽब्दे (१९६९)। मासानुवास चतुरः शर-राम-संख्यैः, पन्न्यास-भावविजय-स्वगुरु-प्रमुख्यैः ॥८०४॥ श्रीबुद्धिसागर-मुनीश्वर-सूरि-शिष्य ___ सूरिः समैदजितसागर-नामधेयः । आराधितुं च वरयोगममुष्य पार्थे , सार्धं त्रिभिर्मुनिवरैरनधै स्तपिष्ठैः ॥८०५॥ मालिनी - जितविजय-मुनेः सच्छिष्य आगात् सुविद्वान्, कनकविजयसूरिः श्रीमदाचार्यवर्यः । सममिह मुनिनैकेनाऽतिशान्ताऽऽत्मनैत च्चरितपतिसमीपे योग-संसाधनाय ॥८०६॥ गीतिः - पन्न्यास-श्रीप्रताप-विजय-शिष्य-मुनि-देव-बुद्धिविजयौ । समनुष्ठातुं योगं, तावुपतस्थाते बुद्धिवरिष्ठौ ॥८०७॥ शार्दूलविक्रीडितम् - इत्थं सन्मुनिमण्डलीपरिवृतः श्रीमानसौ सद्गुरुर्व्याख्याने घन-गर्जित-प्रजयिना नादेन गोष्ठ्यां मुदा । Page #165 -------------------------------------------------------------------------- ________________ १४६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सर्वाऽघौघ-विघातकं भगवतीसूत्रं पवित्रं महद्, विस्पष्टं समशुश्रुवत् सुविदुषामग्रेसरस्तारकः ॥८०८॥ इन्द्रवज्रा - तच्छ्रोतुमुत्कीभवतां सभायां, स्त्रीपुंसकानां समुपस्थितिश्च । आसीदगण्या प्रतिवासरीया, सद्भक्तिरागात्परमार्हतानाम् ॥८०९॥ सर्वेश्च पादोन-शतप्रमाणैः, __सत्साधु-साध्वीभिरुदारचेताः । तत्सौत्रिकाऽऽराधनरूपयोगं प्राचीकरत्सम्यगशेषमेषः ॥८१०॥ यत्सूत्रयोगोद्वहनं यतीन्द्रः, कुर्वन्त आसन् विधिवच्च जैनाः । तदेव सूत्रं सुगुरोश्च तस्याऽ __भ्यासे समध्यैषत पूर्वकाले ॥८११॥ पुरातनी पद्धतिरित्थमासीत्, परन्त्विदानी, कलिकालदोषात् । व्यच्छित्त रीतिः पठनस्य लोके, प्रकृर्वते केवल-योगमात्रम् ॥८१२॥ योगोद्वहोऽयं ध्रुवमस्ति जन्तो आनाऽवरोधाऽखिल-कर्म-नाशे । हेतुस्तदेतस्य यथावदारा धनं विशुद्धया करण-त्रयस्य ॥८१३॥ Page #166 -------------------------------------------------------------------------- ________________ १४७ योगोद्वहनसंबंध्युपदेशः। कुर्वन्ति ये ते नियतं भवन्ति, सज्ज्ञानवन्तः क्षिति-कीर्तिमन्तः । विशुद्ध-चित्ताः क्रमशः किलैवं, भूत्वा लभन्ते पदमव्ययं हि ॥८१४॥ (युग्मम् ) योगं विधायैव भवन्ति तानि, सूत्राणि संश्रावयितुं किलार्हाः । इत्येव शास्त्राणि समादिशन्ति, जैनानि सर्वाणि मुनीनशेषान् ॥८१५॥ अनिर्जिताऽशेष-हृषीकका ये, क्रमेण लोके शिथिलीभवन्तः । विनाऽपि योगोद्वहनं कियन्त स्तद्वाचयन्ति श्रमणा इदानीम् ॥८१६॥ कुबुद्धयस्ते जिनशास्त्र-मर्या दोत्थापनान्नारक-यातना हि । भोक्ष्यन्त एवाऽत्र कदापि केऽपि, न संशयीरन् परमाऽऽर्हतास्ते ॥८१७॥ श्रामण्य-शैथिल्यमियति वृद्धि, यथा यथा सम्प्रति साधुमध्ये । । तथा तथा वीर-विभूदितोऽय मनाद्यविच्छिन्न-विशुद्ध-धर्मः ॥८१८॥ लोलुप्यतेऽतो जगदेकधर्म त्राता चरित्राऽधिपतिः सुधर्मा । संवेगि-शैथिल्य-निराचिकीर्षु स्तदर्थमासीद्यतमान एषः ॥८१९॥ (युग्मम् ) Page #167 -------------------------------------------------------------------------- ________________ १४८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तिलकविजयसाधुः श्रावणे मासि तस्मि न्नुपवसनमकार्षीन्मासमेकं महात्मा । तदितर-मुनिवर्गा अप्यनेकोपवासा नकृषत बहुरेवं तत्र जाता तपस्या ॥८२०॥ तदधिक-महिमाऽर्थं वासराण्यष्ट याव ___दकुरुत रमणीयं सूत्सवं पौर-संघः । प्रतिदिन-जिन-पूजा नैकधाऽत्यन्तरम्या, सकल-सुजन-चित्ताऽसीम-मोद-प्रदात्री ॥८२१॥ वसन्ततिलका - पावापुरीय-रचना कमनीयरूपाऽ रीरच्यताऽखिल-सुदर्शक-चित्तदृश्या । स्तुत्या सतामतितरां नवकारसीह, नैका कृता पुरजनैर्विवधप्रकारा ॥८२२॥ शार्दूलविक्रीडितम् - शान्तिस्नात्रसमर्चनं भगवतोऽबोभोच्च चारूत्सवैः, नानादेह-कृताऽघ-राशिदहनं विजौघ-विच्छेदकम् । सर्वाऽभीष्ट-फलप्रदं जनिमतां स्वर्गाऽपवर्गप्रदं, सानन्दं निरुपद्रवं गुरुवराऽसीमाऽनुकम्पोदयात् ॥८२३॥ श्रीमद्देव-दयाऽऽख्य-दानविजय-श्रीहर्ष-भक्तीनमून्, पञ्चाऽपि प्रगुणान् विशेष-विदुषः प्राऽधीत-नैकाऽऽगमान् । ग्रामेऽस्मिन् मुनिराऽसौ भगवतीसूत्रीय-योगोद्वहान्, चक्रे प्राज्ञतमः समस्तजनता-पोपूज्यमानोऽनिशम् ॥८२४ Page #168 -------------------------------------------------------------------------- ________________ राधनपूरे शान्तिस्नात्राद्युत्सवाः । वसन्ततिलका तेष्वेव देवविजयो मुनिराट् प्रताप पन्यासिनः समभवद्वरधीः सुशिष्यः । श्रीमान् दयाविजय' ईड्य वरस्य तस्य, पन्यास - भावविजयस्य बभूव शिष्यः ॥८२५॥ श्रीदान- हर्षविजयौ सुधियौ विनीतौ, प्रज्ञाऽऽकरावभवतां चरितस्य पत्युः । शिष्यौ च भक्तिविजयो वर-सिद्धिसुरे रन्तेसदो विनय - साधुवरस्य शिष्यः ॥८२६॥ वर्वर्ति सम्प्रति स एव हि भद्रसूरि राचार्यतामुपगतो जनताऽऽदृतश्च । भव्याञ्जनानतितरां प्रतिबोधयन् हि, श्रीवीर - शासन - वने च विजर्हरीति ॥८२७॥ इत्थं ह्यनेक- शुभकृत्यमसौ वितन्व न्नुत्साहसम्पदमशेष-महाजनानाम् । संवर्धयन् हृदि सुखेन चरित्रनेता, वर्षादिनान्यगमयत्सकलानि तत्र ॥८२८॥ लोकेष्वसाधुजनता परकीयवृद्धिं, दृष्ट्वा स्वकीयहृदये परितातपीति । साधुर्जगद्धितरतः सततं परेषां, तां वीक्ष्य सौवहृदये परजर्हषीति ॥८२९ ॥ एकोन्नतौ भवति यत्र परस्य हानि १४९ र्ष्याऽग्निराशु नियतं समुदेति तत्र । Page #169 -------------------------------------------------------------------------- ________________ १५० __ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तेनैव नित्यनियमेन जगज्जनाना मत्रापि राधनपुरे घटना बभूव ॥८३०॥ उपजातिः - अक्षान्ति-वह्नौ परितः प्रदीप्ते, स्वम्मिणां तत्र विधर्मिणोऽपि । लब्धाऽवकाशाः सकला हसन्ति, क्षिपन्ति सम्प्रेरणमाज्यमाशु ॥८३१॥ तमेष दौर्जन्य-समिन्धनेन, जाज्वल्यमानं शमताऽम्बुनैव । शान्तं प्रकर्तुं नितरां प्रयेते, ___ परीषहांस्तानसहिष्ट सर्वान् ॥८३२॥ आत्मार्थिनस्ते सकलाः खलिष्ठाः, शान्तिं किलैतस्य विहन्तुकामाः । यथाबलं ते ह्ययतन्त तत्र, प्रान्ते बभूवुर्वितथ-प्रयत्नाः ॥८३३॥ महीयसः केसरिणः पुरस्ताद्, विकुण्ठिता शक्तिरिव द्विपानाम् । तार्थ्यस्य वाऽग्रे पवनाऽशनाना मग्रेऽस्य तेषां द्विषतां बभूव ॥८३४॥ शिखरिणी - असावासीत्तस्मिच्छर-दहन-संख्यैर्मुनिवरै श्चतुर्मास्यां श्रीमानमित-महिमा राधनपुरे । तदा वीरः सूरिर्जलधि-मुनिभिः साकमवसद्, द्विषन्नासीद्वाढं चरित-पतिमेनं खलतया ॥८३५॥ Page #170 -------------------------------------------------------------------------- ________________ राधनपुरे ईर्ष्यालुजनानां पराभवः । पन्यासादिपदं दत्तं मुनिनाम् । १५१ वंशस्थम् - व्रजन्तमालोक्य पुरे मतङ्गजं, भषन्ति कामं शुनकाः समन्ततः । बिभेति किञ्चन्न हि तेन वारणो, न कोप आयाति च तस्य मानसे ॥८३६॥ उपजातिः - स्वाभाविकी रीतिरिति प्रजानन्, नेता चरित्रस्य वचोभिरेषाम् । कुप्यन्न तेभ्यो न च बिभ्यदेष, शान्त्यैव कार्यं सकलं ससाध ॥८३७॥ शिखरिणी - नभः-सप्ताऽङ्कोर्वी-प्रमित (१९७०) शुभवर्षे मुनिवरः, सहोमासे शुक्ले कुसुम-शरतिथ्यामतिमहैः । तदर्ह-श्रीदेव-प्रविनयि-दया-दानविजयप्रधी-श्रीहर्ष-श्रीसुगुणि-मुनि-भक्तिभ्य उचितम् ॥८३८॥ प्रदायैभ्यो विद्भ्यो गणिपदमुदारोज्वल-यशाः, पुना राकातिथ्यां सहसि सितपक्षे गुरुवरः । अमीभ्यः पञ्चभ्योऽददत स हि पन्न्यासपदवीं, व्यधादष्टाऽहीनं परम-महमत्रत्यजनता ॥८३९॥ (युग्मम्) भद्रिका - समवसरणमत्र निर्ममा-वतिशय-कमनीयतामितम् । उपगत-जनता-मनोहरं, भव-तति-कृत-पापहारकम् ॥८४०॥ Page #171 -------------------------------------------------------------------------- ________________ १५२ उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अष्टोत्तर - स्नात्रसमर्चनादि, बभूव नैकं शुभकार्यमत्र । स्वधर्मिवात्सल्यमभदनेकं, पदप्रदाने जनताकृतं हि ॥८४१ ॥ सुश्रावकाणां सदनं सहस्त्रं, पूर्वं किलाssसीदिह राधनाऽऽद्ये । पुरेऽधुना तत्कलिकालदोषान्, न्यूनत्वमाप्तं ह्युपलक्ष्यते हि ॥८४२ ॥ अद्यापि चैत्यानि समुल्लसन्ति, भूताऽक्षिदघ्नानि विभासुराणि । तारापथ - श्लेषण- कारकाणि, प्राच्यानि तस्मिन्नगरे महान्ति ॥८४३ ॥ मसालियोपाख्यमहाजना ये, वसन्ति तस्यां पुरि पूर्वमेते । महासमृद्धा जनताऽग्र-गण्या, आसन्निदानीमपचीयमानाः ||८४४ ॥ कृत - प्रयाणस्तत एतकस्य, नेता चरित्रस्य महासुविद्वान् । शङ्खेश्वर-श्रीप्रभु-पार्श्वनाथ यात्रां व्यघात् साकमशेष - शिष्यैः ॥८४५ ॥ विहृत्य तस्मात् समुपाजगाम, शत्रुञ्जयं तीर्थविशेषमेषः । Page #172 -------------------------------------------------------------------------- ________________ शंखेश्वरादि तीर्थानि वन्दित्वा वलभीपूरे गमनम् । श्रीमन्तमेनं प्रथमं जिनेशं, इन्द्रवंशा उपजाति: - ददर्श भक्त्या परया नुनाव ॥८४६ ॥ प्रस्थाय तस्मात् स हि वल्लभीपुरं, सम्प्राप सर्वैः : सह शिष्यमण्डलैः । सन्तस्थिवांश्चाऽत्र कियत्स वासरं, श्रीसंघ - बह्वाग्रहतो मुनीश्वरः ॥८४७ ॥ पुराऽत्र देवर्द्धिगणी सुविद्वान्, क्षमेतिपूर्वक्षमणाऽऽख्यसूत्रम् । संवाच्य कल्पादिकसूत्रमेष, प्रारब्धवान् वाचयितुं सभायाम् ॥८४८॥ शारीरिकस्वास्थ्यचिकीरमुष्मिन्, भैषज्यहेतोः समयं कियन्तम् । समस्थिताऽयं चरितस्य नेता, स्वास्थ्ये च याते विजहार तस्मात् ॥८४९॥ उपाययौ वीरमगामनाम, पुरं महात्मा मुनिराज एषः । समस्त-सङ्घीयमहामहेन, प्राविक्षदेतन्नगराऽन्तरीड्यः ॥८५० ॥ धर्मोपदेशं परिषद्यनल्पं, द्राक्षाऽऽदिपाकोपमया गिराऽसौ । प्रदाय सर्वान् सुजनान् सुवक्ता, नितान्तमातीतृपदार्हतीयान् ॥८५१॥ १५३ Page #173 -------------------------------------------------------------------------- ________________ १५४ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: अभ्यर्थयामास ततः समस्तसंघो गुरुं तारकमद्वितीयम् । प्रावृष्यवस्थानमिहैव कर्तुं, प्रौढप्रतापं करुणानिधानम् ॥८५२ ॥ लाभस्य बाहुल्यमुदीक्ष्य तत्र, तदाग्रहं सादरमग्रहीत्सः । मध्ये चतुर्मासमसौ विशेष तत्त्वाऽवबोधं समजिग्रहत्तान् ॥८५३॥ तिलक-विजय-धीमच्चन्दनाऽऽख्योदयाऽऽख्याः, कुशमुखमति-कल्याणाऽभिधानः सुविद्वान् । प्रमुख - बहुविनेया गौरवाऽछ्रयब्ज-भृङ्गा, गुरुवचन - सुसेवा - तत्पराः पार्श्व आसन् ॥८५४॥ पञ्चासक-ग्रन्थमशेषतत्त्व वेत्ता सुवक्ता सदसद्विवेक्ता । व्याख्यातुमारब्ध समस्त - जैना:, संश्रोतुमुत्कास्तदुपेतवन्तः ॥८५५ ॥ अथैकदा संसदि सर्वलोक समक्षमाख्यद्गुरुराज एवम् । यत्सिद्धशैलोपरि राजकीयः, करो नियुक्तः प्रतिवत्सरीयः ॥८५६ ॥ Page #174 -------------------------------------------------------------------------- ________________ १५५ वीरमग्रामे चतुर्मासकरणम् । मुद्रासहस्त्रं तिथिदघ्नमेता __वदाय आयाति न यात्रिकेभ्यः । अतश्च सर्वैः खलु भारतीयैः, संगृह्य तावन्ति च रौप्यकाणि ॥८५७॥ तत्राऽमदावादपुरे विशाले, चाऽऽनन्दकल्याणिक-पीठिकायाम् । सम्प्रेषणीयानि यदेष संघो, . दधाति लोकोत्तरदानशक्तिम् ॥८५८॥ (त्रिभिर्विशेषकम्) असङ्घयवाचः सुगुरो-रमुष्य, सारोपदेशादरमेव संघः । चित्वा च मुद्राऽयुतमाशु तत्र, संप्रेष्य चौदार्यमदीदृशत्सः ॥८५९॥ शार्दूलविक्रीडितम् - इत्थं वीरम-गाम-नामनगरे ख्याते महीमण्डले, व्योमाऽश्व-ग्रह-यामिनीपति (१९७०)-मिते सम्वत्सरे वैक्रमे । सानन्दं प्रतिबोधयन्नहरहः श्राद्धांश्च सुश्राविकाः, व्यत्यैन्मासचतुष्टयं मुनिवरः श्रीमानसौ सद्गुरुः ॥८६०॥ धर्मोपासनमुच्चकैः कतिविधं श्राद्धाश्च सुश्राविकाः, चक्रुः केचन संललुश्च नियमानत्यादरादत्यजन् । यावञ्जीवमभक्ष्य-कन्द-लशुनाऽऽदीनां च वल्भामपि, सावधं व्यसनं समस्तमपरेऽत्याक्षुः पर-स्त्रीगमम् ॥८६१॥ Page #175 -------------------------------------------------------------------------- ________________ १५६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्प्रस्थाय ततः समस्तमुनिभिः सत्रा जिताऽऽत्मा सकः, प्रापत्पानसरं सुतीर्थ-मनघो यात्रामकार्षीन्मुदा । भक्त्या तीर्थपति प्रणम्य सुचिरं संस्तुत्य पद्यैर्नवैभव्यास्तत्र बहूपकृत्य विहरन्नागात्पुरं चेडरम् ॥८६२॥ तत्रत्याः सुजनाः समे गुरुवरानभ्यागतानादरादानिन्युः पुर-मुत्सवेन महता बेण्डाऽऽदितूर्याऽऽरवैः । श्रीमान् सद्गुरुरप्यसौ समुचितां रम्यामघौघाऽपहां । प्रादाच्चाऽमृत-देशनामतितरां संसार-दुःखच्छिदाम् ॥८६३॥ उपगीतिः - वर्वति चैतन्नगरं विशालं, सद्भिः प्रशस्यं परमर्द्धिमच्च । शैलोपरिष्टादिह चैत्यमस्ति, श्रीमञ्जिनेशस्य विशेषमुच्चैः ॥८६४॥ वाप्यस्तटाका मधुराऽम्बुकूपा, अद्याऽपि नानोपवनानि सन्ति । तेनाऽनुमानं क्रियते जनानां, वासोऽपि तत्रैव पुराऽस्ति चेति ॥८६५॥ अगादितः केशरियाजितीर्थ यात्राचिकीः श्रीमुनिराजवर्यः । विलोक्य तत्राऽनुपमां जिनेश सन्मूर्त्तिमत्यन्तमुदं बभार ॥८६६॥ Page #176 -------------------------------------------------------------------------- ________________ १५७ केशरियाजि तीर्थयात्रा। औपच्छन्दसिकम् - चरित-पतिरसावुदारकीर्तिः, ससुखमितः प्रविहृत्य भूरिशिष्यैः । उदयपुरमियाय राजधानी मतिशय-विधूत-(यधूतस)काममोह-रागः ॥८६७॥ वसन्ततिलका - पन्न्यास-दानविजयः सुगणी विपश्चित्, पन्यास-शान्तिविजयः सुमतिश्च मुक्तिः । श्रीमांश्च राजविजयो बहु-तीक्ष्ण-बुद्धिः, प्रज्ञाऽऽकरः सविजयस्तिलको मुनिश्च ॥८६८॥ सच्छेमुषीक-मुनिचन्दन-नामधेयः, श्रीमांस्तपस्वि-जनताऽग्र्य उदारबुद्धिः । कल्याणनामविबुध-प्रमुखाः सुशिष्या, आसन्नमुष्य सुगुरोरनुगाः सुभक्ताः ॥८६९॥ इत्थं सुविद्य-कति-शिष्यदलेन जुष्ट श्चन्द्राऽश्व-नन्द-विधु-सम्मित-विक्रमाऽब्दे (१९७१)। मार्गे सितेतरदले नवमीसुतिथ्या मत्युत्सवेन नगरी प्रविवेश चैषः ॥८७०॥ उपजातिः - सा मेदपाटीय-सुराजधानी, पुराऽस्ति तस्मिन् खलु चित्रकूटे । मौहम्मदाऽकब्बरबादशाह, आगत्य यर्खेतदरुद्ध दुर्गम् ॥८७१॥ Page #177 -------------------------------------------------------------------------- ________________ १५८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तत्रत्यराणोदयसिंहनामा, .. विजित्य तये॒नमकब्बराऽऽख्यम् । निवर्तयामास तमाशु देशात्, परैरजय्यो जगदेकवीरः ॥८७२॥ पुनः पुनश्चाऽऽक्रमणं विधाय, नैकोऽपि मौहम्मदराज एत्य । प्रान्ते ह्यभाङ्क्षीत्स हि दुर्गमेतत्, सैन्यैरसंख्यै रण-धीर-वीरैः ॥८७३॥ रणे च तं जेतुमशक्यमेष, राणोदयः सिंह उदारबुद्धिः । स्वं त्रातुकामो रणतः पलाय्य, स्वकीय-नाम्ना नगरं विशालम् ॥८७४॥ निर्माय तत्राऽकृत राजधानी, पुरं तदद्याप्युदयाऽऽद्यमेतत् । लोकेऽद्वितीयं विचकास्ति रम्यं, यशो-गरिष्ठं भुवि विद्यतेऽस्य ॥८७५॥ (युग्मम्) तदुत्तरं श्रीरणवीर-राणा प्रतापसिंहो निजदोर्बलेन । तच्चाऽपि दुर्गं निजसाच्चकार, भामाऽऽख्यशाहस्य बलेन भूयः ॥८७६॥ तद्राजधान्यां समभूदहल्या नाम्नी सुराज्ञी जगदेकवीरा । सतीत्व-वीरत्व-मतल्लिकाऽसा वादर्शभूता जगदर्चनीया ॥८७७॥ Page #178 -------------------------------------------------------------------------- ________________ १५९ उदयपुरनिर्माणकारणम् । नैके च भूपाः खलु भारतीयाः, सिषेविरेऽकब्बरबादशाहम् । स्त्रीरत्नमस्मै समदुस्त्वयं तु, नाऽदात्सुतां नो तमशिश्रियच्च ॥८७८॥ चरित्रनेता निजभूरिशिष्यैः, सहैष तस्थाविह मासमेकम् । विलुम्पकानां महदेव तत्र, - प्राबल्यमुच्चैर्नगरे किलाऽस्ति ॥८७९॥ देशे ह्यमुष्मिन् खलु मेदपादे( टे), कुमारपालाऽऽदिनरेन्द्रवर्यैः । प्रायः प्रतिग्राममतीव रम्यं, वेविद्यते स्थापितचैत्यमुच्चैः ॥८८०॥ आकस्मिकोऽस्मिन्नगरे गरीयान्, ज्वरो बभूवान्मुनिचन्दनस्य । सुश्रावका नैक-गरिष्ठ-वैद्यान्, आनीय चक्रुर्विविधोपचारान् ॥८८१॥ आयुःक्षयत्वादिवसे द्वितीये, सद्ध्यान-लीनः परमेष्ठि-मन्त्रान् । स्मरन्नजस्त्रं परिहाय कायं, स्वर्ग-प्रवासी समभूदकाले ॥८८२॥ वसन्ततिलका - आसीदसौ चरितनायकशिष्यरत्नं, सम्यक्-स्वकीय-परकीय-सुशास्त्र-पाठी । Page #179 -------------------------------------------------------------------------- ________________ १६० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वज्रिपद्म-मकरन्द-मिलिन्दभूतो, वैनीत्यवानखिलसद्गुणता-निधानम् ॥८८३॥ हा ! हन्त ! निर्दययमो जगदद्वितीय तीर्थङ्करान् सुबलिनोऽखिलचक्रिणोऽपि । नोज्झाञ्चकार न समुज्झति नोज्झिताऽग्रे, तस्मादमुं सुमुनिरत्नमपाऽहरद्धि ॥८८४॥ वर्षद्वयं निरतिचार-सुसंयमं सोऽ त्यन्तम्प्रपाल्य गतवान् गतिमुत्तमां वै । पुण्याऽर्जनेन समभूत्सफलं तदीयं, मानुष्यजन्म बहुदुर्लभमत्र लोके ॥८८५॥ रम्यं विमानचिरं विरचय्य सर्वे तस्मिन्निधाय शवमुत्तमभाववन्तः । आडम्बरेण महता बहुवाद्यनादै र्नीत्वा श्मशानमदहन् विधिवत्सशोकाः ॥८८६॥ उपजातिः - अथैतकस्मान्नगराद्विहृत्य, जोजुष्यमाणः सकलैश्च शिष्यैः । स धन्वदेशे विजहार सत्य-धर्मोपदेशं जनतासु कुर्वन् ॥८८७॥ आर्याहित्वा मन्दिरपूजां, स्थानकवासितामुपगता बहुशः । ढुण्ढकीयोपदेशा-ञ्छावं श्रावमबुधाः श्राद्धाः ॥८८८॥ गीतिः - अबुधांस्तानपि जीवान्, प्रतिबोध्य शुद्धधर्माऽऽश्रितानकरोत् । एतद्गुरूपदेशात्, लेभिरे तेऽपि सम्यक्त्वाऽऽधिक्यम् ॥८८९॥ Page #180 -------------------------------------------------------------------------- ________________ १६१ ढुण्ढकानाम् धर्मोपदेशः वैश्वदेवी - शुद्धाऽर्हद्धर्माणां विशेषोपदेशैः, श्राद्धानां चित्ते धर्मदाढर्यं स इत्थम् । सञ्चक्राणः श्रीनीतिनामा महात्मा, पन्यासोपाधिर्मेदपाटाऽऽख्यदेशे ॥८९०॥ प्रस्थायैतस्मात् सार्धमेष स्वशिष्यै विश्वेषां त्राताऽऽगाद्भुआणापुरीं सः । श्रद्धालुश्राद्धैः सर्ववाद्यैर्नदद्भिः, प्रावेशि श्रीमान् सद्गुरु रिलोकैः ॥८९१॥ पापेभ्यो लोकांस्त्रातुकामो दयालुः, श्राद्धानां धर्मान् व्याजहारैष शुद्धान् । सर्वे सभ्यास्तान् सादरं दत्त-चित्ताः, श्रुत्वा सम्यक्त्वे दाढर्यमापुः प्रकामम् ॥८९२॥ उपजातिः - ततो विहृत्यैष समाजगाम, श्रीएकलिङ्गिाऽभिधरम्यतीर्थम् । प्रस्थाय तस्मादपि देलवाडां, तीर्थेशमालोक्य ययौ प्रमोदम् ॥८९३॥ घासापुरीमेष ततः समेत्य, तत्पौरलोकैः कृत-सत्कृति सः । प्रपद्य तत्राऽऽर्हत-शुद्ध-धर्मान्, सुधोद्गिरा चारुगिराऽऽदिदेश ॥८९४॥ Page #181 -------------------------------------------------------------------------- ________________ १६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो विहृत्याऽऽगतवान् क्रमेण, स मावलीनामपुरं मुनीन्दुः । सच्चक्रुरतं सकलाश्च पौराः, सद्देशनामेष ददौ च तत्र ॥८१५॥ इतश्चलित्वा सणवाडनाम्नी माजग्मिवानेष भुवं पुनानः । तत्राधिकाऽऽरब्ध-महोत्सवेन, पुरं महीयान् प्रविवेश रम्यम् ॥८९६॥ प्रौढप्रतापो मुनिराज एष, श्रीवीर-सम्भाषित-शुद्धधर्मम् । व्याहृत्य गोष्ठयां भवसिन्धु-पोतं, लोकानशेषान् बहुधोपचक्रे ॥८९७॥ ततः करेडामुपयात एष, सुसत्कृतः श्राद्धजनैरदभ्रम् । धर्मोपदेशाऽमृत-भूरिवर्षां, विधाय सर्वान् सुजनानतीत् ॥८९८॥ कपासणाऽऽख्यं पुरमाजगन्वान्, सुश्रावकाऽऽरब्धमहामहेन । पुरं प्रविष्टो मुनिराजवर्यः, प्रदत्तवानत्र महोपदेशम् ॥८९९॥ जास्माऽभिधानं नगरं ततोऽसा ___वासेदिवान् पौरजनैश्च तत्र । सम्मानितोऽमोघसुदेशनां स, दत्त्वा च लोकान्मृडयाञ्चकार ॥९००॥ Page #182 -------------------------------------------------------------------------- ________________ करेडा- कपासण-सादडी -लघुसादडीपूर विहारयात्रा । प्रहर्षिणी पृथ्वी - आकोलानगरमुपेयिवानमुष्माद्, मौक्तिकमाला - इन्द्रवंशा अत्रत्याः सकल-महाजनास्तमुच्चैः । सच्चक्रुर्गुरुवरमेषकोऽतिरम्यां, व्याचष्टाऽमृतमय-देशनामुदाराम् ॥९०१ ॥ ईटाली - मुपगतवांस्ततः प्रयातो, Mausissa - प्रमुख- समस्त - वाद्यनादैः । आनिन्युः स्वपुरममुं समस्तपौराः, प्रादाच्छ्री - गुरुरपि देशनां सभायाम् ॥९०२॥ विश्वजनीनः प्रथित- सुविद्यः, संसृति-वार्थौ दृढतर - पोतः । भीडरमाषद् गुरुरय- मीड्यः, पावनमूर्तिः प्रतिहत- मोहः ॥९०३॥ विरच्य रुचिरोत्सवं सकल-पौर-लोका अमुं, समेत्य गुरुसम्मुखं निजपुरं समानीनयन् । अपीप्यदयमप्यलं सुजनताश्च धर्माऽमृतं, ह्यघौघ- परिहारकं भव- समुद्र - निस्तारकम् ॥९०४॥ प्रस्थाय तस्माद्गुरुसादडीमसौ, सञ्जग्मिवान् नागर-सर्व-सञ्जनैः । प्रावेशि सत्कृत्य पुरं महाम है रादायि तेनाऽपि च धर्म देशना ॥ ९०५॥ १६३ - Page #183 -------------------------------------------------------------------------- ________________ १६४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आगादथाऽसौ लघुसादडी पुरी, तत्राऽखिला गौरव-भक्ति-हेतवे । नानद्यमानाऽखिल-तूर्य-निस्वनैः, प्रावीविशन्नात्मपुरं महोत्सवैः ॥१०६॥ कामं समग्रा गुरु-वक्त्र-चन्द्रमः शश्वत्क्षर-द्धर्मकथाऽमृतं जनाः । सम्पीय हर्षं दधिरे महत्तमं, स्वीये हृदब्जेऽवचनीयमुत्तमम् ॥९०७॥ भुजङ्गप्रयातम् - इतश्चित्रकूटं पुरं सञ्जगाम, मुनीन्दुः पुनानो धरित्रीं क्रमाऽब्जैः । जनैः सत्कृतोऽसौ पुरं सम्प्रविश्य, प्रचक्रे च धर्मोपदेशं प्रशस्यम् ॥९०८॥ उपजातिः - प्रपेदिवान् सिंहपुरं च तत्र, श्रीसंघसत्कारविशेषमाप्तः । प्राबूबुधद्भावुक-सर्वलोकं, ___ गूढानि तत्त्वानि च सूपदेशैः ॥९०९॥ डिण्डोलिकाख्यां नगरीमितोऽसौ, ___सम्प्राप्य लोकैरतिमानपूर्वम् । प्रवेशितश्चैष बहुपचक्रे, पौरांश्च रम्यैः परमोपदेशैः ॥९१०॥ Page #184 -------------------------------------------------------------------------- ________________ कांकरोली- राजनगर आगमनम् । स भाटियाबाडु - पुरं समेत्य, स्वीकृत्य तत्रत्यजनप्रभक्तिम् । धर्मं विशुद्धं परमार्हतं हि, भुजङ्गप्रयातम् व्याख्यातवान् संसदि सद्यतीन्द्रः ॥ ९११॥ ततः काकरौलीं पुरीमाससाद, महाऽऽडम्बरेणाऽविशत्तत्पुराऽन्तः । सभायां महत्यां गुरुः सन्मुनीन्द्रो, ददावार्हतं शुद्ध-धर्मोपदेशम् ॥८१२॥ वैतालीयम् - राजनगरमागमत्ततो, जनता - रचित - महोत्सवैः पुरम् । प्रविश्य ददिवान् सुदेशनां, मुनिराजो भवभीति - हारिणीम् ॥९९३॥ केलवाऽभिधानकं पुरं, विहरन् क्रमशः प्रत्यगादितः । सुजनैरतिसत्कृतो गुरु र्भव - दुःखहरीं देशनामदात् ॥११४॥ गडबोडपुरीमुपागमत्, पुरजन - विहित महामहेन सः । प्रविवेश पुरं ततो ददौ, श्रुति - सुखदां रमणीय- देशनाम् ॥९९५॥ १६५ Page #185 -------------------------------------------------------------------------- ________________ १६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - ततो झीलवाणाऽभिधाऽऽदिष्वनेक पुरेष्वेष धीमान् प्रचक्रे विहारम् । प्रतिग्राममत्यन्त-सत्कारमञ्चन्, भृशं सन्ददानः सुधर्मोपदेशम् ॥११६॥ कियद्ग्राम्यवृद्धा गताः षष्टि-सप्त तिवर्षाणि संवेगि-साधून् न कर्हि । अपश्यन्नतस्ते ह्यभावं तदीयं, विनिश्चित्य लुम्पाकमेव श्रयन्ते ॥९१७॥ वसन्ततिलका - तानप्यसौ चरितनायक उग्रतेजा, धर्मं विशुद्धमनघं गुरु-दैवतं च । एतत् त्रितत्त्वमसकृद्विविधोपदेशैः, प्राबूबुधद् गुरुवरोऽखिलजैनमान्यः ॥९१८॥ एतद्गुरोरमल-फुल्लमुखारविन्दात्, सद्देव-धर्म-सुगुरूनवगत्य सद्यः । हित्वा विलुम्पकमतं बहवो बभूवुः, __ श्रीमञ्जिनेश-सुभबिम्ब-समर्चकास्ते ॥९१९॥ उपगीतिः - उदयपुर-लघुसादडी-कपासणाऽऽकोलानगरीषु । प्रतिमा-पूजक-जैना, निवसन्ति च भावुका लोकाः ॥९२०॥ वसन्तीतर-नगरेषु, सर्वे स्थानकवासिन एव । अस्ति च तेष्वपि पूर्षु, वर्णनीयतमं बहु-भव्यम् ॥९२१॥ Page #186 -------------------------------------------------------------------------- ________________ लुम्पकाभिभूत-श्रावकाणां निजधर्मे स्थिरकरणम् सुषमां बिभ्रच्चैत्यं, प्रतिदिनमर्चनाऽऽदिकं तस्य । राणोदयपुरपालो देवलेन कारयते सम्यक् ॥ ९२२ ॥ ( युग्मम् ) गीतिः उदयपुरे वरनगरेs - धुनापि द्वात्रिंशज्जिनभवनानि । उपाश्रया अपि नैके, वर्तन्ते देलवाडानगरेऽपि, विलसन्ति गगन - स्पृशानि चैत्यानि । विभासुराणि चत्वारि, समाकृषन्ति हि पश्यतां हृदयानि ॥ ९२४ ॥ आर्यागीतिः मालिनी सत्यविजय-पन्यासः, पुस्तकाऽऽलयोऽपि महान् ॥९२३॥ शिथिल संवेगि-भेद - चिकीरुदयपुरे । आराधनाय कृतवान्, अष्टम-तपांसि च शासनदेवतायाः ॥ ९२५ ॥ तुष्टा तेन सुरी सा प्रत्यक्षीभूय तमुक्तवती चैवम् । सम्प्रत्येष विभागः, खदिर- चूर्णोपरक्ताऽम्बर - सन्धृत्या ॥ ९२६ ॥ गीतिः क्रियतां निशीथचूर्ण्य, कत्थे वा चुन्ने वेति पाठेन । इत्यादिश्य च देवी, तत्कालमेव तिरोहिता जाता ॥९२७॥ १६७ तदनु खदिर- चूर्णै रक्तचैलं महीयान्, ( युग्मम् ) शिथिल - यतिजनेभ्यो भेदकं सन्मुनीनाम् । Page #187 -------------------------------------------------------------------------- ________________ १६८ उपजाति: उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अकृत गुरुवरस्तद्वासरादेव सर्वे, अतश्च तद्देशसमुद्दिधीर्षां, दधुरिह मुनिवर्यास्तादृशं चोत्तरीयम् ॥९२८ ॥ तस्यैव पट्टेऽभ्युदितोऽसकौ यत्, चरित्रनेताऽपि परम्परातः । - भुजङ्गप्रयातम् श्रीमञ्जगच्चन्द्र- युगप्रधानाऽऽ कथं न दध्यादतियोग्यतावान् ॥ ९२९ ॥ तद्देलवाडा - पुरि गच्छनेतुः, चार्यस्य लोकोत्तर - कीर्तिभाजः । मालिनी उदयपुर - महीपालो हि राणाऽभिधानः, समदित तपगच्छोपाधिमेतस्य जिष्णोः । तत इह दिवसाच्छ्री - मत्तपोगच्छनेता, ह्यभवदयमवन्यां सर्वतन्त्र - स्वतन्त्रः ॥९३१ ॥ शराऽष्ट- नेत्रेन्दु-मिते सुवर्षे (१२८५) ॥९३०॥ इयं देलवाडोदयाऽऽदे; पुराच्च, किल क्रोश - तुर्यांश - दूरे लसन्ती । महाधूम - यानीय-मार्गोपरिष्टात्, सुरम्या प्रसिद्धा पुरी वर्वृतीति ॥ ९३२ ॥ कपासणाऽऽख्ये नगरेऽतिभव्यौ, जिनालयौ द्वौ सुषमां दधाते । Page #188 -------------------------------------------------------------------------- ________________ देलवाडानगरे सत्यविजयपन्यासस्य तुष्टा शासनदेवी । कानूडपुर्यामपि भासमाना, चैत्यत्रयी सम्प्रति वर्तते हि ॥९३३॥ वैतालीयम् विपुले लघुसादडीपुरे, भव्ये स्तो जिनमन्दिरे वरे । नागोरी - चन्दनाऽऽदिको, मल्लो निवसति धर्मरागवनान् ॥९३४॥ सन्ति च सर्वे वशम्वदा, लुम्पाका अपि चाऽस्य धीमतः । नींबाडापत्तने महा-चैत्यानां त्रितयी विशोभते ॥ ९३५ ॥ उपजाति: मालिनी स्वागता -- तच्चित्रकूटाऽभिधपत्तनाऽन्त चैत्यद्वयं सम्प्रति भाति भव्यम् । तद्दुर्गमध्येऽप्यतिभव्यमस्ति, चैत्यत्रिकं तीर्थकृतामिदानीम् ॥९३६॥ निरुपममिह दुर्गं दुर्भिदं शत्रुवर्गे - र्दृढतरमतिशोभं वर्तते दर्शनीयम् । प्रथम-समय-वार्तावेदिनां वर्णनीयं, वसतिरपि जनानां जैन - जैनेतराणाम् ॥९३७॥ इह हि विजय - कीर्ति स्तम्भ आरोपितोऽस्ति, प्रथित-परम- वीराऽग्रेसराणां सुपुंसाम् । ललिततर- सुदुर्गाऽधस्तले वर्तते पू १६९ विपणिरपि विशाला ष्टेशनश्चाऽस्ति रम्यः ॥९३८ ॥ तत्र राजनगरेऽपि च चैत्यं, पौरमेकमपरं गढमध्ये | Page #189 -------------------------------------------------------------------------- ________________ १७० __ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भामशाह-परिकारित-युग्मं, विद्यते परमसुन्दरमुच्चैः ॥९३९॥ मन्दिरं प्रतिपुरं परमेकं, चाऽस्ति भूरि-गिरि-शोभित-देशः । मानवाश्च सरला अबुधत्वात्, सन्ति धर्म-दृढता-परिमुक्ताः ॥९४०॥ उपजातिः - अतश्च शास्त्राऽध्ययनाय तेषां, विद्यालयाऽऽवश्यकताऽस्ति तत्र । तदर्थमासीद्यतमान एष, परन्तु देहे चरितस्य नेतुः ॥९४१॥ अस्वास्थ्यमाकस्मिकमाजगाम, महत्तरं तेन च हेतुनाऽसौ । तदैशिकं दीर्घविहारमाशु, विमुच्य चाऽऽयिष्ट सदेसुरीं ताम् ॥९४२॥(युग्मम्) समभ्युपेतं तमशेष-पौराः, श्रद्धालवस्ते महतोत्सवेन । सम्मान्य निन्युः पुरमेषकोऽदाद्, धर्मोपदेशं सम-शास्त्र-सारम् ॥९४३॥ प्रस्थाय तस्मादयमैच्च घाणे रावं पुरं तत्र समस्तलोकैः । सुसत्कृतः सर्वजनान् प्रबोध्य, स सादडी सन्नगरी समागात् ॥९४४॥ Page #190 -------------------------------------------------------------------------- ________________ १७१ सादडीनगरे आगमनम्, धर्मोपदेशश्च । महामहिम्नां समुपागताना मेषां गुरूणां नगर-प्रवेशे । अपूर्वमत्यन्तमहामहं ते, वितेनिरे पौरजनाः प्रहर्षात् ॥९४५॥ अपाययच्चैष गुरुः समस्तं, श्रीसङ्घमोजस्वितरं यथेच्छम् । व्याख्यान-पीयूषरसं ह्यपारसंसार-कान्तार-कुठारभूतम् ॥९४६॥ (तृषाविभेदम्) वैतालीयम् - वरकाणामाययौ ततो, जिनवरमेष विलोक्य भक्तितः । प्रणनाम मुहुर्मुहुः प्रभुं, कृतकृत्यः समजायताऽसकौ ॥९४७॥ ततः समागात् सह भूरिशिष्यैः, खीमेलनाम्नी नगरी क्रमात्सः । श्राद्धा महाऽऽडम्बरतः समेतं, प्रावीविशन्नात्मपुराऽन्तरेनम् ॥९४८॥ उदार-वाणी रुचिराः सुधाः , संसार-दावाऽनल-नीर-धाराः । मुखाऽम्बुजादस्य गुरोर्निशम्य, सर्वे च सभ्याः सुहिता बभूवुः ॥९४९॥ Page #191 -------------------------------------------------------------------------- ________________ १७२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् जावालसंघेन चतुःशतेन, चैत्रे सिते विश्वतिथौ सहैषः । समाययावर्बुदशैलराज, चरित्रनेता सह सर्वशिष्यैः ॥९५०॥ श्रीमांस्तदाऽऽसीद्विजयाऽऽदि-नेमि सूरीश्वराऽऽचार्यवरोऽपि तत्र । सहाऽमुनाऽष्टौ दिवसानि नित्यं, सज्ज्ञानगोष्ठीमसको प्रचक्रे ॥९५१॥ सत्साधु-संस्थाविषये विशेष विचारणा नैकविधा बभूव । सुश्रावकाणामपि वृद्धये तौ, प्रचक्रतु.कविचारमत्र ॥९५२॥ भुजङ्गप्रयातम् - ततो धन्वदेशे विहर्तुं मनीषी, प्रतस्थे सशिष्यो महान् नेमिसूरिः । अयं चाऽपि नेता चरित्रस्य धीमान्, तनु-स्वास्थ्यमाप्तुं ततः सत्वरं हि ॥९५३॥ उपजातिः - तद्देलवाडाऽभिधतः प्रदेशाद्, उत्तीर्य रम्यां तदधःस्थलस्थाम् । गतः खराडीनगरीमितोऽपि, कुभारियाजीस्थलमाजगाम् ॥९५४॥ (युग्मम् ) Page #192 -------------------------------------------------------------------------- ________________ १७३ चरित्रनेतुरर्बुदाचले गमनं तत्र च विजयनेमिसूरीश्वराणां मीलनम्। कुम्भस्य राज्ञोऽभिधया प्रसिद्ध, सन्तिष्ठते रम्यतरं वने तत् । चत्वारि चैत्यानि जिनेश्वराणां, निषन्ति तस्मिन्नतिसुन्दराणि ॥९५५॥ मनःसुखाख्यो भगुनन्दनोऽत्र, रम्यां विशालां खलु धर्मशालाम् । अचीकरत्तत्र जनाः समेता-- वसन्ति नैवाऽत्र गृहाणि सन्ति ॥९५६॥ इतो विहृत्याऽऽगतवान् स तार ङ्गाज्याख्य-तीर्थं सकलैः सुशिष्यैः । सार्धं विलोक्य प्रभु-वीतरागं, मुहुर्मुहुस्तत्स्तवनं प्रचक्रे ॥९५७॥ सम्प्रस्थितस्तत्पुरतो जिताऽक्षः, खेरालुनाम्नी नगरीमियाय । अत्युत्सवैः पौरकृतैः प्रविश्य, पुरं ददौ चारु-सुदेशनां सः ॥९५८॥ इतश्चलित्वा प्रभुराजगाम, शीपोरमत्रत्य-जनैरशेषैः । आडम्बरेणैष महीयसा हि, प्रावेशि पुर्यां बहुमानपूर्वम् ॥९५९॥ संसार-दुःख-दहनाऽधिक-तप्त-जीव निरशेष-तापहरणं सकलाऽघनाशम् । Page #193 -------------------------------------------------------------------------- ________________ १७४ उपजाति: धर्मोपदेशममृतं सुचिरं किलैष, औपच्छन्दसिकम् - प्रावर्वृषीन्नव-पयोद इवाऽम्बुधाराम् ॥९६०॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वडनगरमुपैत्ततः प्रयातः, समभवदधिकमशक्तिमानिहाऽसौ । उपरिष्टादुत्तरीतुमप्ये ष नीचैर्न हि शशाक सद्गुरुः सः ॥९६१॥ अत एव कियद्दिनानि तत्र, स्थितिमकृत पुनः संविहृत्य तस्मात् । वीशनगरमेतवान् कथञ्चित्, राजनगरमयमित्थमाययौ सः ॥ ९६२ ॥ हद्वीभ्य-वाट्यां स्थिवान् महीयान्, डेलाऽभिधोपाश्रय- सर्वमुख्याः । महाप्रसिद्धाऽऽङ्गलवैद्यकेन, चिकित्सयामासुरिमे गुरूणाम् ॥९६३॥ शार्दूलविक्रीडितम् - पन्नालाल उमाऽङ्गज: शुभमतिर्भोग्यादिलालाऽभिधः, ताराचन्द - झवेरिनन्दनवरो लालश्च भोग्यादिकः । श्रीमच्छाकलचन्द-सूनुरपरेऽपि श्रावका भावुका, नैरुज्यं समुपेतवन्तमनघं श्रीमन्तमेनं विभुम् ॥९६४॥ अत्यन्तं गुरुमाग्रहीषुरखिला डेलाऽभिधोपाश्रये, संस्थातुं परमब्रवीद्गुरुवरो भोः ! श्रावका! भावुकाः ! | Page #194 -------------------------------------------------------------------------- ________________ १७५ डेलोपाश्रये गमनम् । श्रेष्ठिश्रीजयसिंह-धीर-धिषण-श्रीमत्प्रतापाऽऽदिभिस्तत्रैवाऽर्बुदपर्वते ह्युपगतैस्तैः प्रार्थितोऽहं पुरा ॥९६५॥ उपजातिः - तत्पांजरापोल उपाश्रयेऽहं, कर्तास्मि वर्षादिवसेषु वासम् । श्रुत्वा गुरूक्तं वचनं किलेदं, सर्वे पुनस्ते गुरुमेवमूचुः ॥९६६॥ द्वित्राणि घस्त्राण्यपि तत्र गन्तुं, स्वामिन् ! प्रसादं कुरु पाहि नस्त्वम् । मेने तदभ्यर्थनमित्थमेष, जगञ्जन-त्राण-कृत-प्रयत्नः ॥९६७॥ ततः समाऽऽशाः परिपूरयद्भि र्बाधिर्यकारैरखिलस्य जन्तोः ।। बेण्डाऽऽदिकाऽशेष-विशेष-वाद्यै नद्यमानैर्युगपत्समुच्चैः ॥९६८॥ ध्वजेषु नैकेषु परिस्फुरत्सु, सरक्त-पीताऽर्जुन-सत्पटेषु । सुमण्डिताऽमेयवधूजनेषु, गायत्सु गीतं मधुर-स्वरेण ॥९६९॥ इत्थं महाऽऽडम्बरतो दिगन्त विश्रान्त-कीर्तिर्मुनिराज एषः । संधैः समस्तैर्नगरं प्रविश्य, डेलाऽभिधोपाश्रयमाजगाम ॥९७०॥ (त्रिभिर्विशेषकम् ) Page #195 -------------------------------------------------------------------------- ________________ १७६ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आसीत्तदा तत्र विराजमान; -... उपाश्रये श्रीमुनिराजवर्यः । पन्यास-शाली निरवद्यशीलः, श्रीधर्मनामा विजयोपयुक्तः ॥९७१॥ मालिनी - तदनु सदसि लोकाऽत्यन्त-सब्दोधदाता, कति-शत-नर-नारी-सम्भृतायां सुवाचा । अददत बहुरम्यं जीवनस्योपरिष्टात्, __परमहितकरं तद्धर्मसारोपदेशम् ॥९७२॥ जगति भवति जन्तोर्जीवनं येन धन्यं, हृदयमपि विशुद्धं बोभवीत्यत्र पुंसाम् । परमपदमियति प्रेत्य जीवो हि येन, तमनिशमिह सर्वे धर्ममेकं भजध्वम् ॥९७३॥ द्विदिनमिह मुनीशस्तस्थिवान् भव्यजीवान्, जिन-कथित-वचोभिर्वेद( दय)न्नात्मतत्त्वम् । उपकृत-बहुजीवः शासनोद्दीप्तिकारी, हृदयकमलमेषा फुल्यन् भानुवद्धि ॥९७४॥ उपजातिः - विहृत्य तस्माज्जयसिंहनाम सच्छेष्ठिवर्यस्य सुवाटियाम् । सुरेश-सद्मोपम-चित्रशाले, सूपाश्रयेऽपूर्वमनोहरेऽसौ ॥९७५॥ Page #196 -------------------------------------------------------------------------- ________________ पांजरापोरोपाश्रये गमनम् । साकं सुशिष्यैः सकलैः सुविज्ञैस्थितिप्रमाणानि च वासराणि । सन्तस्थिवांस्तत्र सुखेन धीमा ततः समागाच्छुभवासरेऽसौ, खेटाऽऽनुकूल्ये बलवत्सुलग्ने । तत्पाँजरापोल उपाश्रये हि, चारूत्सवैः संघकृतैरपूर्वैः ॥९७७॥ वर्षादिनानि व्यपनेतुमिच्छो ञ्छ्रीमान् प्रविद्वानतुल-प्रभावान् ॥९७६॥ ( युग्मम् ) अमोघ - शुद्धौषधमर्पयित्वा, वसन्ततिलका - / भिषग्वरः श्रीयमुनाऽदिदासः । प्रारब्ध तस्मिन् सुकृताऽङ्गसूत्रं, परम्पवित्रं जनताऽऽग्रहेण । संश्रोतुमेतज्जनता च नित्यं श्रीमद्गुरोः स्वास्थ्यमचर्करीच्च ॥ ९७८ ॥ प्रमाणमुक्ता समुपस्थिताऽऽसीत् ॥९७९॥ १७७ पन्यास - दानविजयो मतिमान् सुविद्वान्, पन्यास - हर्षविजयो गुणवांश्च शान्तिः । सद्बुद्धि - वीरविजयः परमार्थभुच्छ्री मुक्तिर्मुनिः सविजयः सुतपाश्च राजः ॥ ९८०॥ Page #197 -------------------------------------------------------------------------- ________________ १७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - तिलकविजयसाधुः सद्विनीतश्च मान, उदयविजय-कल्याणौ विपश्चिद्विनीतौ । इह हि जलदकाले पार्श्व आसन् किलैते, चरण-कमल-भृङ्गाः सद्गुरूणां तपिष्ठाः ॥९८१॥ (युग्मम्) पर्वृषणे पर्वणि देवसापा टकस्थितोपाश्रयमेतुमेषः । पन्न्यासमुख्यं मुनि-दाननामा____नं प्राहिणोच्छीमुनिराजवर्यः ॥९८२॥ विद्यालयोपाश्रय एतकं श्री मद्धर्ष-पन्न्यासमुदार-बुद्धिम् । प्रैषीद्गुरुस्तत्र हि वाचनाय, __ श्रीकल्पसूत्रस्य सुपावनस्य ॥९८३॥ द्रुतविलम्बितम् - पगथियेतिसमाह्व उपाश्रये, ह्युदयनाममुनिः प्रहितोऽमुना । सुगुरुणा जनता-बहुलाऽऽग्रहै र्वसुदिनानि सुवाचनहेतवे ॥९८४॥ इन्द्रवंशा - इत्थं हि सानन्दमनून-सूत्सवैः, सर्वत्र पर्युषण-पर्व सज्जनाः । आराधयामासुरुदार-बुद्धयः, - श्रीमद्गुरूणां कृपया विशेषया ॥९८५॥ Page #198 -------------------------------------------------------------------------- ________________ १७९ डेलाभिधोपाश्रये ज्ञानमन्दिरकरणारम्भः । उपजातिः - डेलाभिधोपाश्रय-सर्वमुख्याः , मध्ये चतुर्मासमरं विधातुम् । सत्पुस्तकाऽगारमकामयन्त, तत्कुड्य-खातं समखानयन्त ॥९८६॥ तावद्विरोधो बलवानुदस्थात्, तेनैव कार्यं न्यवृतत्तदीयम् । परन्तु नेता चरितस्य चाऽय मशीशमत्तं बलवद्विरोधम् ॥९८७॥ भुजङ्गप्रयातम् - सदा शान्तमूर्तेर्गुरोरस्य वाचा, महेभ्या अशेषा मिथोमुक्तभेदाः । पुनः संस्कृतास्ते विमृश्याऽऽशु मैत्र्या, समारम्भयामासुरेतस्य कार्यम् ॥९८८॥ उपजातिः - भू-वाजि-रन्धेन्दु-मिते-सुवर्षेऽ-(१९७१) सौ राजपूर्वे नगरे प्रचक्रे । सत्पांजरापोलिक-सुन्दरोपा । __ श्रये चतुर्मास्य-निवासमित्थम् ॥९८९॥ दृगश्व-नन्द-क्षितिमान-वर्षे, (१९७२) पुर्योर्नरोडा-सरखेजनाम्न्योः । निर्जग्मतुौं रमणीय-संघौ, श्रीमद्गुरोरस्य महोपदेशात् ॥९९०॥ Page #199 -------------------------------------------------------------------------- ________________ १८० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्मण्ड्य नाणं विधिवच्चतुर्थ व्रताऽऽदिकानामपि संसदीह । ललुः कियन्तो मनुजाश्च प्रत्या ख्यानं सहर्षं सुगुरोरमुष्मात् ॥९९१॥ नेत्रर्षि-निध्येक-समीय-मार्ग-(१९७२) शीर्षे च शुक्ले दशमीतिथौ सः । कृत्वा विहारं जयसिंह-नाम सच्छेष्ठि-वाट्यां समुपाजगाम ॥९९२॥ स्त्रीभिश्च पुम्भिः शतशः सहैष, विनेयवृन्दैः सकलैश्च जुष्टः । धर्मोपदेशं चरमं प्रदाय, सम्प्रस्थितः पानसरं समागात् ॥९९३॥ सुस्वागतं चारुमहामहेन; चक्रुश्च पौराः सुगुरोरमुष्य । सुमिष्टवाचा मुनिराडपीह, सद्देशनाभिः सुजनांस्ततर्प ॥९९४॥ प्रस्थाय तस्मादयमैच्च भोय णीतीर्थमत्राऽपि विधाय यात्राम् । इतश्चलित्वाऽऽगमदेष शङ्के श्वरं सुतीर्थं सह भूरिशिष्यैः ॥९९५॥ शङ्केश्वरश्रीप्रभुपार्श्वनाथं, विलोक्य भक्त्या परया प्रणम्य । Page #200 -------------------------------------------------------------------------- ________________ १८१ पत्तनपूरात् केशरीयाजीतीर्थयात्रा संघेन सह । नुत्वा च पद्यै रुचिरैश्चिरं स, ___ आत्मनमत्यन्तममस्त धन्यम् ॥१९६॥ इतो विहृत्याऽऽगतवान्मुनीन्दुः, क्रमात्पुरं पत्तननामधेयम् । आकर्ण्य पौरा गमनं (?) गुरूणां, सद्धेण्ड-भेरीप्रमुखैः सुवाद्यैः ॥९९७॥ दन्ध्वन्यमानैर्युगपत्समस्तैः, समेत्य तस्याऽभिमुखं प्रगीतैः । सुश्राविकाणां परिपूर्णचन्द्र बिम्बाऽऽननानाममितैश्च लोकैः ॥९९८॥ इत्थं स्वकीयं नगरं प्रहृष्टाः, प्रावेशयंस्ते मुनिराजमेनम् । सत्क्षेत्रवासाऽभिध-पाटकीय, उपाश्रये सम्यगतिष्ठिपंश्च ॥९९९॥(त्रिभिर्विशेषकम्) आर्या - तत्फोक( फ)लियावाडा-वासि-मोतीलाल-पोपटलालौ । छोटालालश्च केश-रियाजि-संघे चलितुमेनम् ॥१०००॥ बह्वाजगृहुस्तेषां, तमुररीकृत्य विनिर्गते संघे । अयमपि चरित्रनेता, सम्मिमेल तत्र सह शिष्यैः ॥१॥ सुपन्न्यास-दयाविजय-तिलक-राजविजयोदय-श्रमणैश्च । सुमुनि-कल्याण-विजय-प्रमुखबहुविचक्षणैः कतिभिः ॥२॥ पन्न्यासो मणिविजयः, प्रवर्तकोपाधिक-कान्तिविजयश्च । सहस्त्रद्वयसे तस्मिन्, सह कति-परिवारैः समासीत् ॥३॥ Page #201 -------------------------------------------------------------------------- ________________ १८२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साध्व्यश्चाऽपि कियत्यः, सम्मिलिताः शुभभावनावत्यो हि । सायं प्रातः सर्वे, प्रतिक्रमाऽऽदिकं कुर्वन्तः ॥४॥ उपजातिः - सानन्दमित्थं सह सकेन, तत्तीर्थ-यात्रां विधिवद्विधाय । समम्पुनस्तेन सशिष्य एष, समागतोऽभूदणहिल्लपुर्याम् ॥५॥ भुजङ्गप्रयातम् - कनासाप्रतोल्यां महोपाश्रयेऽसौ, वितस्थे सहाऽशेष-शिष्यैर्मुनीन्दुः । पुरे तत्र रथ्या महाविस्तृतेयं, समृद्धाश्च जैनाऽऽलयाः सन्ति सर्वे ॥६॥ त्रिचैत्यानि तत्राऽधुनाऽप्युल्लसन्ति, रथाश्चाऽतिदीर्घास्त्रयो भान्ति रम्याः । सुभक्ता गुरौ चाऽपि देवे स्वकीये, ___ऽनुकम्पां वितन्वन्ति जीवेषु लोकाः ॥७॥ रेजुश्च पन्यास-भावाऽभिधानो, महाराज एतच्चरित्रस्य नेता । मुनिर्मुक्तिनामा मुनी राजनामा, सुरेन्द्राऽऽख्य-कल्याण-मुन्यादयश्च ॥८॥ चतुर्मासमध्ये सदा देशनायां, विपाकं च सूत्रं गिरा मिष्टया हि । सभायां महत्यामवाचि प्रकामं, चरित्रस्य नेत्रा महातत्त्ववेत्रा ॥९॥ Page #202 -------------------------------------------------------------------------- ________________ १८३ पत्तने चतुर्मासकरणं विपाकसूत्रवाचनं च । उपजातिः - स्त्रीपुंसकानां महती भवन्ती, ह्युपस्थितिः श्रोतुमिदं जनानाम् । प्रभावना-पूजन-सत्तपांसि, चक्रुश्च लोका बहवो महान्ति ॥१०॥ वसन्ततिलका - तौ मुक्ति-राजविजयौ सुधियौ च षोड शोपोषणानि परिचक्रतुरुल्लसन्तौ । मासं बभूव परमोत्सव एतदर्थः, सुश्राविकाः परिजगुर्महिमानमस्य ॥११॥ उत्पात-मेघपटली चरिताधिनाथ भास्वन्तमेनमसकृन्नितरा-मरौत्सीत् । किन्त्वात्म-पौरुष-महापवनेन सर्वो, विच्छिन्नतामुपजगाम महीयसोऽस्य ॥१२॥ सेहेऽसको सकलमेव हि शान्तवृत्त्या, विद्वेषिवृन्दमयमात्मबलेन जित्वा । निःशेष-राक्षसकुलं हनुमानिवाऽऽशु, प्रापुस्फुरन्निज-जयध्व( ध्वज )मुच्चकैः सः ॥१३॥ उपजाति: - कनासना-नामक-पाटके श्री पन्यासभावाऽऽख्यमुनीश्वरेण । सहैष धीमान् विरराज यर्हि, वर्षादिनानि व्यपनीनिषुर्हि ॥१४॥ Page #203 -------------------------------------------------------------------------- ________________ १८४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्न्यास-भाग् धर्मविजिच्च तर्हि, वर्षर्तुकाले निवसन् स आसीत् । तत्क्षेत्रवासाऽभिध-पाटकेऽति द्रुह्यन्नमुष्मै बहुधाऽऽत्मशक्त्या ॥१५॥ नैसर्गिकीयं प्रकृतिः खलाना ___ मन्योन्नतिं यन्न हि सासहीति । मनश्च तेषां परितातपीति, विनैव हेतुं स हि चोकुपीति ॥१६॥ श्रीहीरसूरिर्मुनिराजवर्योऽ ___प्येवं स्वगेहीय-महोपसर्गान् । असोढ सर्वान् परिखिद्यमानः, पूर्वं महीयाञ्छमतां दधानः ॥१७॥ अस्याऽपि नेतुश्चरितस्य तद्वत्, दौरात्म्यवद्वन्धुकृतोपसर्गाः । नैके निपेतुः सहितुं नक्या (न शक्या) स्तथापि सौजन्यतयाऽधिसेहे ॥१८॥ चेज्ज्यायसो बुद्धिमतः सुबन्धो ___ (ता कनीयानतिबालिशत्वात् । उत्पातयेदग्रज एव तर्हि, सहेत लोके झुचितं तदेव ॥१९॥ इहाऽसको श्रीकलिकालसर्व ज्ञ-हेमचन्द्रस्य जगद्गुरोहि । Page #204 -------------------------------------------------------------------------- ________________ चारणपत्तने गमनम्। आचार्यवर्यस्य विशेष-ग्रन्था नासीद्वहिष्कारयितुं सयत्नः ॥२०॥ प्राचीन-ग्रन्थेषु बहिष्कृतेषु, लोकोपकारो भविता विशेषः । प्रख्यातिमायास्यति जैनशास्त्र मित्थं प्रदध्यौ हृदये स्वकीये ॥२१॥ सम्वत्सरे पक्ष-हयाऽङ्कचन्द्रे, (१९७२) तत्पट्टणेऽसौ चरिताऽधिनाथः । न्युवास वर्षादिवसेषु तत्र, ददौ प्रबोधं बहु सज्जनानाम् ॥२२॥ प्रान्ते च तस्मात्सह सर्वशिष्यैः, कृत्वा विहारं परमोत्सवेन । समाययौ चाणर-पत्तनं स, तस्मिंश्च पौराः सकलाः प्रहर्षात् ॥२३॥ बेण्डाऽऽदि-नानाविध-तूर्यनादै रेत्याऽऽगतस्याऽभिमुखं ह्यमुष्य । प्रवेशयामासुरमुं पुराऽन्तः, सुसञ्जितं तोरण-बन्धनाऽऽद्यैः ॥२४॥ (युग्मम्) उद्यापनेऽष्टौ दिवसानि तत्र, महामहः पौरजनैरकारि । अष्टोत्तर-स्नात्रसमर्चनाऽऽदि, बभूव नानाविधधर्मकृत्यम् ॥२५॥ Page #205 -------------------------------------------------------------------------- ________________ १८६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मासं स्थितस्तत्र महामना हि, .. कोटापुरीयः स हि पट्टणस्थः । श्रीकर्मचन्द्राऽङ्गज-पूर्णचन्द्रः, पुरं रणूजं व्रजितुं किलैनम् ॥२६॥ विहृत्य तस्मादचिरं रणूजम्, आजग्मिवानत्र समस्तपौराः । महामहेनाऽतितपिष्ठमेनं, प्रावीविशन्नात्मपुराऽन्तरेनम् ( रेऽरम्) ॥२७॥ मनुष्यजन्माऽधिकदुर्लभत्वे, व्याख्यानमोजस्वितरं महीयान् । ददौ चिरं सर्वजनेषु तस्य, प्रभावमत्यन्त पपात(न्तमवाप) तत्र ॥२८॥ इहाऽकरोत् कौटिक-पूर्णचन्द्रः, श्रीकर्मचन्द्रस्य सुतो महेभ्यः । अष्टाह्निकं चारुमहोत्सवं च, प्रभावना-पूजन-संघभक्तीः ॥२९॥ सत्तोरणैश्चित्रित-चित्रवर्णैः, परिस्फुरच्चित्रपटैर्महद्भिः। । ध्वजैश्च सर्वं नगरं प्रकाम मशूशुभत्तत्र महामहेऽसौ ॥३०॥ अचीकरद्वैद्युत-दीप्तिमुग्रां, प्रत्येकरथ्या-प्रतिराजमार्गम् । Page #206 -------------------------------------------------------------------------- ________________ १८७ रणूजपत्तने महोत्सवादि। दीपावलीरात्रिरिव त्रियामा, बभौ तदस्मिन् सुषमां दधाना ॥३१॥ वैतालीयम् - आङ्गीरचना जिनेशितुः, ___ सुषमां दधती कामपि प्रभोः । पश्यतां मनांसि तत्क्षणं, जर्हरीति मदिरेक्षणेव सा ॥३२॥ नगरं वसु-वासराऽवधि, शक्रपुरी-समतां बभार तत् । प्रशशंसुः सर्वसज्जना, __जनता-लोचन-तर्पणं महम् ॥३३॥ चरमे दिवसे महामनाः, सकलं ग्राममबूभुजत्सकः । उत्साही पूर्णचन्द्रकः, कर्मचन्द्र-वरनन्दनः कृती ॥३४॥ वसन्ततिलका - अत्रोत्सवे चरितनायक-पार्श्व आस नन्तेसदः श्रमण-मुक्ति शुभाऽभिधानः । सच्छील-राजविजयोऽधिकसद्गुण-श्री कल्याण-काऽऽदिमुनयो बहवोऽतिधीराः ॥३५॥ वाबूपद-प्रथित इभ्यवरः स पन्ना लालात्मजः सुकृत-कारक-चूनिलालः । पक्षाऽश्व-नन्द-शशि-सम्मित-विक्रमाऽब्दे (१९७२), सुश्रावकः सुपुर-पट्टण-सन्निवासी ॥३६॥ Page #207 -------------------------------------------------------------------------- ________________ १८८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् निर्मापितं सुरमणीयमुपाश्रयं हि, श्रीमच्चरित्र-वरनायकपाणिकझैः । कृत्वा महोत्सवमलं वसुवासरीयं प्राचिख्यपच्छुभदिने विपुलव्ययेन ॥३७॥(युग्मम्) वर्षेऽत्र नैक-नगरेषु बभूव नाना . सद्धर्मकार्यमनघस्य गुरोरमुष्य । श्रेयस्करेण वरपाणि-सरोरुहेण, न्यायोपलब्ध-सुधनाऽतिशय-व्ययेन ॥३८॥ उपजातिः - ततो रणूजाद्विहरन्नदभ्र-तेजा महौजा मुनिराजवर्यः । समाययौ पत्तननामधेयं, पुरं पुनर्दुर्मति-मेघ-वातः ॥३९॥ सम्मानितस्तत्र विशेषमेष, सुश्रावकाऽऽरब्ध-महोत्सवेन । पुरं सशिष्यः प्रविवेश तत्र, झवेरिवाडास्थ उपाश्रयेऽस्थात् ॥४०॥ समागमेनाऽस्य पुरीजनाना ___ मुत्साहशक्तिः समवधीच्च । मेघाऽऽगमेनेव शिखण्डिनां हि, व्याख्यान-पीयूषममुष्य नित्यम् ॥४१॥ स्त्रियः पुमांसश्च समेत्य सर्वे, निपीय कामं परितृप्तिमापुः । धर्मे च जैने द्रढिमानमेते, सौवे सुचित्ते बिभराम्बभूवुः ॥४२॥ Page #208 -------------------------------------------------------------------------- ________________ १८९ पत्तने उद्यापनोत्सवः । सच्छीलशालिन्युजमाऽभिधाना, सुश्राविकैकाऽकृत भूरिभावा । उद्यापनं तत्र महामहेन, श्रीमद्गुरूणामुपदेशनुन्ना ॥४३॥ धीभक्ति-शैलोपरि सज्जनाना मारोढुमेतत्कथितं सुधीभिः । सोपानभूतं यदि पाञ्चमेयं ___ स्यात्तत्पुरस्तात् खलु पञ्च पञ्च ॥४४॥ सर्वाणि वस्तूनि निधाय विज्ञा, आराधयेयुस्तदतीव भक्त्या । प्रादाच्च दीक्षां बृहतीमपीह, ___ मनोहर-श्रीरविनाममुन्योः ॥४५॥ मालिनी - उदयविजयसाधोः शिष्यकोऽभून्मनोह रविजयमुनिरेवं श्रीसुरेन्द्रस्य साधोः । रविविजयमुनिश्चाऽबोभुवीत्सद्विनेयो, गुण-हय-निधि-चन्द्रे वत्सरे ज्येष्ठकृष्णे (१९७३) ॥४६॥ उपजातिः - वैश्वे तिथा-वागतवांश्च तत्र, विज्ञापयामास च चाणसीयः । . संघश्चतुर्मास-निवासनाय, __ श्रीमन्तमेनं गुरुराजमुख्यम् ॥४७॥ Page #209 -------------------------------------------------------------------------- ________________ १९० इन्द्रवंशा आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् तथा मशाणानगरीय संघोऽ पा(घ, आ )गत्य चक्रे सुगुरोरमुष्य । वह्नीं च विज्ञप्तिमसौ तदा हि, लाभ-प्रकर्षाऽऽदिगुणानुदीक्ष्य ॥ ४८ ॥ सच्चाणसीयाऽखिल संघकीय तदर्थ - विज्ञप्तिमुरीचकार । प्रैषीन्मशाणानगरे च पन्या स-दान-नामानमयं तदर्हम् ॥४९॥ ( युग्मम् ) ततो व्यहार्षीच्छुभवासरेऽसौ, स्त्रीभिश्च पुम्भिर्बहुभिः सुजुष्टः । लग्ने शुभे चाणससुप्रवेशं, चक्रे मुनीन्दुर्महता महेन ॥५०॥ बेण्डाऽऽदि - नानाविध- तूर्यनिस्वनैः, सुश्राविकायूथ-सुगीत-गायनैः । लोकैर्बुवद्भिर्जयनादमुच्चकै निःशेष-पौरैः सह भूरिशिष्यकैः ॥५१॥ ( युग्मम् ) सुधांशुवच्छीतलदर्शनोऽसौ, कर्तव्यतायां नरजन्मनो हि । उपादिदेशाऽधिकमिष्टवाचा, जग्राह तत्सारमशेषलोकः ॥५२॥ जैनांस्तदन्यानपि भव्यजीवान्, समभ्युपेतान् समये च नित्यम् । Page #210 -------------------------------------------------------------------------- ________________ चाणसग्रामे चरित्रनेतुरुपदेशः । पञ्चाशकग्रन्तमशिश्रवच्च, मेघाऽऽखाऽऽडम्बरजित्स्वनेन ॥५३॥ इहत्य-देवाऽऽलय-जीवरक्षा संस्थाऽऽलयाऽऽय-व्यय-दर्शनाऽऽदि । नैकोऽपि चक्रे तत एव तत्र, निरीक्ष्य हानि महतीं भवन्तीम् ॥५४॥ गुरुः समूचे खलु देशनाया ___मुपस्थितं तर्हि (तत्र) समस्त-संघम् । महानुभावा ! ध्रुवमेव वित्त, . यदेष कालो ग्रसितुं समेषाम् ॥५५॥ प्रतीक्षमाणोऽवसरं शिरःसु, परिभ्रमत्येव दिवानिशं वै । कदा ग्रहीता स हि नेति कोऽपि, वेविद्यते मानव जीव एषः ॥५६॥ (त्रिभिर्विशेषकम्) आयुश्च नित्यं परिहीयते हि, विद्युनिभं सूर्य-गमाऽऽगमाभ्याम् । अतः स्वहस्तेन सुविज्ञजीवाः, प्रकृर्वते यत्सुकृतं तदेव ॥५७॥ हिताय नृणां भवतीति मत्वा, स्वधार्मिकाऽऽय-व्यय-लोकनाऽऽदि । कृत्वा प्रदेयं झटिति प्रदत्त, ग्राह्यं च यत्तत्सकलं हि लात ॥५८॥ (युग्मम् ) Page #211 -------------------------------------------------------------------------- ________________ १९२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथाकृते सार्वजनीन-सौख्यं, परस्परं प्रीतिरपि प्रकामम् । एधिष्यते धार्मिक-कायमानं, चाऽत्राऽऽशु तथ्यं सकलान् ब्रवीमि ॥९॥ श्रीमद्गुरोरस्य महीयसो हि, सूक्त्याऽतिवैरं परिहाय सर्वे । मिथश्च मैत्री परमां विधाय, कृत्यञ्च धर्म्य सकलं व्यधुस्ते ॥६०॥ इन्द्रवंशा - टाकेति नाम्ना प्रथितं जलाशयं, संघः समस्तः खनितुं प्रवृत्तवान् । संखानितेऽन्तः कियती सुखण्डिता, मूर्तिश्च जैनी ह्युपलक्षिताऽभवत् ॥६१॥ उपजातिः - यथा यथा तत्खननं प्रचक्रे, तथा तथाऽनेक-नवीन-दृश्यम् । अभूच्च पर्वासनमेतस्मिन्, नासीत्ततः शीतलनाथकस्य ॥६२॥ अखण्डिता रम्यतरा सुमूर्तिः, प्रादर्शि तां द्रष्टुमशेष-पौराः । समुत्सुकास्तत्र समेतवन्तः, स्त्रियः पुमांसश्च विशेषभक्त्या ॥६३॥ (युग्मम्) Page #212 -------------------------------------------------------------------------- ________________ जलाशय खननभूमौ प्रतिमानिर्गमनम् । प्रागत्र कश्चिद्यवनाऽधिराज आर्या - श्चिच्छेद सर्वाः प्रतिमा ( मा: ) खलीयान् । दैवाच्च काञ्चिन्न चकर्त किन्तु, चिक्षेप कुत्राऽप्नुयमीयते तत् ॥६४॥ तां तीर्थकर्तुर्दशमस्य दिव्यां, प्राचीनमूर्तिं सकलाश्च जैनाः । आनीय चैत्ये सुगुरोरमुष्य, सुपाणिना सम्यगतिष्ठिपंश्च ॥ ६५ ॥ श्रीशीतलनाथजैन - मण्डल - मिह संस्थाप्य तद्धस्तेऽसौ । प्रागुक्तकार्य-द्वितय- मार्पयच्चरितपतिः श्रीमान् ॥६६॥ समपीपदच्च सर्वं, सुगमतया मण्डलमपि तत्कार्यम् । तदाय - व्ययौ विलोक्य, चक्रे च वहीवटं शुद्धम् ॥६७॥ वर्षर्ताविह पुर्यां चतुर्दशपूर्वाऽऽराधनाऽऽदीनि । " चक्रिरे च सत्तपांसि श्राद्धाः श्राविकाश्च सुभक्त्या ॥ ६८ ॥ " वैतालीयम् - गम्भीर - मुनिर्विचक्षणः, कल्याणविजय उज्ज्वलाऽऽशयः । मङ्गलविजयो महामति - मनोहरो जनता - मनोहरः ॥६९॥ पुष्पिताग्रा मुनिरविविजयोऽतिशेमुषीं, दधतः सकलाः सत्तपस्विनः । गुरु-चरण- सरोज-षट्पदा, निकटे तत्र हि सद्गुरोः स्थिताः ॥७०॥ १९३ Page #213 -------------------------------------------------------------------------- ________________ १९४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रावकाश्च कर्मठाः समे, . ........ धर्माऽऽराधन उत्सहिष्णवः । भद्देवा पार्श्वनाथजित् चैत्यमेकमिह वर्तते महत् ॥७१॥ वसन्ततिलका - सानन्दमत्र गुण-वाजि-नवैक-वर्षे (१९७३), प्रख्यात-चाणस-पुरे गुरुवर्य एषः । वर्षादिनानि मुनिरागमयाञ्चकार, सौवैः सुशिष्य-निकरैः सह सञ्जितात्मा ॥७२॥ प्रभुदितवदना - व्यहृत तत उदार-कीर्त्याश्रितः, सुविनयि-कति-शिष्यकैः संयुतः । वडनगरमुपेयिवान् दीप्तिमान्, सुगुरुरयमपारविद्यार्णवः ॥७३॥ अकृत सदुपधानमेको गृही, रुचिरतर-महेन तस्मिन् पुरे । अजनि तदनु मालिकाऽऽरोपणं, पुनरपि तत आगमच्चाणसम् ॥७४॥ वसन्ततिलका - अत्राऽऽययौ भव-जिहासुमनाः स सोम चन्द्रो हि राधनपुरात्सुगुरोः समीपम् । संसार-वासमति-दुःसह-दुःखपूर्ण, कारागृहायितममुं परिवीक्षमाणः ॥७५॥ Page #214 -------------------------------------------------------------------------- ________________ राधनपुरं आगमनम् । स्वागता व्यज्ञापयच्च तमसौ करुणानिधे ! त्वमायाहि मत्पुरमितश्चपलं चलित्वा । मामाशु पाहि गृहवास - हुताऽशनेन, तस्याऽऽग्रहेण महता प्रविहृत्य तस्मा दह्नाय चाणसपुरान्मुनि-मौलि-रत्नम् । ऊर्वी पुनन् भविक-भूरिजनांश्च मार्गे, धर्मोपदेश - सुधया बहुधोपकुर्वन् ॥७७॥ दन्दह्यमानमनिशं लघु देहि दीक्षाम् ॥७६॥ आजगाम कति - शिष्य - सुजुष्टो, राधनाऽऽदिपुरमुद्गत- शोभम् । नागर- प्रकृत- चारुमहेन, वसन्ततिलका श्रावका इह वसन्ति समृद्धा:, शुद्ध-देव-गुरु- धर्म - सुनिष्ठाः । शासनोन्नतिकरा बहुविज्ञा, द्वादश-व्रत-धरा गुणवन्तः ॥ ७९ ॥ - प्राविशच्च नगरं शुभकाले ॥७८॥ ( युग्मम् ) अस्मिन् पुरेऽभवदमुष्य चरित्रनेतुः, श्रीमान् पितामह उदार - यशा गुरुः सः । पंन्यास - रत्नविजयो मुनिपुङ्गवोऽपि, डेलाऽभिधान - सदुपाश्रय-पट्टनेता ॥८०॥ १९५ Page #215 -------------------------------------------------------------------------- ________________ १९६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अन्येऽपि धीर-धिषणा विषयाऽभिलाषं, त्यक्त्वा सुदुस्त्यजमपीह मुमुक्षुजीवाः । नैके बभूवु-रवनीतल-माननीयाः, सत्त्यागिनो निरतिचार-सुसंयमत्राः ॥८१॥ तेनैव सर्वजनता बहु-धर्मरक्ता, सम्यक्त्व-वासितमना उपलक्ष्यतेऽस्मिन् । चैत्यानि भूरि विलसन्ति महान्ति तत्र, चेतोहराणि समुपागतदर्शकानाम् ॥८२॥ स्रग्धरा - इच्छाचन्द्राङ्कजन्मा शिव-सुखरसिकः सोमचन्द्राऽभिधानश्चाऽष्टाहीनं प्रशस्यं परम-महमिहाऽऽरब्धवांस्तत्र नित्यम् । पूजां नैकप्रकारामकृत जिनवराणां प्रवृद्धाऽतिभक्त्या, हृद्यैर्गीतैश्च वाद्यैः सुजनततिकृतैर्नर्तनैश्चाऽतिरम्यैः ॥८३॥ उपजातिः - प्रोत्साहवन्तः सकलाश्च पौराः, प्रत्येक-सद्मन्यमुमादरेण । आनीय सम्भोज्य कराऽम्बुजेऽस्य, सश्रीफलं रूप्यकमप्यदुस्ते ॥८४॥ इत्थं दशाहाऽवधिकोत्सवेषु, जातेषु वेदर्षि-नवैक-वर्षे (१९७४)। माघे सुमासे धवले च पक्षे, तिथ्यां दशम्यां भव-भीति-हीम् ॥८५॥ Page #216 -------------------------------------------------------------------------- ________________ १९७ सोत्सवं मुनिसम्पत विजयस्य दीक्षा । निष्काश्य रम्यं वरघोटकञ्च, विमुक्तसंख्यानजनैश्च सत्रा । विलासिनीनां कमलाननानां, यूथेषु गायत्सु मनोहरं हि ॥८६॥ महारथे सर्वपुरःसरे च, बेण्डाऽऽदिसम्पूर्णविवादनेषु । नानद्यमानेष्वधिकं जनानां, बाधिर्यकारिष्वखिलाऽऽगतानाम् ॥८७॥ इत्थं महाऽऽडम्बरतः समेतं, श्रीसोमचन्द्रं जनतासमक्षम् । सन्दीक्ष्य लग्ने शुभदे मुनीन्दुस्तन्नाम सम्पद्विजयं प्रचक्रे ॥८८॥ (चतुर्भिः कलापकम्) अत्यन्त-पौराऽऽग्रहतः कियन्ति, दिनानि तत्राऽध्युषितान्यनेन । तपस्य-शुक्ले प्रविहृत्य तस्मात्, समं सुशिष्यैर्विबुधैः कियद्भिः ॥८९॥ विधाय सङ्केश्वरतीर्थयात्रा मुपेयिवान् पट्टण-पत्तनं सः । पौरोपनीताऽतिशयोत्सवेन, प्राविक्षदेतन्नगरं महौजाः ॥९०॥ (युग्मम् ) उपाश्रये सागरनाम्नि तस्थौ, साधूपयुक्ते विपुले सुरम्ये । Page #217 -------------------------------------------------------------------------- ________________ १९८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् विद्याचणोऽशेष-विवादि-मत्त ___ मातङ्ग-पञ्चानन ईड्यवर्यः ॥११॥ कालेऽधुना पूर्णधिया विहीना, अपीह जैना मुनयः कियन्तः । अधीत्य किञ्चित्पदवीं गरिष्ठा मुशन्ति तेभ्यो ददते च लोकाः ॥१२॥ परन्तु नेदृङ्मुनयः कदापि, सुश्रावकीयोपकृति विधातुम् । भवन्ति शक्ता इति संविमृश्य, चरित्रनेता हदि पुण्डरीके ॥१३॥ सुखेन तेषां परिपूर्ण-शास्त्राऽ भ्यासाय रम्यां मुनिपाठशालाम् । संस्थापयिष्यन् नगरीयमुख्या नुपादिशदैनिकदेशनायाम् ॥९४॥(त्रिभिर्विशेषकम्) हे भव्यजीवा ! इह घोरकाले, ज्ञानोन्नति कर्तुमवश्यमेकाम् । संस्थापयध्वं मुनिपाठशालां, सैवाऽस्ति तस्योन्नति-मुख्य-हेतुः ॥१५॥ ता वसन्ततिलका - ज्ञानं विना यत इमे सकलाश्च जीवा स्तुल्या भवन्ति पशुना न हिताऽहितादि । जानन्ति नैव जनतामुपदेष्टुमर्हा, नो वा तरन्ति भव-सागरतः कदाऽपि ॥१६॥ Page #218 -------------------------------------------------------------------------- ________________ पट्टणपत्तने पाठशालास्थापनोपदेशः । तस्मात्प्रधाननगरे महदस्ति तस्या, आवश्यकत्वमधुना कलिकालमध्ये । यस्याममी मुनिगणा गृहिणश्च सम्यक्, __शास्त्राण्यधीत्य बहुविज्ञतमा भवेयुः ॥१७॥ इत्थं तदर्थमधिकं यतमान आसी च्छीमांश्चरित्र-वरनायक एष तत्र । किन्तूत्थिताः खलतया बहवो हि विघ्नाः, सर्वं ह्यमुष्य यतनं विफलं प्रचक्रुः ॥१८॥ ऊँझापुरीय-परमार्हत-सर्वसंधैः, सम्प्रार्थितो जलद-कालिक-वासहेतोः । कृत्वा विहारमसकौ पुरतश्च तस्मा दूझापुरीमचिरमेव समाजगन्वान् ॥१९॥ तत्रैतकस्य परमोच्चमहं ह्यपूर्वं, व्यातेनिरेपुरजना नगरप्रवेशे । बेण्डाऽऽदितूर्यमखिलं प्रणनाद रम्यं, गीतं जगुः सुवदना ललनाः कियत्यः ॥१००॥ सम्वत्सरे युग-हयाऽङ्क-शशाऽङ्कसंख्ये (१९७४), मासे शुचौ सितदले दशमीसुतिथ्याम् । सम्पन्मुनेः प्रददिवान् बृहतीं सुदीक्षा, __ पन्न्यास-नीतिविजयो मुनिराजराजः ॥१०१॥ उपजाति: - जैनास्तदन्या अपि( दन्येऽपि च) पौरलोका, आबाल-वृद्धाः प्रतिवासरं हि । Page #219 -------------------------------------------------------------------------- ________________ २०० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् व्याख्यान-पीयूषमलं निपातु माजग्मुरेतस्य गुरोः समुत्काः ॥१०२॥ वसन्ततिलका - द्विः सप्त-पूर्व-बहुपुण्यद-सत्तपस्या मारीरधबहुल-भव्यजनैः सकोऽस्मिन् । सद्धर्म-देव-गुरुसेवन-हेतुना हि, "सेवासमाज" मपि सम्यगतिष्ठिपच्च ॥१०३॥ उपजातिः - सद्बालकानामपि “नीतिसङ्गी तमण्डलं" स्थापितवाननंहाः । धर्मेषु पौरानुदसीसहच्च, स इत्थमस्मिन् बहुधोपचक्रे ॥१०४॥ उपगीतिः - तिलकविजय-मुनिउदयौ, सुरेन्द्र-मनोहर-रविविजयाः । मुनि-सम्पद्विजयाऽऽद्या, गुरु-निकटे ववृतिरे शिष्याः ॥१०५॥ नगरेऽस्मिन् गगनचुम्बि, वर्वृतीति मन्दिरं चैकम् । धर्मशाला विशाला, विलसति चोपाश्रयोऽप्येकः ॥१०६॥ इन्द्रवज्रा - सद्वालिका-बालक-धर्मशिक्षा कृतेऽपि तत्राऽस्ति हि पाठशाला । इष्टेशनं वैद्युत-पत्र-वेश्म, पत्राऽऽदि-सम्प्रापक आलयश्च ॥१०७॥ Page #220 -------------------------------------------------------------------------- ________________ २०१ उंझापुर्यां दीक्षादि कृत्वा तारङ्गातीर्थं प्रति गमनम् । __ २०१ उपजातिः - घनाः कणव्याख्यजना वसन्ति, कृषीवला धार्मिकरागवन्तः । सत्प्रेमकर्तार उदारचित्ताः, __ कारुण्य-पूर्णाः सुखिनश्च सर्वे ॥१०८॥ शार्दूलविक्रीडितम् - प्रान्ते श्रीमुनिराडसौ परिकरै|जुष्णमाणः समैनिर्गच्छच्छत-संख्यकेन महता संघेन सार्धं मुदा । तारङ्गाज्यतिपावनस्य महतस्तीर्थस्य यात्राचिकीरूझातश्च विनिर्गतः शुभदिने चैन्मेरवाडापुरीम् ॥१०९॥ तत्रैतं गृहमेधिनश्च सकला अत्यादरादागतं, वादित्राऽऽदिभिरागता अभिमुखं प्रावीविशन् स्वम्पुरम् । पन्नासो मुनिपः स भावविजयः श्रीमान् दयाऽऽख्यस्तथा, पन्न्यासः समुपाजगाम च मुनिः कल्याण-रम्याऽभिधः ॥११०॥ वसन्ततिलका - पन्न्यास-दानविजयो मुनिपः कियद्भिः, सच्छेमुषी-सुमति-सुश्रमणाऽऽदिभिश्च । युक्तः समागमदुदारमना मनीषी, सम्प्राप्तवान् सुमुनिराजविजिच्च तत्र ॥१११॥ इत्थं ह्यनेक-गुरुमण्डलमण्डितोऽय मेतच्चरित्रवरनायक-संयमीन्द्रः । निरशेष-पाप-परिमोचन-तीर्थ-तार ङ्गाजि जगाम परमाऽऽर्हत-संघयुक्तः ॥११२॥ Page #221 -------------------------------------------------------------------------- ________________ २०२ इन्द्रवज्रा पुष्पिताग्रा उपजातिः आगत्य तत्राऽजितनाथ-भव्य मूर्तिं विलोक्याऽधिकया च भक्त्या । निर्द्धत-पापाः सकला अभूवन्, दिनत्रयीमत्र समध्यवात्सुः ॥११३॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् बडनगरमयाम्बभूव तस्मात्, कृत - सुविहार उदार - मानसोऽसौ । नगर - जन - कृतैर्महामहैश्च, परममुपदिदेश तत्र पथ्यं, न्यविशत भूरि- सुशोभितं पुरं तत् ॥११४॥ निरघ-गरिष्ठ- विशुद्ध-जैनधर्मम् । अमृतमय गिरा चिरं महीयान्, - सकल-जना अतिहर्ष - मीयिवांसः ॥११५॥ विशनगरमुपैदितो विहृत्य, नगर-निवासिजना अकार्षुरेषाम्( र्षुरस्य ) । प्रचुरतरमहोत्सवं प्रवेशे, ह्यदित विशेष - महोपदेशमेषः ॥ ११६ ॥ अत्राऽमदावादपुरीय कामेश्वराऽऽख्य-रथ्यास्थ-महर्द्धिकस्य । चक्काख्य- सच्छ्रेष्ठिसुनन्दनस्य, हठ्यादिसिंहस्य समाजगाम ॥११७॥ Page #222 -------------------------------------------------------------------------- ________________ लुहारपोलोपाश्रयनिर्माणप्रसंग: । सप्रेमविज्ञप्तिदलं विहर्तु गीतिः मन्त्राऽचिरं श्रीगुरुदेव - पार्श्वे । अतस्ततोऽशेष-मुनीश - युक्तः, भुजङ्गप्रयातम् - मार्गे च लोकान् भविकाननेकान्, सम्पाययन् धर्मकथाऽमृतानि । पृथ्वीं पुनानः समियाय सोऽयं, श्रीराजपूर्वं नगरं प्रशस्तम् ॥११९॥ प्रतस्थिवान् पौरकृतोत्सवेन ॥ ११८ ॥ ( युग्मम् ) वदद्भिः समुच्चैः समं बेण्ड - भेरीप्रभेदैः सुतूर्यैर्वधूनां सुगीतैः । धमद्भिश्च शङ्खाञ्जयं व्याहरद्भि - र्जनैरुत्पताकं पुरम्प्राविशत्सः ॥१२०॥ अयस्कृत्प्रतोली- स्थितोपाश्रयेऽसौ, न्यवात्सीच्च सत्रा यतीन्द्रैरशेषैः । क्रियोद्धारि-पन्यास- सत्याऽभिधान महापट्ट - पारम्परयो गरीयान् ॥१२१॥ २०३ अनुयोगाचार्यवरः, पन्यास - रूपविजयमहाराजः । स पुराऽऽगतवाच्छ्रीमान्, स्वः श्रीविजित्वरेऽत्र राजनगरे ॥ १२२ ॥ ( युग्मम् ) आसंस्तत्परिवारा:, पन्यासाऽमीत - कीर्तिविजयाऽऽदयः । अयमेकदा पन्यास- कीर्तिविजयमादिदेश गोचर्यै ॥ १२३ ॥ Page #223 -------------------------------------------------------------------------- ________________ २०४ उपगीति: न हि कृत्वा तद्वाचं, क्रोधाssवेशादयमपि तर्हि । भृत्यपदं प्रभुजीव-स्त्वेवं जल्पन् बहिरगमच्च ॥ १२४ ॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आर्या स्विकृत - तदाज्ञाऽवज्ञा - त्रपया न पुनस्तदन्तिकं पश्चात् । स आययावतिदुःखं, कुर्वाण इति किंवदन्त्यस्ति ॥ १२५ ॥ उपजाति: अयस्कृतश्चौकसि तस्थिवान् स, शोशुच्यमानः कृत - गुर्ववज्ञः । पन्यास- कीर्त्याख्य-विजिन्मुनीशोमहाविपश्चित्सदसद्विवेकी ॥ १२६ ॥ गीति: तस्मादेव हि हेतो -रष्टादश- शततमेव विक्रमाब्दे | निरमायि सकलसंघै-रयमुपाश्रयो लोहकार - वीथ्याम् ॥१२७॥ उपजाति: तस्मिन्नेव हि वर्षे, पन्यास - श्रीवीरविजय - नाम्ना । वीरोपाश्रयोऽप्येष, रमणीयतरो निर्मितः सङ्खेन ॥१२८॥ राजनगर - वर-पुर्या - मित्थमिमौ डेलाऽऽख्योपाश्रयस्य । उपाश्रयावतिरुचिरौ, शाखाभूतौ नितरां शोभेते ॥ १२९ ॥ तत्रत्य-कामेश्वर - पोलवासी, श्रीमान् हठीसिंह उदार - बुद्धिः । चक्कूसुतस्तत्र चकार चारु मपूर्वमाष्टाहिकमुत्सवं सः ॥१३०॥ Page #224 -------------------------------------------------------------------------- ________________ लुहाराभिधपोले चतुर्मासः । शार्दूलविक्रिडितम् शान्तिस्नात्र - समर्चनं भगवतः श्रीमज्जिनेन्द्र-प्रभोचक्राणो विधिवन्महेभ्य इह हि प्रोल्लासिचेताः कृती । सर्वे मुख्यमहाजना गुरुममुं विज्ञापयाञ्चक्रिरे, चातुर्मास्यकृते चकार मुनिराट् - तत्प्रार्थनस्वीकृतिम् ॥१३१॥ व्याख्याने शतशः स्त्रियश्च पुरुषा आगत्य लाभं परं, लग्ना लातुमनारतं गुरुवराऽऽस्यात्पूर्णचन्द्राद्भृशम् । निर्गच्छत्सुकथाऽमृतं कति भवोद्भूताऽघ - गोत्राऽशनिं सम्पीयाऽखिल - सज्जनाः समभवन् हर्षाब्धिमग्ना अलम् ॥१३२॥ — ज्ञाताधर्मकथाऽऽत्मकञ्च ललितं सूत्रं हि प्रत्याहिक व्याख्याने समवाचयद्गुरुवरो मेघाऽऽरवाऽऽभ - स्वनैः । नानादुष्कर - सत्तपो विदधिरे सम्यक्त्वमापुः परे, भूयिष्ठाः सुजना अनेकनियमानादुश्चतुर्मासके ॥१३३॥ उपजातिः प्रभावना नित्यमवण्टयच्च, सन्नालिकेराऽऽदिभिरादरेण । नैकप्रकारी समभूच्च पूजा, स्वधर्मिवात्सल्यमपीह नैकम् ॥१३४॥ पन्यासभाग् दानमुनिश्च पन्या सो हर्षनामा मुनिराजकश्च । गम्भीर - शान्ती विजयौ च मुक्तिः, श्रीराजनामा तिलको मुनिश्च ॥ १३५ ॥ २०५ Page #225 -------------------------------------------------------------------------- ________________ २०६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमानसाधूदयसाधु-धीर मनोहराः सुश्रमणश्च सम्पत् । इत्यादिशिष्या गुरुवर्य-पार्श्वे, विचक्षणाः सद्गुणिनः किलाऽऽसन् ॥१३६॥ वसन्ततिलका - पन्न्यास-हर्षविजयं मतिमद्विनीत मानाऽभिधं प्रहितवानुभकाविमौ सः । हाजापटेल-इतिनामक-पोल-पक्थी योपाश्रये जलद-कालिकवासहेतोः ॥१३७॥ श्रीशान्तिसाधुमुदयाऽऽदिकसाधुयुक्तं, डेलाभिधप्रथित-रम्य उपाश्रयेऽपि । तत्रत्य-सर्वजनता-विपुलाऽऽग्रहेण प्रैषीत्पयोदसमयं व्यपनेतुमीड्यः ॥१३८॥ औपच्छन्दसिकम् - पाडापोलाऽधिवासकर्ता, कालिदास-मलिचन्द्र इभ्यमुख्यः । अचीकरच्चोपधानमैषे, ___ धवलदले दशमीतिथौ सुधर्मा ॥१३९॥ तदङ्गभूतं यथोक्तरीत्या, नवपद-मन्त्रमुपासिसच्च सर्वैः । तत्रैकदिने तपस्विनस्ते, समुपोष्य परदिने च भुञ्जते हि ॥१४०॥ Page #226 -------------------------------------------------------------------------- ________________ २०७ भिन्नभिन्नस्थानेषु स्वशिष्याः प्रेषिता शुभकार्यार्थम् । गीतिः - तदपि सकृदेव विकार-षट्कैघृताऽऽदिभिः परिवर्जितञ्च । इत्थमेव तदवसान-दिनाऽवधि क्रियते तदनुष्ठाने ॥१४१॥ उपगीतिः - उपधानतपसोऽन्यत्र, भवन्ति तानि षडपि हेयानि । उपधानेऽपक्वमेव, हेयं न हि तत्कृतमिष्टाऽऽदि ॥१४२॥ शार्दूलविक्रीडितम् - इत्थं बाण-हयाऽङ्क-चन्द्रतुलिते सम्वत्सरे चाऽमदा (१९७५)वादे भूरिमहामहेन समभूत् प्रावृट्चतुर्मासिका। लूवाराऽभिध-पोलकीय-रमणीयोपाश्रये सद्गुरोर्नानाधार्मिक-कृत्यमत्र सुजनाश्चक्रुस्तदादेशतः ॥१४३॥ अर्हच्छासनदीपयत्सुविदुषां सर्वाऽऽगमज्ञानिनां, षट्त्रिंशद्गुणधारिणा मतिशय-स्वाचार-सम्पालिनाम् । सद्वादि-द्विरदाऽतिगर्व-दलने पञ्चाननानामिह, द्वन्द्वातीतमहात्मनां सुयमिनामत्यन्ततेजस्विनाम् ॥१४४॥ उपजातिः - आचार्य इत्युच्चपदं प्रदातुं, सुपद्धतिश्चाऽपि चिरन्तनीह । वर्वति पूर्वं खलु भारतेऽस्मिन्, प्रतिस्थलं धार्मिकवैजयन्ती ॥१४५॥ परिस्फुरन्ती परितः किलाऽऽसीत्, सदाऽऽर्हतानामतिकोविदाश्च । युगप्रधाना जनता च जैनी, स्वधर्म-रक्षाकृतयेऽयतन्त ॥१४६॥ Page #227 -------------------------------------------------------------------------- ________________ २०८ ___ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भूपाल-संसद्यतिमात्रमेते,- - - निजाऽद्धतां शक्तिमपि प्रदर्श्य । तदीय-साहाय्यतया स्वधर्म, तीर्थांश्च लोके परितत्रिरे च ॥१४७॥ कोटि-प्रमाणा जनता च जैनी, स्वधर्मसंस्था गुरुदेव-भक्ता । महासमृद्धा विपुल-प्रभावा, व्यापार-सौन्नत्यवती च तर्हि ॥१४८॥ युगप्रधानाः कलिकाल-सर्व ज्ञ-हेमचन्द्राऽभिध-सूरिवर्याः । कुमारपालाऽभिध-गुर्जरेशं, प्रबोध्य चक्रुः परमार्हतं हि ॥१४९॥ श्रीहीरसूरिः श्रुत-सागरस्य, __पारङ्गतः सर्वजगत्प्रसिद्धः । दिल्लीपतिं यावन-जातिमन्त मकब्बराख्यं प्रभु-बादशाहम् ॥१५०॥ चिराय सम्यक् प्रतिबोध्य जैन धर्मप्रभावं बहुधा प्रदर्श्य । हिंसा-पिशाची निरवासयच्च, देशादमुष्मात्सकलात्तदानीम् ॥१५१॥ (युग्मम्) इन्द्रवंशा - काले त्विदानीमिह वीर-शासने, तेजस्विनां शास्त्रविदां विशेषतः । Page #228 -------------------------------------------------------------------------- ________________ चरित्रनेतुः सूरिपदप्रदानविषयो विचारः सुश्रावकाणाम् । ____२०९ निर्दोष-चारित्रवतां प्रभाविनां, श्रीमद्गुरूणां बहुधाऽस्त्यभावतः ॥१५२॥ प्रत्येकपुर्यां प्रबला विरुद्धता, धर्मस्य हानिर्गुरुभक्ति-हीनता । बाहुल्यतो दुर्मतिकाऽऽत्म-मित्रता, मिथ्यात्किधर्माऽधिक-लोकमान्यता ॥१५३॥ कालेऽधुनाऽत्यन्त-भयङ्करेऽप्यसौ, श्रीमान् प्रविद्वान् कतिशास्त्र-पारगः । कामाऽऽदि-षटकाऽऽन्तर-वैरि-जित्वरः, तेजिष्ठ-संसार-समुद्र-तारकः ॥१५४॥ व्याख्यान-वाचस्पतिरेष सद्गुरुः, पन्यास-नीतिर्विजयो मुनीश्वरः । कायेन वाचा मनसा च सर्वदा, धर्मं सुतीर्थानि च शेश्रयीति सः ॥१५५॥(युग्मम् ) उपजातिः - जितेन्द्रियो धन्यतमो महात्मा, यतो यतो याति ततस्ततोऽयम् । चिरस्थितं चापि मिथो विरोधं, व्युच्छिद्य मैत्री जनयत्यवश्यम् ॥१५६॥ गीतिः - अस्मै दातुमाचार्य-पदवीमुच्चैरनुयोगाऽऽचार्यः । पन्यास-"भाव"विजयः, श्रीमदेष तद्गुरुः प्रार्थनीयः ॥१५७॥ Page #229 -------------------------------------------------------------------------- ________________ २१० - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आजन्म ब्रह्मचारी, महाव्रती षट्त्रिंशद्गुणधारी । कालिकोत्कालिक-सूत्र-योगोद्वाही सकलाऽऽगमकुशलः ॥१५८॥ ईदृक्तदर्ह-मुनिरा-जाऽऽचार्य-पद-प्रदान-महिमानम् । चेक्रीयन्ते भक्त्या, पनीपद्यन्ते ते महापुण्यम् ॥१५९॥ इत्थं श्राद्धा विज्ञा, निर्णीय गुर्वन्तिकं समाययुः । जगदुर्मानस-भावं श्रीमता गुरुणाऽपि सहर्षममानि ॥१६०॥ उपजातिः - जगाद हृष्टो गुरुवर्य एवं, भव्या ! यदीदृग्बहु-लाभदायि । कृत्यं शुभं वाञ्छ्थ तेन मन्ये, समीहितं सेत्स्यति वो ह्यवश्यम् ॥१६१॥ तोटकम् - अनुमोदनमस्य करोमि मुदा, कथयामि मनोरथ-मुच्चमिदम् । परिपूरयितुं सकला नचिरं, तदपेक्षितमानयतोपकृतम् ॥१६२॥ गुरुराज-गिराऽमित-मोदमिताः, शुभ-कुङ्कुमपत्रमशेषपुरम् । व्यतरन् पुरवासिजनाः सकला स्तदपेक्षित-सम्भृतमप्यखिलम् ॥१६३॥ उपजातिः - आनीय-पन्यास-मुनीश-नीत्या चार्याऽऽसनाऽऽरोपण-सूत्सवाय । Page #230 -------------------------------------------------------------------------- ________________ चरित्रनेतुःसूरिपदप्रदाने श्राद्धानांतद्गुरोःसमीपे विज्ञप्तिः ।गुरोश्चानुमतिः । २११ पुरेऽखिले तत्र महापथाऽऽदौ, सत्तोरणादीनि बबन्धुरुत्काः ॥१६४॥ हरित्सित-श्यामल-रक्त-पीत परिस्फुर-च्चीन-पट-ध्वजांश्च चतुष्पथोपाश्रय-रत्थ्यिकासू दश्राययन्ताऽखिल-पण्यवीथ्याम् ॥१६५॥ उपगीतिः - मगनलाल-ठाकरसी-प्रेमचन्द-साकलचन्दश्च । सौत्रिक-भगु-चुनिलालो, वाटीवांश्छगनलालाऽऽख्यः ॥१६६॥ मणिलाल-साकलचन्द, इभ्य-शान्तिकुमाराऽभिधश्च । जगाभाइ-उमाभाइ, साकलचन्द-मोहनलालौ ॥१६७॥ झवेरी डाह्याभाइ-रूपचन्दाऽभिधः श्रेष्ठी च । मणिलाल-मोतीलाल, इत्याद्यनेक-राजनगरस्थाः ॥१६८॥ ग्रामान्तरोपयाता, अपि कति श्राद्धाः श्राविकाश्च । सुश्रमणा अपि सर्वे, साध्व्योऽप्युपतस्थिरे सर्वाः ॥१६९॥ (चतुर्भिः कलापकम्) इत्थं चतुर्विधश्री-संघसमक्षं राजनगरे । षट्-स्वर-नन्द-शशाङ्के (१९७६), हायने सहसि धवलपक्षे ॥१७०॥ विश्वतिथौ शुभलग्ने, तुङ्गस्थानगताऽधिक-खेटे । श्रीमदनुयोगाचार्य-पन्यास-भावविजयगुरवः ॥१७१॥ तदुदित-कृत्यमशेषं, प्रविधाय-सौव-करकञ्जेन । भानु-विभासुरमेत-च्चरितपति-शासन-धुरन्धरम् ॥१७२॥ Page #231 -------------------------------------------------------------------------- ________________ २१२ उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् पन्यास - नीत्याख्य-मुनीशमुच्चै राचार्यपट्टे ह्यभिषिच्च सम्यक् । न्यधुश्च तन्मूर्ध्नि सुवासचूर्णं, चतुर्विधैः संघजनैश्च सत्रा ॥१७३॥ (चतुर्भिः कलापकम् ) पृथ्वी ततः सदसि सद्गुरुर्विजय - नीतिसूरीश्वरो, विनम्र-वपुरुज्ज्वल-च्छविरुदार - वाचा मुदा । प्रपद्य पदमीदृशं जगति वः समेषा - मृणी, बभूव ( भवामि ) सुजनास्तथा सकल-शासनस्याऽप्यहम् ॥१७४॥ उपजाति: तदीय- परिशुद्धिता-करण - शक्तिमन्तं हि मां, करोतु जिनमण्डली सकल - सिद्धि - ऋद्धि-प्रदा । सदेति परिवश्म्यहं पदमिदं बिभर्तु च भोः !, न मेऽस्ति खलु योग्यता यदपि तर्ह्यपीत्वा पदम् ॥१७५॥ समग्र - जिनशासने प्रसृत भेदभावाऽऽदिकं, विनाश्य बहुमित्रतां जनयितास्मि चाऽहं यदा । स्वधर्म परिवर्धनं सकलतीर्थसंरक्षणं, तदैव मयि शोभितं विभविता किलैतत्पदम् ॥१७६॥ न चाऽस्ति यावज्जनतैक्यता हि, तावच्च सिद्धेर्दुरवापतैव । ( युग्मम् ) Page #232 -------------------------------------------------------------------------- ________________ महोत्सवपूर्वं सूरिपदप्रदानम् । पुराऽत्र वर्षे खलु भारते हि, संख्याऽस्ति कोटिः परमाऽऽर्हतानाम् ॥१७७॥ कालप्रभावादपचीयमाना saशिष्यते सम्प्रति लक्षसंख्या । तत्राऽपि साधोरटनोपदेशा द्यभावतः प्रत्यहमेव जैनाः ॥ १७८ ॥ भवन्त्यजैनाः कतिथाश्च मूर्खाः, स्वधार्मिक- ज्ञान - विवर्जितत्वात् । अत्यन्तमेवैतदशेष - जैन साधूनवश्यं त्रपयत्यनल्पम् ॥ १७९॥ ( युग्मम् ) एथेत चेज्जैनिकसद्गृहस्थः, श्रद्धां च दध्यादिह जैनधर्मे । तर्ह्येव जायेत मुनेरपीह, सत्कारवृद्धिर्जनतासु नूनम् ॥१८०॥ अतश्च जैनश्रमणैरशेषै स्तत्तत्प्रदेशेषु विहृत्य सर्वे । शुद्धोपदेशैः प्रतिबोध्य तेऽपि, कार्या अवश्यं निजधर्मरक्ताः ॥ १८१ ॥ तथा कृते सर्वजनाऽनुकम्पा, मिथश्च मैत्री हृदयेऽनुरागः । वर्धिष्यते धर्मसमुन्नतिश्च, लोकेष्ववश्यं भवितेति मन्ये ॥१८२॥ २१३ Page #233 -------------------------------------------------------------------------- ________________ २१४ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमच्चरित्राऽधिपतेरमुष्यह्याचार्यपट्टार्पण - सुप्रसङ्गे । लुवारपोलस्थ-गरिष्ठ- सूपा श्रयस्य नेतार उदारचित्ताः ॥१८३॥ सद्बुद्धिशाली स हि कालिदासमलीचन्द इभ्यश्च बहुव्ययेन । आष्टाहिकं चारुमहामहं च, उपजाति: प्रारेभिरे मोदभरेण तत्र ॥ १८४ ॥ ( युग्मम् ) समवसरणमस्मिन् रम्यदृश्यं प्रशस्यं, व्यरचि सकल-चित्ताऽऽनन्ददायि प्रकामम् । समभवदिह शान्तिस्नात्रपूजाऽपि रम्या, तदधिकमहिमानं सर्व इत्थं प्रचक्रुः ॥ १८५ ॥ नानापुराऽऽयात- मनुष्य-सप्त सहस्र - संख्या व्यजनिष्ट तत्र । पन्यास - भावाऽभिध-सद्गुरूणां, शारीरिकाऽस्वस्थतया चिरेण ॥ ९८६ ॥ तत्रैव संघ-प्रचुराऽऽग्रहेण, तर्काऽग-निध्येक-मितेऽपि वर्षे (१९७६) । सवार्षिकं मास - चतुष्कमेष, व्यत्यैच्च तत्रैव महामहेन ॥ १८७॥ Page #234 -------------------------------------------------------------------------- ________________ २१५ चरित्रनेतुः समीपे श्राद्धैः कृतमुपधानादि । नैकप्रकारी कियती जिनाऽर्चा, प्रभावना श्रीफल-शर्कराऽऽद्यैः । तपांसि भूयांसि कियाद्विधानि, स्वर्मि-वात्सल्यमपि प्रभूतम् ॥१८८॥ गीतिः - इच्छाचन्द्रतनूज-श्छगनलाल इभ्यवरः शुभकर्मा । कारितवानुपधानं, कतिभिः श्रावकः श्राविकाभिश्च ॥१८९॥ उपजातिः - प्रान्ते च मालापरिधापनीयो, ___ महामहस्तत्र बभूव चारुः । चक्रे निजाऽर्थ-व्ययमेष भूरिं, सत्पुण्यशाली बहुभाव-युक्तः ॥१९०॥ शिखरिणी - उपाध्यायः श्रीमान् विविधगुणशालीमुनिदया, सुपन्यासौ हर्षाऽभिध-सुमुनि-दानौ वर-धियौ । विनीतौ सद्धीमन्मुनि-तिलक-मानौ सविजयाविहाऽऽसीत्कल्याण-प्रमुख उपसूरि प्रणयवान् ॥१९१॥ उपजातिः - आवाचयच्चाऽत्र विपाकसूत्रं, श्रोतार आसन्नमिताश्च नित्यम् । महायशाः श्रीयुत-नीतिसूरी श्वरो जगत्यामतिपूजनीयः ॥१९२॥ Page #235 -------------------------------------------------------------------------- ________________ २१६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तोटकम् - विहरन्नत एष गुरुलिमडी वढवान-पुराऽऽदि-कियन्नगरीः । समुपेत्य जनानुपदेश-सुधा मतिपाय्य भृशं क्रमशः ससुखम् ॥१९३॥ इन्द्रवंशा - सिद्धाचलं प्रापदुदारकीर्तिको, बेण्डाऽऽदि-निःशेष-सुवाद्य-घोषणैः । बाधिर्यमत्यन्तमशेषदेहिनां, नेनीयमानै रमणी-सुगायनैः ॥१९४॥ पीतैर्हरिद्भिर्धवलैश्च लोहितैः, सद्वैजयन्तीनिकरैः समुच्चकैः ।... साम्मुख्यमेषां व्यदधुश्च नागरा, लोकाः सहस्रं पुरमाविशच्च तैः ॥१९५॥ (त्रिभिविशेषकम्) श्रीसंघ-बह्वाग्रह-हेतुनाऽत्र, सप्तर्षि-निध्येक-शरद्यसौ सः (१९७७)। चरित्रनेता चतुरश्च मासान्, वस्तुं विनिश्चिक्य उदार-बुद्धिः ॥१९६॥ सत्तीर्थयात्रोपरि नित्यमेष, व्याख्यानमोजस्वितरं ददानः । तच्छृण्वतां नित्यमपूर्वमेव, संख्या समासीन्महती जनानाम् ॥१९७॥ Page #236 -------------------------------------------------------------------------- ________________ सिद्धाचलक्षेत्रे चतुर्मासकरणम् । श्रीमानुपाध्याय - दयाविजिच्छ्री पन्यास भाग्दानविजिच्च पूज्यः । पन्यास - हर्षो मुनि मुक्तिनामा, श्रीमाननामा मतिशालि - कल्या ण - सम्पदाद्या उपसूरि चाऽऽसन् । श्रीगौरवाद्ध्रयब्ज-पराग-सेवा राजाऽभिधानस्तिलको मुनिश्च ॥१९८॥ अवाचयत् प्रत्यहमुत्तराध्य रता मिलिन्दा अखिलाः सुशिष्याः ॥ १९९॥ सिद्धाऽद्रि- माहात्म्यमतिप्रबोध यनं सुवाचा वर - सूत्रमेषः । प्रभुदितवदना श्रीमन्मुनीनामिह वाचनाऽपि, - प्रभावशाली स हि नीतिसूरिः ॥ २००॥ प्रदीयमाना प्रतिघस्त्रमेव । मुक्तिर्मुनिः श्रीतिलकाऽभिधश्च, आष्टाहिकं ते क्षपणं कियन्तः, केचिद् व्यधुः षोडशवासरीयम् । इत्थं ह्यनेके गृहिणोऽपि तत्र, तपांसि चक्रुर्बहुदुष्कराणि ॥ २०२॥ मासोपवासं परिचक्रतुश्च ॥२०१॥ समवसरण-निर्मितिः- सुन्दस, समजनि जनता - मनोहारिणी । २१७ Page #237 -------------------------------------------------------------------------- ________________ २१८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपगत-जन-लोचनाऽऽनन्ददा, सकल-कलुष-नाशिनी-देहिनाम् ॥२०३॥ मन्दाक्रान्ता - शान्तिस्नात्रं सकल-शुभदं शुद्धनानोपचारैभक्त्या चक्रे भविकजनता ह्यर्हतां भूरिभावैः । नानाजन्म-प्रचित-वृजिन-क्षायकं शर्मदायं, लक्ष्मीलीलाजनकमिह हि प्राणिनां भक्तिभाजाम् ॥२०४॥ गीतिः - कोचीनपुरनिवासी, जीवराज-धनजीमहेभ्यवर्यः । कारितवानुपधानं, सुश्राद्धैः श्राविकाभिश्च कतिभिः ॥२०५॥ अवसाने तद्वतिनां, सुमहेन मालाश्च परिधापितवान् । स हिविजय-"नीति"सूरिः, श्रीमान्स्व पर-समय-विचारचुञ्चः॥२०६॥ जैनसेवासमाजा-ऽभिधमण्डलीमिह पादलिप्तपुरे । संस्थाप्येतो व्यवहरत्, रैवत-गिरि-दिशि सपरिकरश्चाऽयम् ॥२०७॥ उपजातिः - विहृत्य तस्मादयमाजगाम, स कुण्डलाऽऽख्यं नगरं गरीयान् । महोत्सवेनैष पुरं प्रविश्य, ववर्ष सद्धर्म्यकथाऽमृतानि ॥२०८॥ ततो विहृत्याऽऽगतवान् स ऊना पुरीमिहत्या अखिलाश्च लोकाः । बेण्डाऽऽदि-वादित्र-निनादपूर्व मागत्य साम्मुख्यमवेशयन्त ॥२०९॥ Page #238 -------------------------------------------------------------------------- ________________ उना - अज्जाहरादि तीर्थ-स्पर्शना कृत्वा जुनागढप्रति गमनम् । चिरन्तनीयं नगरी किलाऽत्र, श्रीहीरसूरिर्जगति प्रसिद्धः । कृत्वा चतुर्मासिकवासमन्त्यं, द्यामध्यगच्छत्तनुमत्र हित्वा ॥ २९० ॥ यस्मिन् वने तस्य शवं पवित्रं, श्रद्धा अधाक्षुः खलु तद्वनस्था: । आजन्म वन्ध्या अपि चौतवृक्षा स्तद्दाहघस्त्रात्फलितुं प्रलग्नाः ॥२११॥ प्रस्थाय तस्माद्गतवानजाराश्रीपार्श्वनाथ- प्रभु - दर्शनाय । अजेन राज्ञा प्रभु - बिम्बमेतत्, संस्थापितं चैत्यमिदं विधाय ॥ २१२ ॥ तद्दर्शनं चैष विधाय भक्त्या, मुहुर्मुहुस्तत्प्रणतिं प्रकुर्वन् । निःसीममानन्दमयं बभार, चित्तारऽरविन्दे चरितस्य नेता ॥ २९३ ॥ प्रबोध्य लोकान् भविकांश्च तस्मात् प्रयाय शिष्यैर्गुरुभिश्च सत्रा । प्रभासपूर्वं स हि पट्टणं हि, प्रपेदिवानत्र महाजनाश्च ॥ २१४॥ वादित्र-वृन्दध्वनिभिश्च गीतैः, सीमन्तिनीनां जयनादपूर्वम् । प्रावीविशन् सूरिवरोऽपि तत्र, धर्मोपदेशं ददिवान् प्रशस्यम् ॥२१५॥ २१९ Page #239 -------------------------------------------------------------------------- ________________ २२० आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सन्त्यत्र चैत्यानि पुरातनानि, भास्वन्ति दिव्यानि नवानि तानि । महीभुजा सम्प्रतिसंज्ञकेन, संस्थापितानीति जना वदन्ति ॥ २१६ ॥ जैना जनास्तत्र शतं वसन्ति, सद्धर्मनिष्ठा गुरुदेवभक्ताः । इतो विहृत्याऽऽगमदेष वेरा वलाऽभिधं पत्तनमत्र पौराः । वाद्याऽऽदिभिश्चाऽभिमुखं समेत्य, संसार- दुष्पार-समुद्रतारं, प्रावेशयन् स्वं पुरमादरेण ॥ २१७॥ इन्द्रवंशा हुताशनं पापसमिन्धनानाम् । व्याख्यानमोजस्वितरं प्रदाय, सेवासमाजं समतिष्ठिपच्च ॥२१८॥ इतः प्रयातः समुपाजगाम्, जूनागढं स्थानमतीव रम्यम् । सार्धं च पौरैर्बहुभिर्हि लोकै स्तूर्यप्रणादैः पुरमाविवेश ॥ २१९ ॥ सूरीश्वरस्तत्र विशेषदेशनां, पीयूषकल्पां घन- रावजिद्गिरा । आरब्धवान् पर्षदि सर्वसम्मतां, नाना - भवोपार्जित - पापनाशिनीम् ॥२२०॥ Page #240 -------------------------------------------------------------------------- ________________ रश रैवताचलयात्रा जीर्णोद्धारायसंकल्पः । उपजाति: - व्यतीत्य घस्त्रान् कियतश्च तत्र, चरित्रनेता सह शिष्यवगैः । आरूढवान् रैवत-पर्वतोप रिष्टाच्च यात्रार्थमुदारभावः ॥२२१॥ कृत्वाऽर्हतां दर्शनमीडयित्वा, । पुनः पुनस्तत्प्रणतिं विधाय । दिव्यानि चैत्यानि च संविलोक्य, व्यचिन्तयच्चेतसि सूरिराजः ॥२२२॥ महाकृती कोऽपि पुमान् पुराऽत्र, भूरिव्ययैरीदृश-मन्दिराणि । निर्माप्य लक्ष्मीमुपयुक्तवान् हि, संलब्धवानव्यय-सद्यशश्च ॥२२३॥ तदीयरक्षाऽद्यतनीयस: नैरवश्यं सततं विधेया । अत्यन्त-जीर्णीभवदेतदीय समुद्धृतिं चेदधुना न कुर्यात् ॥२२४॥ श्रद्धालुकः कश्चन इभ्यवर्य __स्ताशु नश्येदसकौ सुतार्थः ।। चिरन्तनस्तन्मयकैतदर्थ मरं विधेयः खलु कोऽपि यत्नः ॥२२५॥ (युग्मम्) सन्तिष्ठमानस्य सुखेन तत्र,... समस्त-वेरावल-सङ्घकीयम् । Page #241 -------------------------------------------------------------------------- ________________ २२२ __ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आमन्त्रणं वार्षिकवासहेतो - ___ रुपागमत्सूरिवरस्य पार्श्वे ॥२२६॥ तदीयमत्याग्रहपूर्ण-मङ्गी चकार सूरीश्वर एषकोऽपि । लाभस्य तत्राऽधिकतां विदित्वा, शान्तः प्रदान्तः करुणामयः सः ॥२२७॥ संस्थाप्य तत्राऽपि च सूरिराजः, सेवासमाजं जनता-हिताय । सम्प्रस्थितस्तत्पुरतः सशिष्यो, वेरावलाऽऽख्यं पुरमाजगाम ॥२२८॥ गुर्वागमात्पौरजनाः प्रहृष्टा, बेण्डाऽऽदि-निःशेष-विशेष-वाद्यैः । नदद्भिरुच्चैः सह शङ्खनादैः, पीनस्तनीनां वर-कामिनीनाम् ॥२२९॥ सद्रागबद्धैर्मधुरैश्च गीतै रागत्य तस्याऽभिमुखं समस्ताः । श्रीमन्तमेनं मुनिराज-नीति सूरीश्वरं स्वं पुरमानयन्त ॥२३०॥ (युग्मम्) वसन्ततिलका - जीमूत-नाद-परिजित्वर-मिष्ट-वाचा, जीर्णोद्धृताऽऽदि-विषयोपरि सूरिमुख्यः । सद्देशनां परिददत्समुपादिदेश, __ श्रीरैवताऽद्रि-वर-तीर्थ-समुद्धृतिं सः ॥२३१॥ Page #242 -------------------------------------------------------------------------- ________________ जूनागढराजामात्यस्य वेरावले चरित्रनेतुः समीप आगमनम्। २२३ स्वीकुर्वते यदिह धीर-महापुमांसः, प्राणान्तिकेऽपि तदमी न हि सन्त्यजन्ति । सम्पादयन्ति तदवश्यमनेकयत्नै यत्तादृशी प्रकृतिरेव महाजनानाम् ॥२३२॥ जूनागढ-क्षितिप-मन्त्रिवरोऽपि तर्हि, - तत्राऽऽगमत् परमधार्मिक-कृत्यकारी । वेरावले त्रिभुवनाऽऽदिक-दास-दूले रायः प्रसिद्धपुरुषो गुरु-देव-भक्तः ॥२३३॥ उपजातिः - तत्रत्य-सुश्रावक-देवकर्ण खुशालचन्द्राऽभिधकस्य गेहे। वैवाहिकश्चारुमहाश्च( वर्यः), प्रावर्तताऽस्मिच्छुभ-सुप्रसङ्गे ॥२३४॥ चैत्येऽपि सच्छेष्ठिवरस्तदर्थं, चकार पूजां महतीं जिनस्य । समागमन्मन्त्रिवरोऽपि तस्या माचार्यवर्योऽपि तदाग्रहेण ॥२३५॥ तदैतदाचार्यवर-प्रणुन्न स्तत्रत्य-संघोऽवसरं च लब्ध्वा । इत्वा तदभ्याशममुं ययाचे, रेमन्त-जीर्णोद्धृति-कर्तु(द्धरणार्थ)माज्ञाम् ॥२३६॥ Page #243 -------------------------------------------------------------------------- ________________ २२४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - समूचे च मन्त्री भवन्तो हि जूना ___ गढं ह्येत तत्राऽहमेतन्नवाबम् । समापृच्छ्य दास्ये विविच्योत्तरं वः, प्रयत्नं तदर्थं स इत्थं प्रचक्रे ॥२३७॥ अतश्चैव हेतोश्चतुर्मासवासः, क्षमाभृद्धयाऽङ्केन्दु-मानेऽपि वर्षे । बभूवाऽस्य वेरावले पत्तने हि, महाधर्म-कार्यं चिकीर्षोश्च सूरेः ॥२३८॥ शिखरिणी - महोपाध्यायः श्रीसविजय-दयाऽऽख्यो मुनिवरो, मनिःश्रीकल्याणः सकल-जन-कल्याणजनकः । मुनिः श्रीमान् सम्पद्विजय-मुनि-मुक्तिश्च विजयोऽप्यमीभिर्धीमद्भिः सकल-मुनिगुण्यैः श्रिततरः ॥२३९॥ भुजङ्गप्रयातम् - प्रभास-प्रयुक्तं पुरं पट्टणं हि, समागाद्विहृत्याऽसको तत्पुराच्च । इहाऽनेक-जातीय-वादिननादैः, पुरं प्राविशत्सूरिराजः सशिष्यः ॥२४०॥ (युग्मम्) उपजातिः - गुहास्थितः सिंह इवाऽसकौ हि, सभास्थितो विश्व-जनीनसूरिः । गर्जन् ददौ रम्य-सुधोपमानं, धर्मोपदेशं सुचिरं जनानाम् ॥२४१॥ Page #244 -------------------------------------------------------------------------- ________________ २२५ मांगरोलप्रतिगमनम्। तत्रत्य-सञ्जीर्ण-जिनाऽऽलयाना मुद्धारहेतोर्मुनिराज एषः। आदिश्य सर्वान् वसु-सञ्चनार्थं, तत्रैकसंस्थां समतिष्ठिपत्सः ॥२४२॥ तत्पत्तनीयास्त्रय इभ्यवर्याः, तस्यां शशीषु-प्रमितं सहस्रम् (५१०००)। ददुश्च मुद्रा अतिदानिवर्याः, संघस्तु वेदाऽक्षि-सहस्त्रमुद्राः (२४०००) ॥२४३॥ तेषां कुसीदैरिह जीर्ण-चैत्यो द्धाराऽऽदिकृत्यं करणीयमाशु । प्रत्यब्दमेषामुपलेपनाऽऽदि, कर्तुं व्यवस्थापि च सूरिणा हि ॥२४४॥ मालिनी - नव-मुनि-निधिचन्द्रे वत्सरे मार्गशीर्षे (१९७९), ह्यसित-दल-दशम्यां तत्र वेरावलेऽसौ । भुजपरनगरीयं मालसिंहस्य पुत्रं, भव-विमुख-रवाऽऽख्यं, दीक्षयामास सूरिः ॥२४५॥ रविविजयशुभाऽऽख्यां तस्य धृत्वा च चक्रे, विबुध-मुनि-दयोपाध्यायशिष्यं ततोऽयम् । कृत-मह-सुविहारो मांगरोलं समागात्, पुर-जन-बहुमोदाऽऽरब्ध-चारूत्सवेन ॥२४६॥ Page #245 -------------------------------------------------------------------------- ________________ २२६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - पुरं प्रविश्यैष कुमारपाल नृपाल-चैत्यं ह्यभिवन्द्य दिव्यम् । भव्यांश्च लोकानुपदिश्य धर्मां श्चक्रे वरेजाऽभिध-तीर्थयात्राम् ॥२४७॥ प्रस्थाय तस्मात्स हि पोरबन्दरं, प्राजग्मिवानत्र जनैः सुसत्कृतः । पौराञ्जनान् धार्मिक-सत्कथाऽमृतैः, सन्तर्प्य तस्मात् प्रविहृत्य सूरिराट् ॥२४८॥ स्वागता - प्राप जामनगरं सह शिष्यै विश्व-वन्द्य-शरणाऽऽगत-पाली । वादिवृन्द-गज-यूथ-मृगेन्द्रो, वीर-शासन-महावन-चारी ॥२४९॥ (युग्मम्) नागरैर्विहित-चारुमहेन, प्राविशच्च नगरी प्रभुवर्यः । ज्ञान-मात्र-विषयोपरि भूरिं, देशनामदित तत्र समीड्यः ॥२५०॥ वसन्ततिलका - प्रान्ते यदत्र विपुला निवसन्ति जैनाः । कुत्राऽपि किन्तु निज-धार्मिक-शिक्षणाय । एकाऽपि नाऽस्ति नियतीकृत-पाठशाला, तस्मादमी सकल-जैनिक-बालका हि ॥२५१॥ Page #246 -------------------------------------------------------------------------- ________________ जामनगरे जैनपाठशालाः स्थापयित्वा रैवतद्रिमागमनम् । धर्मे निजे व्यवहृतौ विनयेऽनभिज्ञा, उपजाति: मिथ्यात्विधर्म- रसिकाः क्रमशो भवन्तः । सद्देव-धर्म-गुरुभक्ति रता न सन्ति, तेनैव चैष गुरुवर्य उदारचेताः ॥२५२॥ प्रान्तेऽत्र भूत-दल-संख्यक - पाठशाला : ( २५ ), आस्थापयत्समुपदिश्य जनाननंहाः । तत्रोपयुक्त बहु-वित्तमपि प्रचित्य, संस्थां तदर्थमसकौ समतिष्ठिपच्च ॥ २५३ ॥ इन्द्रवज्रा वसन्ततिलका यथावदेता: प्रचलन्ति सर्वा, अद्यापि जैनाः शिशवोऽप्यनेके | अधीत्य तासु व्यवहार - दाक्ष्यं, धर्मेऽप्यभिज्ञत्वमुपेयिवांसः ॥२५४॥ इत्थं ह्यसीममुपकृत्य विहृत्य तस्मादभ्याययौ परम पावन - रैवताऽद्रिम् । सानन्दमेष सह साधुगणैश्च तत्र, - (त्रिभिर्विशेषकम् ) आगुश्च गोविन्द - खुशालमुख्या, वेरावलादग्र्यजनाः कियन्तः । तन्मन्त्रिणः पार्श्वमुपेत्य तस्मा २२७ यात्रां व्यघात् परमयाऽचलया च भक्त्या ॥२५५॥ ल्लात्वा तदादेशमतिप्रहृष्टाः ॥ २५६ ॥ Page #247 -------------------------------------------------------------------------- ________________ २२८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - युगप्रधानस्य महीयसोऽस्य, श्रीनीतिसूरेरुपगत्य पार्श्वम् । तत्कार्य-सिद्धिं कथयाम्बभूवुः, श्रुत्वा भृशं सम्प्रससाद सूरिः ॥२५७॥ प्रारेभिरे तत्र सुजीर्ण-चैत्यो द्धारं ततः सर्वजनास्तदर्थम् । श्रीमन्तमेनं मुनिराज-सूरी श्वरं चतुर्मासमिहैव कर्तुम् ॥२५८॥ व्यजिज्ञपन् सोऽपि सुलाभ-हेतो स्तत्रैव जूनागढ-पत्तने हि । प्रावृष्यतिष्ठन्नव-वाजि-रन्ध्र ग्लौ-संमिते विक्रमराजवर्षे (१९७९) ॥२५९॥ (युग्मम्) आर्यागीतिः - . आषाढ-शुक्लपक्षे, चतुर्दशीतः प्रागेव जीर्णोद्धृतेः । स्थानमपि विनिश्चेतुं, तत्र सम्भावित-व्ययमपि परिच्छेत्तुम् । समुपादिदेश संघ, तदाय-व्ययाऽऽदिसन्दर्शिनीमेकाम् । समतिष्ठिपच्च समिति, सैव सकलमपि कार्यं कर्तुं लग्ना ॥२६१॥ (युग्मम्) श्रीमान् जूनागढीय-बाष्प-यान-कार्यालयस्थानां मुख्यः । हुकुमचन्दज-डाह्याख्यः, सुश्रमेण तत्कार्यं सुगमं चक्रे ॥२६२॥ वैतालीयम् - प्रतिनगरं कार्यकारिणी, समितिरियं विततार सूचनाम् । Page #248 -------------------------------------------------------------------------- ________________ चरित्रनेतुरुदेशेन जिर्णदूर्गे जीर्णचैत्योद्धाराः । सुमुद्रितैश्चारुभिर्दलैः, उपजाति: रैवत- गिरि - जिन-मन्दिरोद्धतेः ॥ २६३ ॥ सच्छ्रेष्ठि- गोविन्द- खुशालनामा, कायेन वित्तेन गिरा च भूरि (रिम्) । / सहायतां सर्वजन - प्रशस्यां, चकार धीमान् परमाऽऽर्हतोऽस्मिन् ॥२६४॥ औपच्छन्दसिकम् - वसन्ततिलका एडन- नगरीय - सर्वसंघो, द्विदश सहस्त्रं प्रेषयाञ्चकार । मुद्राः प्रथमं हि तैश्च वितैः, कार्यारम्भं कारयाम्बभूव ॥२६५॥ कोचीन - वासि - बहुकीर्तिक - धर्मनिष्ठ श्रीजीवराज - धनजीत्यभिधानकेभ्यः । मुद्र ददौ दशसहस्त्रमुदारचेता, अद्याऽवधीत्थमिषुलक्षमुपैच्च सार्धम् ॥२६६॥ प्रायः सनेममिह लक्षमपेक्ष्यते च, तावद्भिरेव भविता परिपूर्णताऽस्य । तद्दानवीर - जिनशासन-दीप्तिकारी, तत्तीर्थरागि- जनता नियतं प्रदाता ॥ २६७॥ एतद्गरिष्ठ- शुभकार्य-चिकीर्षया सावेतच्चरित्र - वरनायक - नीतिसूरिः । २२९ Page #249 -------------------------------------------------------------------------- ________________ २३० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गुर्वाज्ञया न्यवसदत्र पयोदकाले,... सार्धं कियद्विबुध-शिष्यगणैर्विनीतैः ॥२६८॥ अत्राऽशृणोत् प्रवयसः स्वगुरोः शरीरे, तत्पट्टणे स्थितवतश्चतुरश्च मासान् । पन्न्यास-"भाव" विजयस्य विशेष-बाधां, __ श्रुत्वाऽपि गन्तुमशकन्न हि मेघकाले ॥२६९॥ दुःखं भृशं शनुभवन्निह संस्थितोऽयं, धिङ्मां यदस्य चरमे समयेऽपि नाऽहम् । सेवां गुरोरकरवं न हि वा ह्य( प्य )पश्यं, कालो बली यदिह वाञ्छति तद्विधत्ते ॥२७०॥ पन्यास-भावविजयो मुनिपुङ्गवो हि (वःस), ह्यङ्क-स्वर-ग्रह-शशाऽङ्क-समान-वर्षे (१९७९)। यातो दिवं नभसि कृष्णदले गिरीश जायातिथौ परममिष्टमनु(नु) स्मरन् सः ॥२७१॥ वंशस्थवृत्तम् - गुरोश्च स्वर्यानमतीव दारुणं, निशम्य शोकाऽग्निरदीपि मानसे । तमेष तत्त्वाऽऽत्म-विचार-वारिणा, चकार शान्तं बहुवेदिनां वरः ॥२७२॥ व्यजेष्ट कालं न हि कोऽपि शक्तिमान्, ध्रुवश्च मृत्युर्जगतीतले नृणाम् । करोति कर्ता कृतवांश्च संहति, करालकालो दुरतिक्रमो ह्ययम् ॥२७३॥ Page #250 -------------------------------------------------------------------------- ________________ २२ पन्यासभावविजयस्य स्वर्गगमने चरित्रनेतुः शोकः । तदर्थमत्राऽपि समस्त-सज्जनाः, __ प्रचक्रिरेऽष्टाहमनेकमुत्सवम् । प्रभावना-पूजनकाऽऽदिनैकधं, जगुश्च तत्पावन-सद्गुणाऽऽवलीम् ॥२७४॥ शिखरिणी - महोपाध्याय-श्रीविपुल-मतिशाली-मुनि-दया महाशान्तः शान्तीत्यभिध-मुनिरत्यन्त-विनयी । मुनिश्रीकल्याणो गुरुविनयि-सम्पद्रविमुनी, तपिष्ठाः सद्धीरा उपगुरु समासन् सुयमिनः ॥२७५॥ शार्दूलविक्रीडितम् - ज्ञाताधर्मकथाऽभिधं प्रभुवरः सूत्रं पवित्रं परं, व्याख्याने समवाचयत् प्रतिदिनं गोष्ठ्यां महत्यामयम् । पीयूषोपमया गिरा पुरजनास्तच्छ्रोतुमत्युत्सुकाः, श्राद्धाः स्थानकवासिनोऽपि महता रागेण चाऽभ्याययुः ॥२७६॥ प्रान्ते तत्पुरतो विहृत्य सकलैः शिष्यैः समं सूरिराट्, सिद्धाऽद्रिं समुपेत्य तत्र विधिवद्यात्रां विधायाऽसकौ । स्थित्वा चाऽ(त्र)कियद्दिनानि सुजनाऽत्यन्ताऽऽग्रहात् सज्जनान्, स्वीयाऽमोघ-सुदेशनऽमृतरसैः सन्तर्पयामास सः ॥२७७॥ गीतिः - अथ राजनगरनिवासी-सौत्रिक-चुनिलाल खुशालचन्दस्य । विज्ञप्त्या राजनगर-मायातवान् सूरीश्वरः श्रीमान् ॥२७८॥ उपजातिः - आचार्यवर्यं नगरोपकण्ठे, ----- समेतवन्तं सकलाश्च पौराः । Page #251 -------------------------------------------------------------------------- ________________ २३२ बेण्डाऽऽदिनानाविध-तूर्यघोषैः, सुश्राविका - यूथ - सुमिष्ट- गीतैः ॥ २७९॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् विधाय साम्मुख्यममुष्य रम्यं, सुसज्जितं तोरण- बन्धनाऽऽद्यैः । प्रवेशयामासुरतिप्रहृष्टाः, पुरं विशालं जयनादपूर्वम् ॥ २८०॥ ( युग्मम् ) तद्देशनामाङ्गलिकीमपूर्वी, संसार- दुःखाऽनल-वारिधाराम् । आकर्ण्य सर्वेऽधिक- भव्यजीवा, निःसीममानन्दमपत्सतै( मवापुरे )वम् ॥२८१॥ श्रेष्ठी चुनीलाल- खुशालचन्दश्चक्रे समुद्यापनहेतुकं हि । आष्टाहिकं चारुमहामहं स, वसूत्तर- स्नात्र - समर्चनञ्च ॥ २८२॥ श्रीस्वामिवात्सल्यमतिप्रशस्यं, व्यधत्त भूरिद्रविण - व्ययेन । लुवारपोलीय उपाश्रयेऽसा वाचार्य-वर्यः समवस्थितैषः ॥ २८३ ॥ तदग्र्य- सच्छ्रेष्ठिजनाऽऽग्रहेण, बेण्डाऽऽदिवाद्येषु भृशं नदत्सु । उद्यापनाऽनन्तरमेष सूरि र्डेलाऽभिधोपाश्रयमाजगाम ॥ २८४ ॥ Page #252 -------------------------------------------------------------------------- ________________ राजनगरे महोत्सव-डेलाभिधोपाश्रये साधूनां योगद्वहनम् । रेमन्त - शैलोपरि-जायमानसुजीर्णचैत्योद्धृति- फण्डमध्ये | दातुं यथाशक्ति महेभ्य-वर्गान्, आचार्य-वर्यः कथयाञ्चकार ॥ २८५ ॥ संग्राह्य-नैकेभ्य-सुदत्त - षष्टि सहस्रमुद्राः समितौ च तस्याम् । सम्प्रैषिषत्तत्र तदीयकार्यं, जञ्जन्यमानं त्वरया किलाऽऽसीत् ॥ २८६ ॥ ततः सुलग्ने वलसाडवासि श्रीरायचन्द्रं मतिमन्तमेतम् । संदीक्ष्य तन्नाम - गुणेति चक्रे, शिष्यो बभूवांश्चरितस्य नेतुः ॥२८७॥ दीक्षार्थिनं केशवनामधेयं, सुश्रावकं गुर्जर - पट्टणस्थम् । सन्दीक्ष्य सूरिः कमलेतिनाम, धृत्वा स्वशिष्यं कृतवांश्च तत्र ॥२८८॥ शार्दूलविक्रीडितम् - इत्थं व्योम - वसु-ग्रहेन्दु-तुलिते सम्वत्सरे वैक्रमे (१९८०), साकं शिष्यवरैः स राजनगरे डेलाऽभिधोपाश्रये । चातुर्मास्यमसौ व्यधात् पुर - जनाऽत्यन्ताऽऽग्रहात्सूरिराट्, धर्मोद्योत्तमचर्करीदतितरा भव्याञ्जनान् बोधयन् ॥२८९॥ व्याख्यानेऽन्तगढा( डा ) भिधं गुरुवर: सूत्रं पवित्रं मुदा, मेघ-ध्वान - विजित्वराऽतिनिनदैः सार्थं समश्रावयत् । २३३ Page #253 -------------------------------------------------------------------------- ________________ २३४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् औत्सुक्यात्पुरवासिनश्च सकलाः श्राद्धास्तदन्या(न्ये) अपि, श्रोतुं तच्च महार्थकं श्रुतिसुखं प्राजग्मुरत्यादरात् ॥२९०॥ आर्या - पन्यास-मोहनविजय-सच्छिष्य-शान्तिविजयेन मुनिना हि । भगवतीसूत्रयोगं, तत्रोदवीवहच्च सूरिः ॥२९१॥ योगोद्वहनमकृत्वा, नार्हति सूत्रं वाचयितुं साधुः । इत्यादिशन्ति सर्वे, शास्त्रकारा महर्षयस्ते ॥२९२॥ गीतिः - इति तद्वहनं मुनयः, कुर्वते नैयत्येन सर्वदा हि। वाचयति तद्विना ये, भवन्ति तेऽवश्यं पापीयांसः ॥२९३॥ वसन्ततिलका - पन्न्यास-हर्षविजयो मुनि-शान्ति-मुक्ती, सौशील्यशालि-मुनि-राजविजिच्च सद्धीः । कल्याणसाधु-रुदयो बहु-तीक्ष्णबुद्धि रासन् विनेयनिकरा उपसूरि तत्र ॥२९४॥ गीतिः - राधनपुराच्च मशालि-या बापूलाल-यमुनादासस्य । आगतया विज्ञप्त्या, ततो विहृत्य राधनपुरमागतः ॥२९५॥ उपजातिः - बेण्डाऽऽदिवादित्र-निनादपूर्वं, समागताऽऽचार्यवरं च पौराः ।। विधाय साम्मुख्यमतिप्रशस्य, प्रावेशयन्नात्मपुराऽन्तरेनम् ॥२९६॥ Page #254 -------------------------------------------------------------------------- ________________ २ पट्टणनगरे महोत्सवेन प्रवेशः । मृगाङ्क-शलाऽङ्क-महीमिताऽब्दे (१९८१), मासे च मार्गे स हि बापुलालः । उद्यापनं भूरिमहामहेन, चकार सौवाऽर्थबहु-व्ययेन ॥२९७॥ सूरीश्वरस्याऽस्य महोपदेशात्, स्वर्गस्थ-पन्न्यास-पदाऽङ्कितस्य । भावाऽभिधानस्य गुरोश्च नाम्ना, सत्पाठशाला-करणाय तत्र ॥२९८॥ तिथिप्रमाणं ददिवांश्च मुद्रा सहस्रमेतद्भवनाय चाऽपि । श्रीबापुलालो यमुनाऽऽदिदासपुत्रोऽयुतं ता अतिदानशु( शौ )ण्डः ॥२९९॥ (युग्मम्) इतो विहृत्याऽऽगतवांश्च सूरिः, सत्पट्टणाऽऽख्यं नगरं विशालम् । तत्रत्य-संघातिशयाऽऽग्रहेण, शेश्रीय्यमाणो बहुभिश्च शिष्यैः ॥३००॥ मालती पटह-मृदङ्ग-सुबेण्डवादन ___घन-रव-जित्वर-नाद-कारकैः । युवति-कदम्ब-सराग-गायनैः, सह पुरवासिजना उपागतम् ॥३०१॥ Page #255 -------------------------------------------------------------------------- ________________ २३६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अभिमुखमेत्य घनाऽऽदरादमुं, सकल-धरातल-पावकम्प्रभुम् । सुविहित-सूरिमवीविशन् पुरं, सुजन-सुलोचन-चन्द्रिकायितम् ॥३०२॥(युग्मम् ) उपजातिः - स डङ्क-मेताऽभिध-पाटकीये, __ सूपाश्रयेऽतिष्ठदतीवरम्ये । आचार्यवर्यः सह शिष्यवर्ग राष्टाहिकस्तत्र महोत्सवोऽभूत् ॥३०३॥ मालती - सुविहित-सूरि-वराऽऽननाऽब्जतः । क्षरदति-धार्मिक-देशनाऽमृतम् । भविकजनाः परिपीय सादरं, हृदि सदनेऽमित-मोदमादधुः ॥३०४॥ उपजाति: - ततोऽसको खेतरवासि-पाट कोपाश्रये संघ-महाऽऽग्रहेण । समाजगन्वान् प्रथित-प्रविद्वान्, जिष्ण विष्णुः स हि नीतिसूरिः ॥३०५॥ शान्तस्वभावाय सुधीवराय, श्रीशान्तिनाम्ने मुनये सुघस्त्रे । प्रादत्त "पन्न्यास" पदं महीयान्, सूरीश्वरस्तत्र महामहेन ॥३०६॥ Page #256 -------------------------------------------------------------------------- ________________ पट्टणपूरे शिष्यान् पदवीदानः । पन्यास - भाजः सुधियो दयाऽऽख्यमुनेरुपाध्यायपदं व्यतारीत् । तदर्थमाष्टाहिकसूत्सवं श्री सङ्घः समस्तः कृतवान् प्रहर्षात् ॥३०७॥ अथाऽऽगमत्रैवत-भूधरोप रिस्थे सुजीर्णोद्धृत- रम्य - चैत्ये । दण्डध्वजाऽऽरोहण-कारणाय, संघेन सम्प्रेषितमत्र सूरेः ॥ ३०८ ॥ पार्श्वे तडित्पत्रमतस्ततोऽसौ, चरित्रनेता व्यहरत्सशिष्यः । समागमच्चाणर-नामधेयं, पुरं ततस्त्याऽखिल - पौरलोकाः ॥ ३०९ ॥ बेण्डाऽऽदितूर्यैर्युगपन्नदद्भिः, सुस्त्रीगणानामतिहारिगीतैः । पुरप्रवेशोत्सवमेतदीयं, श्रद्धालवस्ते व्यदधुः प्रशस्यम् ॥३१०॥ २३७ (त्रिभिर्विशेषकम् ) चिरन्तनस्तत्र विभ( भा) ग आसीत्, संघे मिथस्तं बहुधा प्रयत्य । विनाश्य चैक्यं कृतवानयं हि, समस्त - स मुनिराजवर्यः ॥ ३११ ॥ Page #257 -------------------------------------------------------------------------- ________________ २३८ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अव्याहत - स्वैर-विहारमित्थं, विधाय जूनागढमाजगाम । सार्धेन मासेन सुखेन शिष्यैः, साकं कियद्भिर्जगतीं पुनानः ॥ २१२ ॥ आरेभि(रे) तत्र पृथक् पृथक्ते, सन्तः कियन्तो गृहमेधिनश्च । अपूर्वमाष्टाहिकमुत्सवं हि, शैलोत्तर - स्नात्रमपि प्रशस्यम् ॥२९३॥ श्रीस्वामिवात्सल्यमबोभुवीच्च, दूरान्तिकाऽभ्यागत- यात्रिकाणाम् । उपस्थितिस्तत्र बभूव बह्वी, गोष्ठी च जीर्णोद्धतिकार्यकर्त्री ॥३१४॥ सेवासमाजोऽपि विशेषरूपै स्वत्रत्य एषां व्यदधात्सुभक्तिम् । भू-शैल- भोगीन्द्र- मृगाऽङ्कवर्षे, (१९८१) माघेऽसि कंसजितश्च तिथ्याम् ॥३१५॥ प्रारब्ध तत्रत्य - महाप्रतिष्ठा महोत्सवं फाल्गुन - शुक्लपक्षे । पृदाकुतिथ्यां कृतवान् समाप्तिं, निर्विघ्नमेतच्चरिताऽधिनाथः ॥ ३१६ ॥ ( युग्मम् ) तपस्य शुक्ले गिरिजा - सुतियां, पाणी-पुरी-वासि-मुमुक्षुमेतम् । Page #258 -------------------------------------------------------------------------- ________________ जिणदुर्गे जिर्णोद्धृत ध्वजदण्डः प्रतिष्ठा । संदीक्ष्य तस्मिञ्जगजीवनाऽऽख्यं, कल्याणसाधोः कृतवांश्च शिष्यम् ॥३१७॥ गीतिः भावनगरीय - महेभ्य - डोसाऽभयचन्दस्य सत्पीठिका | श्रीविजयनीतिसूरे- गिराऽचीकरच्च नवं ध्वजदण्डम् ॥३१८॥ — तदारोहणे जनता - बोलिकोपचिताऽखिल - मुद्राः । तस्मिञ्जीर्णोद्धारे, समर्पयामासुरिभ्याश्च सर्वे ॥३१९॥ उपजाति: इत्थं प्रतिष्ठोत्सवमेषको हि, समाप्य सूरिः सह शिष्यवर्गैः । समागमज्जैतपुरं विहृत्य, प्रबोधयामास जनांश्च भव्यान् ॥३२०॥ ततः समैद् गोण्डलनामपुर्यां, मञ्जुभाषिणी सम्मानित: पौरजनैश्च तत्र । धर्माऽमृतं भूरि ववर्ष सूरि र्वाणि जीमूत इवाऽनपेक्षः ॥३२१॥ सममेष शिष्य - निकरैर्विहृत्य वै, सरधारपत्तनमियाय सूरिराट् । सकलाऽऽर्हतैश्च पुरवासिभिर्मुदा, पटहाऽऽदि- तूर्य - निनदै: प्रवेशितः ॥३२२॥ स हि सूरिराज इह दत्तवांस्ततो, भव-भीति-मोचन - करीं सुदेशनाम् । २३९ Page #259 -------------------------------------------------------------------------- ________________ २४० विभावरी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अमृतोपमां सदसि मिष्टया गिरा, जनता निशम्य बहुहर्षिताऽभवत् ॥३२३॥ स राजकोटपत्तनं समाययौ, विहृत्य तत्पुरीजनो महामहैः । प्रवेशयाञ्चकार तं पुराऽन्तरं, जलधरमाला उपजाति: - ददौ च देशनामसौ गरीयसीम् ॥३२४॥ वाँकानेरं पुर- वरमागाच्छ्रीमान्, प्रस्थायाऽसौ तत इह पौराः सर्वे । वादित्राणां श्रुतिसुखकारै रावै - रानैषुस्तं स्वपुरममी सानन्दम् ॥३२५॥ सूरिः श्रीमानिह हि ददे व्याख्यानं, धर्म्यं पथ्यं परमगतेः सन्दायम् । जाताऽघौघ- प्रलयकरं जीवानां, श्रुत्वाऽत्यन्तं प्रमुमुदिरे ते सभ्याः ॥ ३२६ ॥ आसीच्च तस्मिन् समये प्रवृत्ता, सुदुष्करा वार्षिकसत्तपस्या । तत्रत्य इभ्यः स हि दीपचन्द्र स्तत्पारणाऽर्थं कडवेत्युपाधिः ॥ ३२७॥ अचर्करीच्चारुमहामहं स, आष्टाहिकं तत्र विशेषपूजा । Page #260 -------------------------------------------------------------------------- ________________ वांकानेरनगरे शासनोन्नतिकरणम् । प्रभावना स्वामिसुवत्सलत्वं, विभावरी बभूव रम्यं बहुधा सुकृत्यम् ॥३२८॥ ( युग्मम् ) इयाय मोरबीं महापुरीं सकः, ततो विहृत्य सूरिराण्महायशाः । पुरीजन - प्रवर्तितैर्महामहैः, प्रविष्टवान् पुरं ददौ सुदेशनाम् ॥३२९॥ व्यजिज्ञपंस्तदा गुरून्महाजनाः, पयोदकालिकीं स्थितिं विधाय नः । पुनीहि नाथ ! साम्प्रतं कृपानिधे !, पिपूर्हि नो मनोरथं ध्रुवं प्रभो ! ॥ ३३० ॥ तदुक्तवाचमीदृशीं निशम्य सोऽ ब्रवीच्च तान् सुधोद्गिरा गिरा विभुः । पुरैव मे बभूव तद्विनिर्णयः, पुराऽन्तरे तदत्र कोऽपि सन्मुनिः ॥ ३३९॥ स्थितिं विधाय वार्षिकीं समीहितं, परीष्यति ध्रुवं स वश्च मामकः । इति प्रभाष्य तानसावतूतुषत्, २४१ सुजैन-धर्म-पङ्कजप्रभाकरः ॥३३२॥ ( युग्मम् ) शिखरिणी ततश्चैष श्रीमान् विबुध - मुनिकल्याणविजयं, सभायां व्याख्यानं ददितुमतिदक्षं सुचतुरम् । चतुर्मास्यां स्थातुं न्ययुनगिह सूरिः स्वयमितः, समैद्वाकानेरं जलद - दिवसान् निर्गमयितुम् ॥३३३॥ Page #261 -------------------------------------------------------------------------- ________________ २४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - उपाश्रयस्तत्र सुजीर्ण आसी ___ निवासयोग्यो न हि सन्मुनीनाम् । अतो नवीनं [पयुक्तमेक मुपाश्रय कर्तुमियेष सूरिः ॥३३४॥ तावच्च तत्राऽऽगतवान्महेभ्यः, स माण्डवीबन्दर-सन्निवासी । श्रीजीवराजो धनजीभ्यसूनुः, श्रीमद्गुरूणामभिवन्दनायै ॥३३५॥ तमाख्यदेतन्निज-मानसीय( य), भावं समाकर्ण्य गुरूपदेशम् । मुद्रासहस्रं स हि रुद्रसंख्यं, प्रादात्तदर्थं सुकृतीमहेभ्यः ॥३३६॥ तत्कार्यमारब्ध ततोऽचिराय, मुद्राभिरष्टादशभिः सहस्त्रैः । व्यचीकरद्रम्यमुपाश्रयं हि, श्रीमान् प्रविद्वानयमत्र सूरिः ॥३३७॥ द्रुतविलम्बितम् - भगवतीवरसूत्रमवाचयत्, प्रथित-सूरिवरो मधुर-स्वरैः । सकल-पौरजना उपतस्थिरे, परम-भक्तिभरेण च शुश्रुवुः ॥३३८॥ १. 'कारयितुं' इत्यर्थो ज्ञेयः, एवमन्यत्रापि Page #262 -------------------------------------------------------------------------- ________________ वंकपूरे अभिनवोपाश्रयनिर्माणम् । मोरबीनगर्यां उपधानं च । प्रतिदिनं कति लुम्पकधर्मिणोऽ उपजाति: अधिसभं रमणीय- कथाऽमृतं, - प्यपर-धर्मिजना अतिरागिणः । इह हि जन्मभुवि प्रभुरागतो, रदन-संमित-हायनतोऽधुना । अकृत वार्षिकवासमुदारधी समुपकर्णयितुं समुपाययुः ॥ ३३९॥ वसन्ततिलका वेदैक- पूर्वीय महातपस्या, ह्याराधिता भूरिजनैरमुष्मिन् । भावोऽपि लोकस्य विशेष आसी — रुदसहन्त जना अखिला भृशम् ॥ ३४० ॥ दाष्टाहिकाद्युत्सव उज्ज्वलोऽभूत् ॥३४१॥ शार्दूलविक्रीडितम् - शान्तिस्नात्र - समर्चनं सुविधिवच्चक्रुर्जनाः स्वामिनां, वात्सल्यं कियदुत्तमं समभवत् पूजा च नानाविधा । तत्रत्योऽमरसिंहनाम-नरपः श्रीमानुदाराऽऽशय श्चाऽऽगाद्रभ्य-महोत्सवेऽखिलजनैराकारितो भक्तितः ॥ ३४२ ॥ पन्यास- शान्तिविजयोऽप्युदयाऽभिधश्च, सौशील्यवान् सुमुनि - मुक्तिविजिच्च तत्र । २४३ श्रीमान् यशोविजय उज्ज्वल - शील - शाली, सूरीश्वरस्य सविधे त इमे किलाऽऽसन् ॥३४३॥ Page #263 -------------------------------------------------------------------------- ________________ २४४ उपजाति: घनान्त एतन्नगराद्विहृत्य, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् स मोरबीमागतवान् महीयान् । श्रीमांश्च कल्याणमुनिर्हि तत्रो पधानसंज्ञं तप आररम्भत् ॥३४४॥ तस्याऽवसाने व्रतिनां समेषां, वादीन्द्र - दन्तावल - सिंह एषः । आष्टाहिकं चारुमहामहञ्च, प्रवर्त्य सूरीश्वर आर्पिपच्च ॥ ३४५॥ प्रस्थाय तस्मात्स हि मालियाऽऽख्यं, प्रपेदिवान् सूरिवरः सशिष्यः । महाजनाऽऽरब्ध-महामहेन, प्राविक्षदेतन्नगरं गरीयान् ॥ ३४६ ॥ तत्रत्य-धर्मिष्ठ- पुराऽधिनाथः, श्रीमान् समागादुपसूरि तत्र । सार्द्धां घटीं तं समुपादिदेश, चरित्रनेता प्रविशुद्ध-धर्मम् ॥३४७॥ सप्ताहमध्युष्य पुरीं स एतां, विहृत्य धांगध्रेतिपुरीम्प्रपेदे । सम्मानपूर्वं नगरं प्रविश्य, व्याख्यातवानार्हत-शुद्ध-धर्मम् ॥३४८ ॥ Page #264 -------------------------------------------------------------------------- ________________ २४५ विरमग्रामपूरे समहोत्सवेन प्रवेश :। प्रमिताक्षरा - वढवान-रम्य-नगरी तत ऐ दयमात्मतत्त्व-विदुषां प्रथमः । पुर-वासि-सर्वजनता-रचितैः, प्रविवेश चारु नगरं समुहैः ॥३४९॥ उपदेशमत्र स हि सूरिवरः, परमार्थपूर्णमतिसौख्यददम् । ददिवानशेष-वृजिनाऽपहरं, भव-वार्धि-पोत-भव-भीतिहरम् ॥३५०॥ प्रविहृत्य सिद्धगिरिमाप ततः, प्रथमं जिनेशमवलोक्य मुदा । प्रणतिं विधाय बहुशः सुमना स्तमनौदुदार-वचसा सुचिरम् ॥३५१॥ लिमडीपुरीमथ समागतवान्, जनता-कृतैः सुरुचिरैश्च महैः । नगरं प्रविश्य सुचिरं दददे, ह्युपदेशमेष भव-रोगहरम् ॥३५२॥ वंशस्थम् - ततोऽप्यसौ वीरमगाममागतः सुवाद्य-बेण्डाऽऽनक-काहलाऽऽदिभिः । नदद्भिरुच्चै रमणी-सुगीतकैः, ___ पुरप्रवेशं कृतवांश्च सूरिराट् ॥३५३॥ Page #265 -------------------------------------------------------------------------- ________________ २४६ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुधोपमं तस्य विशेष - धार्मिकं, महोपदेशं भव-बन्धनच्छिदम् । निशम्य सर्वे पुरवासिनो जनाः, स्वधर्म-दाढर्यं समवापुरुच्चकैः ॥३५४॥ सुतीर्थ-शद्धेश्वरमाययौ ततो, विलोक्य वामेय - जिनेश्वरं प्रभुम् । प्रणम्य भक्त्या परया मुहुर्मुहु - र्व्यमोमुदीत्तं ह्यतिनुत्य सत्पदैः ॥३५५॥ गीतिः पट्टणपुराऽधिवसी, चुन्नीलाल - नानचन्द्रः श्रेष्ठी । वर्धमानमाचाम्लं, तपः कारयामास तत्र सुभधीः ॥ ३५६ ॥ जनानां पञ्चशत्या, मधु - सित - सप्तमीतः पूर्णिमाऽवधि । इषेऽपि सित - सप्तम्याः, पूर्णिमान्तमेतदुभयं शाश्वतम् ॥३५७॥ उपजाति: पर्यूषणीयाऽऽ( ? ) महामहस्तु, दिनाष्टकीयः सकलोऽप्यनित्यः । चैत्रीयमायम्बिलमेष' सूरि श्चकार शङ्खेश्वर-रम्यतीर्थे ॥३५८॥ विहृत्य तस्मादयमाजगन्वान्, कडीपुरं तत्र महाजनौघः । प्रवेशयामास पुरं समेत माचार्यवर्यं परमोत्सवेन ॥ ३५९ ॥ Page #266 -------------------------------------------------------------------------- ________________ राजनगरे विराभिधोपाश्रये प्रावृषि स्थितः । तत्रत्यसंघे बलवान् विरोध, आसीन्मथस्तं समुदच्छिनत्सः । विभिन्नतैकत्वफलानि तेषां, उपजाति: वसन्ततिलका महीयसश्चाऽस्य महोपदेशात्, सुश्रावकास्ते सकलाः सहर्षम् । समुज्झ्य वैरं प्रविधाय मैत्री स्वदेशनायां परिदर्श्य सम्यक् ॥३६०॥ - - मारेभिरे जीर्ण - समुद्धृतिं वै ॥ ३६१॥ प्रस्थाय राजनगरं तत आजगन्वान्, श्रीमानसौ विजय नीति -गरिषष्ठसूरिः । तत्रत्य-विज्ञ- जनता-रचितोत्सवेन, प्राविक्षदुज्ज्वलतरं नगरं विशालम् ॥३६२॥ उद्यापनीय-परमोत्सवमिभ्यवर्यो, वाड्यादिलाल - शुभनाम - जनप्रसिद्धः । प्रख्यातिमच्छ्गनलाल- महेभ्यपुत्रः, प्रावीवृतच्च विपुल - व्ययतो महर्द्धिः ॥३६३॥ ततो महीजाऽऽख्यसुपोलसंस्थवीराऽभिधोपाश्रय एष सूरिः । तदीय- मुख्येभ्य- महाग्रहेण, सन्तस्थिवान् प्रावृषि भूरिशिष्यैः ॥ ३६४ ॥ २४७ Page #267 -------------------------------------------------------------------------- ________________ २४८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् रेमन्त-शैलोपरि-जीर्ण-चैत्यो द्वारे यथाशक्ति वसु प्रदातुम् । व्याख्यानमध्ये सकलञ्च सद्ध मुपादिशच्चारु-गिरैष सूरिः ॥३६५॥ सञ्चिन्त्य सर्वे तत इभ्यवर्गा स्त्रिंशत्सहस्रं व्यतरंश्च मुद्राः । विपाकसूत्रं समवाचयत्स, श्रोतार आगुर्बहुलाश्च लोकाः ॥३६६॥ मध्ये चतुर्मासममुष्य सूरेः, श्रीवीर-कल्याण-मुनी विनीतौ । सम्यद्रवीत्यादिकियत्सुशिष्याः, पार्श्वे तदाऽऽसन् समधीत-शास्त्राः ॥३६७॥ खुशालचन्दाऽङ्गज-चूनिलाल स्तत्रोपधानं समचीकरच्च । प्रान्ते च मालापरिधापनार्थ माष्टाहिकं सूत्सवमेष चक्रे ॥३६८॥ शादूर्लविक्रीडितम् - पक्षाऽष्ट-ग्रह-शीतरश्मितुलिते सम्वत्सरे वैक्रमे (१९८२), स्वः श्रीजेतरि रम्य-राजनगरे श्रीवीरसूपाश्रये । धर्माऽऽराधनमुत्तमं बहुविधं लोकैश्च सम्पादयश्चातुर्मास्यमलञ्चकार विजय-श्रीनीतिसूरीश्वरः ॥३६९॥ वसन्ततिलका - श्रीकर्मचन्द्रतनुजन्म-नगीनदासः सद्गुर्जरीय-पृथु-पट्टण-पत्तनस्थः । Page #268 -------------------------------------------------------------------------- ________________ कच्छ भद्रेश्वरतीर्थयात्रा ससंघेन । उपजातिः श्रीरैवताऽद्रि-भववारक- तीर्थ-कच्छभद्रेश्वराऽऽदि-कति-पावन - तीर्थहेतोः ॥३७०॥ भूरिव्ययेन निरजीगमदुच्चसंघं, तत्रैतुमत्र सविधे सुगुरोः समागात् । विज्ञप्तिपूर्णसुदलं तत एव तूर्णं, चक्रे विहारमित एष सशिष्य - सूरिः ॥ ३७१॥ संघः स पट्टणपुराच्चलितः क्रमेण, शङ्खेश्वरं परमतीर्थमुपाजगाम । शिष्योपशिष्यनिकरैः परिषेविताऽङ्घ्रिः, सूरीश्वरोऽपि समुपागतवांश्च तत्र ॥ ३७२ ॥ तत्तीर्थमालां परिधाप्य तत्र, गोपालदासेत्यभिधानकस्य । श्रीमच्छ्गन्लालसुनन्दनस्य, खेरालु - निष्काशित-संघनेतुः ॥३७३॥ श्रीमानसाविभ्य-नगीनदास श्रीकच्छ-भद्रेश्वर-संघसार्धम् । चचाल शिष्यादिभिरिद्धतेजाः, क्रमेण भद्रेश्वरमाजगाम ॥ ३७४ ॥ ( युग्मम् ) तत्राऽऽगतः संघ उदार - भक्त्या, तत्तीर्थयात्रां विधिवद्विधाय । समस्त - संघस्त्विह कच्छदेशे, तत्पञ्चतीर्थी महतीं प्रचक्रे ॥ ३७५॥ २४९ ( युग्मम् ) Page #269 -------------------------------------------------------------------------- ________________ २५० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्राचीनतीर्थस्त्वयमस्ति लोके, बभूव पूर्वं विजयाऽऽख्य इभ्यः । आदर्शभूतो विजयाऽभिधाना, जगत्प्रधाना महती च राज्ञी ॥३७६॥ नगर्यपि प्राच्यतरा विशाला, __ सुश्रावकाणां निलयैश्च पूर्णा । अनेकसच्चैत्यविभूषिताऽऽसीत्, तत्राऽधुना वर्तत एकचैत्यम् ॥३७७॥ कच्छीययात्रां सकलां विधाय, चागत्य रेमन्तनगोपरिष्टात् । द्वाविंशतीर्थङ्करनेमिनाथं, विलोकयामास समस्त-संघः ॥३७८॥ संघाऽधिप-श्रेष्ठिनगीनदास स्याऽऽचार्यवर्यः प्रभु-नीतिसूरिः । सत्तीर्थमालां परिधाप्य तस्थौ, सुखेन तस्मिन् कति वासराणि ॥३७९॥ जनाः सहस्त्रं खलु पञ्च तस्मिन्, सङ्के गरिष्ठे सकलाः समासन् । रेमन्तशैलोपरि सङ्गतानां, नृणां सहस्रं तिथिसंख्यमासीत् ॥३८०॥ प्रस्थाय तस्मात् स हि सूरिराजः, समागमज्जेतपुरं सशिष्यः । तत्रत्यसंघस्य महाऽऽग्रहेण, गुर्वागमोद्भूत-गुरु-प्रहर्षः ॥३८१॥ Page #270 -------------------------------------------------------------------------- ________________ जेतपूरे चतुर्मास: उपधानं च । समस्त-पौरः पटहाऽऽदिनादैः, नितम्बिनी - वृन्द- सुगीत - रावैः । । प्रवेशयामास पुरं समेत माचार्यवर्यं सह शिष्यवृन्दै ॥ ३८२॥ ( युग्मम् ) स देशनामेष ददौ सभायां, मेघाऽऽरवाऽऽडम्बरजिद्रवेण । सुधोपमां श्रावकवृन्द-चित्त चकोर - चान्द्रीमघतापहर्त्रीम् ॥३८३॥ श्रीसंघ - बह्वाग्रहतश्चतुर्मा सीमत्र सूरिः सह भूरिशिष्यैः । समध्यवात्सीदुपधानमेष, कारापयामास महामहेन ॥ ३८४॥ अन्ते च मालापरिधापनार्थ माष्टाहिक श्चारु- महामहश्च । बभूव तस्मिन् पुरुषाः स्त्रियश्च, समाययुः स्थानकः वासिनोऽपि ॥ ३८५ ॥ धर्मोन्नतिस्त्वित्थमतिप्रशस्या, बभूव तत्राऽखिलजीवरक्षा । प्रावर्ति नानाविधसत्तपांसि, चक्रुश्च लोका अतिभाववृद्धया ॥ ३८६ ॥ व्याख्यातवानेष विपाकसूत्रं, जैनास्तदन्ये कति लुम्पकाश्च । शुश्रूषया तस्य सदैव सूत्काः, २५१ समाययुः संसदि देशनायाम् ॥३८७॥ Page #271 -------------------------------------------------------------------------- ________________ २५२ वसन्ततिलका इन्द्रवज्रा आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् रामाऽष्ट- नन्द-शशि- सम्मित- विक्रमाब्दे (१९८२), श्रीमानयं विजय नीति- युगप्रधानः । सन्तस्थिवानिह हि जेतपुरे विशाले, उपेन्द्रवज्रा श्रीमानुपाध्याय - दया- मुनिः श्रीमुक्तिर्मुनिः सम्पदुपाख्यकश्च । इत्यादिशिष्याः सकलाः सुविज्ञा, वर्षादिनान्यपनिनीषु - रुदार - कीर्तिः ॥ ३८८ ॥ आसन् विनीता उपसूरि तत्र ॥ ३८९ ॥ घनव्यपाये विहृतस्ततोऽयं, जगाम रेमन्तगिरिं सशिष्यः - विधाय यात्रां बहुधा प्रणुत्य, जिनेशमस्मादपि संविजहे ॥ ३९०॥ शिखरिणी मिलिन्दैः सच्छिष्यैः प्रश्रि (थि ) त-पदपद्मः प्रभुवरः, समायातः श्रीमान् क्षिति- सुविदितं राधनपुरम् । निनादैर्बेण्डाऽऽदेर्युवतिजनगीतैश्च ललितै रशेषैः सच्छ्राद्धैः सममविशदेतत्पुरमसौ ॥ ३९९ ॥ सुधावर्षं रम्यं भव- जलधितारं श्रुतिसुखं, चिरं सद्व्याख्यानं मधुरवचसा सूरिरददात् । सदा देयं धर्म्यं परमहितकारं जनिजुषां, महामोह - ध्वान्त-प्रचयमपहर्तुं दिनकरम् ॥३९२॥ Page #272 -------------------------------------------------------------------------- ________________ २५३ राधनपुरे दीक्षादि प्रसंगः। व्यधाद्वाडीलालः पुनमयुतचन्द्रस्य तनयो, महोत्साही सूद्यापनमहमपूर्वं वसुदिनम् । जनानां विज्ञप्त्याऽगमयदिह वर्षर्तुदिवसानभूद्धर्मोद्योतः परम इह सूरावुपगते ॥३९३॥ आदाज्ज्येष्ठे मासे ललित-सितपक्षे फणिपतेस्तिथौ गुर्वी दीक्षां विनयि-मुनिरामस्य सुधियः । व्याधाच्चैनं श्रीमङ्गलविजयशिष्यं भगवतीं, सभायां व्याचख्यौ मुनिपतिरसौ सूत्रमनघम् ॥३९४॥ वसन्ततिलका - . प्रस्थानपञ्चकमसौ विधिवत्तपस्यन्, वाचंयमत्वमिह सन्दधमान ईड्यः । सूरीश्वरः प्रथित-विश्वजनीन-वृत्ति __ राराधयच्च मुनिराज उदार-भावः ॥३९५॥ उपजातिः - वेदैकपूर्वोत्तम-सत्तपस्याऽऽ- (१४) दीन्यत्र लोकैः समचीकरच्च । प्रभावना-पूजन-भूरि-शंघ __ जग्ध्यादिसत्कार्यमबीभवत्सः ॥३९६॥ श्रीमानुपाध्याय-दयाविजिच्छी पन्न्यास-दानाऽऽख्यविजिन्मुनिश्च । पन्न्यासभाग् हर्षमुनिः सुविद्वान, श्रीमांस्तपस्वी तिलको मुनिश्च ॥३९७॥ Page #273 -------------------------------------------------------------------------- ________________ २५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमान् मुनिर्मानविजित्तपिष्ठ कल्याणनामा मतिमांश्च साधुः । इत्यादिशिष्या उपसूरि तत्र, शास्त्रेषु दक्षा मतिमन्त आसन् ॥३९८॥ भुजङ्गप्रयातम् - युगाऽद्रि-ग्रहेन्दु-प्रमाणे च वर्षे, पुरे राधनाऽऽद्ये चतुर्मास-वासम् । व्यधत्तैष विद्याचणः सूरिराजः, समं भूरिशिष्यैः प्रभुः शातमूर्तिः ॥३९९॥ इन्द्रवज्रा - श्रीमानसावत्र महेभ्यवर्गः, श्रीजैनबोर्डिङ्गमतिष्ठिपच्च । प्रान्तीय-जैनाः शिशवश्च भूरि, तत्रैत्य सम्यक् समधीयते हि ॥४००॥ उपजातिः - इत्थं चतुर्मासमयं विधाय, विहृत्य तस्मात्सह शिष्यवगैः । भाँभेरमागान्महता महेन, प्रविष्टवांस्तत्पुरमेष सूरिः ॥४०१॥ इन्द्रवज्रा - तत्रोपधानं मुनि-मङ्गलाऽऽख्यः, __कारापयन्भूरिजनैः समासीत् । तस्याऽवसाने व्रतिनां समेषां, मालार्पणं चारुमहेन चक्रे ॥४०२॥ Page #274 -------------------------------------------------------------------------- ________________ २५५ राधनपुरे चातुर्मासः । तदनु रैवताद्रौ महोत्सवः प्रतिष्ठा । उपजातिः - तस्मात्पुनः सूरिवरः समागात्, श्रीमत्पुरं राधनपूर्वकं सः । विहृत्य शङ्केश्वरतीर्थयात्रां, विधाय जूनागढमाजगाम ॥४०३॥ इन्द्रवज्रा - सत्तीर्थ-रेमन्त-धराधरोप रिष्टात्समुद्धारित-चैत्यकस्य । बाणाऽष्ट-नन्द-क्षितिवत्सरीय मार्गेऽसिते भोगितिथौ प्रतिष्ठाम ॥४०४॥ उपजातिः - चरित्रनेता समचीकरच्छी मान्नीतिसूरीश्वर ईड्यवर्यः । अपूर्व आष्टाहिक-दर्शनीय ___ महोत्सवोऽभूदिह रैवताऽद्रौ ॥४०५॥ (युग्मम्) अष्टोत्तर-स्नात्रमबोभुवीच्च स्वधर्मि-वात्सल्यमपि प्रशस्तम् । प्रभावना श्रीफल-मोदकाऽऽदे __रकारि नित्यं बहुभावतश्च ॥४०६॥ तद्राजकीया अपि नेतृवर्गा, ___मन्त्र्यादिका आगुरिहोत्सवे हि । आलोक्य चारूत्सवमर्हणीयाऽऽ चार्योपदेशैस्तुतुषुश्च भूरि ॥४०७॥ Page #275 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् शार्दूलविक्रीडितम् राजादेः समुपागतश्च नगरात् संघो महांस्तत्पतेराचार्यौः परिधापिता सुरुचिरा सत्तीर्थमाला मुदा । चातुर्मास्यकृते च तेन बहुधा व्यज्ञापि सूरीश्वरो, लूवाराऽभिध- पोल-वासिसकलैरिभ्यैरपि प्रार्थितः ॥ ४०८ ॥ २५६ वसन्ततिलका प्रस्थाय रैवतगिरेस्तत एष सूरिः, संप्राप राजनगरं सह शिष्यवर्गैः । बेण्डाऽऽनकाऽऽदि - विविधोज्ज्वल- तूर्यनादैः, सत्कामिनी - ललित-गीत - रवैश्च सत्रा ॥ ४०९॥ आगत्य सम्मुखममुष्य समस्तपौराः, श्रीमद्गुरोः सविधिवन्दनमाविधाय । प्रावेशयन्नगरमेनमयञ्च तत्र, लूवार - पोल - सदुपाश्रयमध्यतिष्ठत् ॥४१०॥ - पञ्चाशकं परमपावनसूत्रमत्र, व्याख्यातवान् सदसि मेघ - गभीर - नादैः । श्राद्धाऽऽदिपौरजनता ह्यमितोत्सुका त च्छ्रोतुं समागतवती सुगुरोरपूर्वम् ॥४११ ॥ मन्दाक्रान्ता योगोद्वाहं कतिमुनिवरैः कारयामासिवान् सः, द्वाभ्यां ताभ्यामपि भगवतीसूत्रयोगोद्वहञ्च । चातुर्मास्ये सकलजनताऽऽह्लादिताऽत्यन्तमासीत्, धर्मोद्योतः परममभवत्स्वामिवात्सल्यताऽऽदिः ॥४१२ ॥ ( युग्मम् ) Page #276 -------------------------------------------------------------------------- ________________ २५७ राजनगरे चतुर्मास-योगोद्वहन-उद्यापनादि प्रसंगाः । शिखरिणी - उपाध्यायः श्रीमानधिक-गुणशाली मुनिदया, स पन्यासोपाधिः परमसुकृती दानविजयः । स पन्यासो हर्षो मुनिरधिगुणः शास्त्रकुशलः, . स पन्न्यासः शान्तिः सकलजनता-शान्तिजनकः ॥४१३॥ मुनिर्मानोपाह्वो मुनिरुदयसंज्ञो मुनि-मनो हरोपाख्यः सम्पद्विजय उरुधीः केशर-मुनिः । मुनिहंसः श्रीमान् बहुपटु-महेन्द्रो मुनिवरस्त्विमे शिष्या आसन्नुपगुरु सुविद्या विनयिनः ॥४१४॥ (युग्मम्) उपजातिः - एषोऽत्र मानोदयनाममुन्यो गणीत्युपाधि ददिवान् गरीयान् । डेलाऽभिधोपाश्रयमेत्य सूरि _ वितत्य घस्राऽष्टकमुत्सवाऽऽदि ॥४१५॥ शार्दूलविक्रीडितम् - इत्थं भूत-वसु-ग्रह-क्षितिमिते सम्वत्सरे वैक्रमे (१९८५), जुष्टः शिष्यगणैः सुराजनगरे लूवार-पोलस्थिते । रम्योपाश्रय उत्सवैः कतिविधैः पौरान् सदाऽऽनन्दय श्चातुर्मास्यमलञ्चकार विजयश्रीनीतिसूरीश्वरः ॥४१६॥ उपजातिः - इतोऽसको केशरियाजियात्रां, चिकीर्विजहे सह शिष्यवगैः । Page #277 -------------------------------------------------------------------------- ________________ २५८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तमेत्य यात्रां विधिवद्विधाय, प्रबोधयन् भव्यजनान् समासीत् ॥४१७॥ तत्राऽऽगतो बावल-पत्तनस्थः, स्वधर्मपल्या सह धर्मसिंहः । संसार-घोराऽर्णव-सन्तितीर्घ ___ीक्षां ययाचे प्रभु-नीतिसूरिम् ॥४१८॥ तद्भाव-दाढय समुदीक्ष्य सूरि स्तत्रस्थ-संघस्य समक्षमेनम् । प्रदाय दीक्षां मुनि-भक्तिनाम्, धृत्वाऽऽत्म-शिष्यं कृतवान् कृपालुः ॥४१९॥ तदीयपत्नीमपि दीक्षयित्वा, श्रीमङ्गलश्रीरिति नाम धृत्वा । लाभश्रियस्तामकरोच्च शिष्यां, साध्व्या उदाराऽऽश( य) एष सूरिः ॥४२०॥ इतोऽमदावाद-लुहार-पोल निवासि-सर्वेभ्यजनाश्च तत्र । भविष्यदुद्यापन-सूत्सवे हि, समेतुमाचार्यमसूचयन्त ॥४२१॥ पन्यासकोपाधिक-सत्प्रतिष्ठ श्रीमान् गुलाबः कृतवांश्च कालम् । तदर्थमप्यत्र सुवीरकोपा श्रये भविष्यत्परमोत्सवे च ॥४२२॥ Page #278 -------------------------------------------------------------------------- ________________ २५९ पं. गुलाबविजयस्य कालधर्मः । आगन्तुमाकारित इभ्यवर्ग राचार्यवर्यः पुनरेष तत्र । श्रीराजपूर्वं नगरं समागान् महोत्सवौ तौ समभूषयच्च ॥४२३॥ (युग्मम्) द्रुतविलंबितम् - कपडवञ्ज-पुरीय-महाजना, धनदिनेषु निवासयितुं ह्यमुम् । उपगता इह सुरिवरस्य ते, विदधिरे सकला विपुलाऽऽग्रहम् ॥४२४॥ अधिकलाभमुदीक्ष्य तदाऽसकौ, तमुररीकृतवान् करुणानिधिः । विहृतवानत एवं लघु प्रभुः, परम-मातर-तीर्थमुपाऽऽगमत् ॥४२५॥ विधिवदत्र विधाय सुयात्रिकां, पुर-वरं नडियादमुपाययौ । नगरमेष विवेश महामहै रुपदिदेश विशेषमितोऽपि सः ॥४२६॥ प्रविहरन्महुधापुरमीयिवान्, सकल-पौरजनैरतिसत्कृतः । सदसि रम्य-सुधोपमदेशना मदित सूरिवरः परमाहतीम् ॥४२७॥ कपडवञ्जमसौ तत आगमत्, नददनेक-महारव-वादनैः । Page #279 -------------------------------------------------------------------------- ________________ २६० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रचुरपौरजनैः सह सङ्गतै रभिमुखं प्रविवेश पुरं सकः ॥४२८॥ उपजातिः - विपाकसूत्रं स हि देशनायां, ___व्याचष्ट जीमूत-गभीर-रावैः । जैनास्तदन्येऽपि च भूरिलोकाः, श्रोतार आसन्नियमेन शश्वत् ॥४२९॥ गीतिः - कतिभिश्चाऽत्र श्रमणै-र्भगवतीसूत्राऽऽदियोगोद्वहनम् । कारयामासिवाञ्छी-मान् विजय-नीतिसूरि-चक्र-शक्रः ॥४३०॥ मुनि-मोती-मुक्तिविजय-तिलकविजय-सुमुनि-कल्याणविजयैः । इह भगवतीसूत्रीय-योग-मुदवीवहद्यथाविधानम् ॥४३१॥ इतरैरपि कतिशिष्यै-महानिशीथसूत्रयोगोद्वाहम् । सुमतिविजयेन मुनिनो-त्तराध्ययनसूत्रीयमचीकरच्च ॥४३२॥ भुजङ्गप्रयातम् - चतुर्मासिकायां तपस्या प्रशस्या, बभूवुश्च के सुचारूत्सवाऽऽद्याः । सुधर्माणि कृत्यानि जातानि तत्र, ह्यनेकानि सूरेरमुष्योपदेशात् ॥४३३॥ गीतिः - श्रीमोती-मुक्ति-तिलक-कल्याणोदय-विजय-मुनिवराणाम् । ऊर्जाऽसित-फणि-तिथ्यां, गणि-पन्यास-पदवीमदात्सूरिः ॥४३४॥ Page #280 -------------------------------------------------------------------------- ________________ मुनिवराणां गणि-पन्यासादि पदवी दानं । तदर्थमिहत्यसंघै-राष्ट्राहिकमहामहोऽकारि मुदा । शान्ति - स्नात्र - समर्चा- नवकारसीप्रमुख कतिशुभकृत्यम् ॥ ४३५॥ उपजाति: मालिनी उपजाति: पदप्रदानीय- महामहेऽस्मिन्, वैदेशिक - श्राद्धगणा: स्त्रियश्च । प्रायः सहस्त्रं ह्युपतस्थिरेऽति प्रमोदभाजः सकला बभूवुः ॥४३६॥ श्रीसुन्दराऽऽख्यस्य मुनेश्च गुर्वीं, दीक्षामदत्ताऽयमतुच्छतेजाः । पन्यास - मुक्तेर्विजयस्य शिष्यं, - चकार विद्याचण - सूरिराजः ॥४३७॥ इहाऽमदावाद - पुरस्थमेकं, मुमुक्षुजीवं परिदीक्ष्य सूरिः । तस्याऽभिधां मेरुरिति प्रकाश्य, शिष्यं व्यधात्साधु-मनोहरस्य ॥४३८॥ रस-वसु-नव-भूमीसम्मिते हायनेऽसौ (१९८६ ) प्रथित- कपडवञ्जे सत्पुरेऽचर्करीत्सः । जलद - दिननिवासं भूरिशिष्यैः सुजुष्टः, ? २६१ प्रवर - विजयनीतिः सूरिशक्रः किलेत्थम् ॥४३९॥ अथाऽमदावाद - लुहारपोल --- निवासिनामग्र्यमहेभ्यकानाम् । Page #281 -------------------------------------------------------------------------- ________________ २६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अत्याग्रहात्तत्र समाजगाम, चरित्रनेता विहरन्नितश्च ॥४४०॥ समध्यवात्सीदिह मासयुग्मं, प्रावाजयद्विक्रमपत्तनस्थम् । पुमांसमेकं विनयेतिसंज्ञां, धृत्वा स्वशिष्यं कृतवांस्तमेषः ॥४४१॥ इतो यियासुर्मरुदेशमेष, पुरं मशाणाऽभिधमाजगाम । तत्राऽमदावादपुरीयमेकं सन्दीक्ष्य तन्नाम सुभेति चक्रे ॥४४२॥ विहृत्य तस्मादयमैच्च तार ङ्गाजि सुतीर्थं सह शिष्यवर्गः। विधाय यात्रां गतवान् कुमारि याजीति नाम्ना प्रथितं च तीर्थम् ॥४४३॥ ततोऽर्बुदाऽनेरुपरिस्थ-देल वाडाऽभिधानं रमणीयतीर्थम् । समेत्य तीर्थङ्करमादिनाथं, ददर्श भक्त्या परया च सूरिः ॥४४४॥ ततः सिरोही-नगरीमियाय, पौरेश्च बेण्डाऽऽदिकवाद्यनादैः । सीमन्तिनी-यूथ-सुचारुगीतैः प्रावेशि रम्ये नगरे स एषः ॥४४५॥ Page #282 -------------------------------------------------------------------------- ________________ २६३ अर्बुदानेरुपरिदेलवाडा तीर्थयात्रा । सन्तस्थिवान्मासमिहैकमेष, शुभस्य साधोर्ब्रहतीं च दीक्षाम् । प्रदत्तवान् पौरजनानशेषा नुपादिशच्छ्रावकशुद्धधर्मान् ॥४४६॥ सूरीश्वरस्याऽस्य विशेष-धर्मो__पदेशमाकर्ण्य जनाश्च सर्वे । सम्यक्त्वद्याढय समवापुरेते, ___ स्वधर्मनिष्ठामचलां प्रचक्रुः ॥४४७॥ इतो ययौ सूरिवरो हि जावा लपत्तनं तत्र समस्तपौराः । महामहैरेनमवीविशश्च, सुसञ्जितं सौवपुरं प्रहर्षात् ॥४४८॥ संघाऽऽग्रहात्प्रावृषि सन्निवस्तुं, तत्रैष निश्चित्य महोग्रतेजाः । पाडी समागात्पुरवासिभिश्च, प्रावेशि बेण्डादिक-वाद्यनादैः ॥४४९॥ धर्माऽमृतं तत्र जनांश्च भव्यान्, सम्पाय( य नार्हत-धर्मतत्त्वम् । प्रवेदयन्नेष कियदिनानि, सुखेन तस्थौ मुनिराजवर्यः ॥४५०॥ विहृत्य तस्माद्बलदूटमागात्, संघः प्रवेशोत्सवमद्वितीयम् । Page #283 -------------------------------------------------------------------------- ________________ २६४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् चक्रे च सूरिः समुपादिदेश, ... श्राद्धीयधर्मान् भव-मोचनाऽर्हान् ॥४५१॥ इतोऽव्रजद्देलधरं च सूरी श्वरो जितात्मा जित-काम-मोहः ।। नदत्सु बेण्डाऽऽदिकवादनेषु, पुर-प्रवेशं कृतवान्महात्मा ॥४५२॥ उद्यापनं तत्र महेभ्य एक श्चकार भूरि-द्रविण-व्ययेन । वितत्यमा( आ )ष्टाहिकमुत्सवं स, प्रभावनाऽर्हत्परिपूजनादि ॥४५३॥ ततः परावृत्य पुनर्जगाम, जावालपुर्यां सह शिष्यवृन्दैः ।। जागायमानेषु वधूजनेषु, बेण्डाऽऽदितूर्येषु भृशं नदत्सु ॥४५४॥ साम्मुख्यमेतस्य विधाय संघः, भक्त्याऽभिवन्द्याऽखिलपौरलोकैः । प्रावेशयत्सौवपुरं सुसज्जं, श्रीमन्तमाचार्यममुं सहैनम् ॥४५५॥ (युग्मम् ) दीक्षार्थिनं सूर्यपुरीय-डाह्याऽ भिधं महूधापुरवासिनं च । जीवाऽभिधं सूरि-वरः प्रदीक्ष्य, देवेन्द्र-जीवेत्यभिधामकार्षीत् ॥४५६॥ Page #284 -------------------------------------------------------------------------- ________________ देलधरनगरे उद्यापनादि । तालीयम् - मुनिमहेन्द्र-मङ्गल-प्रधी-मनोहरविजय-सम्पदाख्यकैः । अचीकरत्सूरिराडयं, भगवतीयोगमुत्तमं मुदा ॥४५७॥ विमलगच्छ-साधुकावुभौ, महेन्द्र-कल्याणेतिनामको । चक्राते चोपसूरि तौ, योगोद्वाहं संयताऽऽत्मकौ ॥४५८॥ औपच्छन्दसिकम् - व्याख्याने श्रावकीयधर्मान्, आचरणमपि तदीयकृत्स्नकृत्यम् । उपदिदेश-सूरिराजवर्य स्त्वमृतमयगिरा सर्व-भव्यजीवान् ॥४५९॥ उपजाति: - रेमन्त-कुथ्रोपरि जीर्णचैत्यो द्धृतौ यथाशक्ति वसु प्रदातुम् । आदिष्टवानेष समस्त-सङ्घ, श्रद्धालुकः सोऽपि तदर्थमाशु ॥४६०॥ सहस्रमेकादश रूप्यकाणि, कुभारियाजीत्यभिधानतीर्थे । उद्धारहेतोरददाच्च मुद्रा चतुःसहस्रं परमोत्सहिष्णुः ॥४६१॥ (युग्मम् ) लोकाः प्रचक्रुः सुतपांसि नाना- . महोत्सवश्चाऽपि कियान् बभूव । ऊर्जे सिते मारतिथौ महेन्द्र- -... - __ मुनेश्च पत्र्यासपदं ददौ सः ॥४६२॥ Page #285 -------------------------------------------------------------------------- ________________ २६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् महेन्द्र-सद्धीमुनि-मङ्गलाख्य __ मनोहर-श्रीमुनि-सम्पदां च । ऊर्जेऽसिते नागतिथौ चतुर्णा, गणीत्युपाधि विततार सूरिः ॥४६३॥ पञ्चचामरम् - पद-प्रदान उज्ज्वलं महामहं दिनाऽष्टकं, समस्त-संघ ऐहिकश्चकार भाववृद्धितः । प्रभावना सितोपलैरपीह नालिकेरकै जिनाऽधिनाथ-पूजनं बभूव नैकधा महत् ॥४६४॥ उपजाति: - सुस्वामि-वात्सल्यमपि प्रशस्यं, जावालसंघः परमोत्सहिष्णुः ।। व्यधत्त तस्मिन् पदवीप्रदाने, . स्वकीय-भूरि-द्रविण-व्ययेन ॥४६५॥ इन्द्रवज्रा - लोकाश्च तस्मिन् शतशः समागुः, सौराष्ट्रिका गौर्जर-मारवाश्च । वाज्यष्ट-निध्येक-मिते च वर्षे, (१९८७) प्रावृट्चतुर्मासिककृत्यमित्थम् ॥४६६॥ वसन्ततिलका - पन्न्यास-मुक्तिविजयो मतिमान्महेन्दुः, श्रीमङ्गलः प्रखर-बुद्धि-मनोहरश्च । सम्पन्मुनिः सुकृति-पुण्यमुनिः शुभाऽऽख्यः, प्राऽऽसन्नमी उपगुरु प्रवराः सुशिष्याः ॥४६७॥ Page #286 -------------------------------------------------------------------------- ________________ २६७ मुनिवराणां पदवीदानं कृत्वा राणकपूरतीर्थयात्रा । शिखरिणी - चतुर्मास्या अन्ते तत विहृत एष प्रभुवरः, सिरोही-सत्पुर्यामुपगत इहत्या च जनता । सुबेण्डाऽऽद्यारावैः प्रचुर-ललना-गीत-निनदैः, पुराऽन्तः संनिन्ये सह सकल-शिष्यैर्गुरुवरम् ॥४६८॥ उपजातिः - इतश्च नाडोलपुरं समार, सत्कारपूर्वं नगरं प्रविश्य । सुधायितं तत्र महोपदेशं, प्रदत्तवान् सूरिवरश्चिराय ॥४६९॥ इतश्चलित्वा स हि नारराई पुरं समागादिह सर्वपौराः । वाद्यादिभिस्तं पुरमानयन्त, सूरिः प्रचक्रे रुचिरोपदेशम् ॥४७०॥ भुजङ्गप्रयातम् - मुछारा-महावीर-मागात्ततोऽसौ, विधायाऽत्र यात्रां प्रभुं सन्नुनाव । जनेभ्यः प्रकामं भवाऽब्धि-प्रतारं, सुधर्मोपदेशं ददौ सूरिराजः ॥४७१॥ औपच्छन्दसिकम् - राणकपुरमाययौ ततोऽसौ, पुरजन-विहित-समुत्सवैर्विशेषैः । प्रविवेश पुरं सहाऽऽत्मशिष्यैः, प्रकृतवानिह सुयात्रिकां प्रभक्त्या ॥४७२॥ Page #287 -------------------------------------------------------------------------- ________________ २६८ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वैतालीयम् - प्रस्थितस्ततः पुरादितो, देसुरीप्रमुख - पञ्चतीर्थिकाम् । विधाय बहु-भक्तितो मुदा, प्रससाद भृशं विश्वपावनः ॥४७३॥ उपजाति: पालीपुरीमेष ततः प्रपेदे, सुसत्कृतः पौरजनैश्च सर्वैः । ओजस्विनीं धार्मिकदेशनां स, पञ्चचामरम् - यातस्ततः कापरडाऽऽख्यपुर्यां, बोर्डिङ्गमेकं समतिष्ठिपत्सः । समीयिवान् योधपुरं ततः श्रीसूरीश्वरः शिष्यगणैः सहैषः ॥ ४७५ ॥ प्रदाय लोकान् समरञ्जयच्च ॥४७४॥ - नदन्मृदङ्गकाहलाऽऽदिक-प्रबेण्डवादनै र्मृगीदृशां श्रवः सुखैः सुराग - गीत - निस्वनैः । जयध्वनिं वदज्जनैः पुरस्कृतः सहस्रशः, प्रवेशितः पुरि प्रभुः पुरीजनैश्च सद्गुरुः ॥४७६ ॥ गीतिः जीवराज अगरचन्द, आसीज्जेसलमेरयात्राचिकी: । सह सङ्गेन फलोध्यां, तदाग्रहात्तत्राऽऽगतवान् सूरिः ॥४७७॥ उपजाति: ततो सौ युग्मसहस्रलोकैः, साकं ययौ जेसलमेरयात्राम् । Page #288 -------------------------------------------------------------------------- ________________ २६९ ससङ्घन सूरिणा जेसलमेर तीर्थस्य यात्रा कृता । __ __ २६९ सूरीश्वरः सौम्यदिने शुभंयु __लग्ने सुशिष्यैः कतिभिश्च जुष्टः ॥४७८॥ अयाच्च सानन्दमशेषसंघः, क्रमेण तज्जेसलमेर-तीर्थम् । विधाय यात्रां विधिवद्बभूवान्, अनेक-जन्माऽर्जित-पापमुक्तः ॥४७९॥ तीर्थेऽह्यमुष्मिन् प्रतिमा जिनानां, सहस्रमद्याऽपि च सप्त सन्ति । रुद्रप्रमायां च शताब्दिकायां, संस्थापितस्त्वेष इति प्रतीतिः ॥४८०॥ प्राच्यस्तु तीर्थः खलु लोध्रवाऽऽख्य स्त्वद्यापि तत्रैकविशालचैत्यम् । एका च रम्याऽस्ति हि धर्मशाला, वस्तिर्जनानां न हि काऽपि तत्र ॥४८१॥ तत्रत्य-यात्रां विधिवद्विधाय, सूरीश्वरः संघजनैश्च सत्रा । समागमञ्जेसलमेरपुर्या मैक्षिष्ट तत्रत्यसुपुस्तकानि ॥४८२॥ अतिप्राच्य-नानाविध-सञ्चितानि, सत्तालपत्रोपरि लेखितानि । तत्रत्यदुर्गोपरि निर्मितानि, नवाऽपि चैत्यानि ददर्श चैषः ॥४८३॥ Page #289 -------------------------------------------------------------------------- ________________ २७० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततश्चलित्वा सह सर्वसंधैः, श्रीमत्फलोधीपुरमार सूरिः । आसीच्चिरत्नस्त्विह संघमध्ये, मिथो विरोधो बहुहानिकारी ॥४८४॥ तमेष सर्वान् प्रतिबोध्य लोकान्, चिरेण यत्नाद्बहुधोपदेशैः । निरस्य संघेषु परस्परं हि, __ मैत्री परां सूरिरजीजनच्च ॥४८५॥ ततश्च सर्वे मुदिता हि पौराः, सुस्वामिवात्सल्यमपि प्रचक्रुः । गुरोश्च माहात्म्यमतीव सर्वे, जगुश्च चक्रुर्बहुधर्मकृत्यम् ॥४८६॥ गीतिः - पायचन्द-खरतर-तपगच्छ-कमलागच्छीय-मुख्येभ्याः । संस्कृताः सूरिवर्य, प्रावृषि निवस्तुं प्रार्थयामासुः ॥४८७॥ लाभाऽलाभौ विचिन्त्य, तेषामभ्यर्थनमुररीचक्रे । तत्र श्रीविजय-नीति-सूरिराचार्य-चक्र-चूडामणिः ॥४८८॥ वसु-नग-नवशशिवर्षे (१९८८),फलोधिपुरेजनताऽऽग्रहाऽतिशयात्। कृतवाश्चातुर्मास्यं, चरितपति-विजय-नीतिसूरिराजः ॥४८९॥ शुक्र-शुक्ल-गुहतिथ्या-मिह हि पन्न्यास-श्रीहर्षविजयम् । प्रदायाऽऽचार्यपदवीं, सौवपट्टे समतिष्ठिपत्सूरिः ॥४९०॥ तन्महोत्सवं श्रेष्ठी, कृतवान् किसनलालाऽभिधो रम्यम् । सम्पतलालगुलेच्छाऽऽ-ष्टाहिकमह-सुशान्तिस्नात्राऽऽदिकम् ॥४९१॥ Page #290 -------------------------------------------------------------------------- ________________ २७ फलोधिमध्ये हर्षविजयस्य सूरिपदप्रदानम् । इन्द्रवज्रा - सुस्वामिवात्सल्यमपि प्रचक्रे, श्रेष्ठी किसनलाल उदारभावः । इत्थं महीयान् सुमहो बभूवान्, सूर्यासनाऽऽरोहणहेतवेऽस्य ॥४१२॥ उपजातिः - मासोपवासाऽऽदिकसत्तपस्या, चाऽऽष्टाहिकाऽऽद्युत्सव उज्ज्वलश्च । स्वमिवात्सल्यमभूदनेकं, __ प्रभावना-पूजनमत्र नित्यम् ॥४९३॥ आडम्बरेणाऽत्र महीयसा च, समस्त-गच्छीयजनैरमानैः । बभ्राम पुर्यां वरघोटको हि, बेण्डाऽऽदिवाद्यैः सह गीतनादैः ॥४९४॥ गीतिः - स्थानकवासिन एवं, खरतर-लौकास्तपोगच्छीयाश्च । सर्वे वीयुर्द्रव्यं, समुत्साहिनः परममहामहेऽस्मिन् ॥४९५॥ चरितपतेरुपदेशा-दिह किसनलाल-सम्पतलालेभ्यः । धर्मशालां विशालां, मन्दिरमपि रमणीयमचीकरच्च ॥४९६॥ उपगीतिः - अचीकरदिहो(प)धान-मयमनेकपुम्भिः स्त्रीभिश्च । अन्ते महता महेन, मालां पर्यधापयद्वतिनाम् ॥४९७॥ Page #291 -------------------------------------------------------------------------- ________________ २७२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीविजयहर्षसूरि-महोपाध्यायश्रीदयाविजयः । पन्यास-मुक्तिविजयः, श्रीमान् पन्यास-कल्याणविजयः ॥४९८॥ गणी मुनिमङ्गलविजयः, श्रीमान् सुगुणी मनोहरविजयोऽपि । मुनि-सम्पद्विजयगणी-त्यादिसप्तदश शिष्यास्तत्राऽऽसन् ॥४९९॥ (युग्मम्) शार्दूलविक्रीडितम् - घाणेराव-पुराऽधिवासिनमसौ लातुं समेतं व्रतं, नाम्ना भूरमलं प्रभुः शुभदिने संदीक्ष्य सूरीश्वरः । चक्रे तं भुवनाऽभिधं वरधियं चारित्रवेषोज्ज्वलं, शिष्यश्चाऽस्य बभूव सोऽपि मतिमाञ्छीनीतिसूरीशितुः ॥५००॥ उपजातिः - इत्थञ्चतुर्मास्यनिवासमत्र, फलोधिपुर्यां व्यपनीय सूरिः। प्रस्थाय तस्मादयमाजगन्वान्, प्रख्यातिमद्विक्रमपत्तनं सः ॥५०१॥ पुरातनीयं नगरी विशाला, सत्तीर्थरूपा प्रथितास्ति लोके । श्रद्धालवो धर्मरताश्च जैना, वसन्ति भूरिप्रचुरर्द्धिमन्तः ॥५०२॥ पौराश्च नानाविधवाद्यनादै र्वधूजनानां ललितैश्च गीतैः । प्रवेशयामासुरमुं पुराऽन्तः, शिष्यैश्च सर्वैः सह सूरिराजम् ॥५०३॥ Page #292 -------------------------------------------------------------------------- ________________ फलोधिनगर्यां वर्षावासः । इन्द्रवंशा भवाऽटवी - दाव-समान-धर्म्य - रम्योपदेशं सुचिरं प्रदाय । विहृत्य तस्मात्स हि मेहताऽऽख्यं, पुरं समागच्छदुदारचेताः ॥ ५०४ ॥ बेण्डाऽऽदि-वादित्र-निनादपूर्वकं, सुश्राविका - मङ्गलमिष्ट-गायनैः । प्रावीविशंस्ते सकलास्तमार्हताः, सूरीश्वरं शिष्यगणाश्रितं पुरम् ॥५०५ ॥ पापौघ - विच्छित्तिकरीं सुदेशना - मत्युज्ज्वलां संसृति - सन्ततिच्छिदाम् । प्रादादसौ तत्र सुधामयीं परा माकण्य तां सर्वजना अजर्हषुः ||५०६ ॥ प्रस्थाय तस्मात् समुपैच्च सोजतं, पौरा उपेत्याऽभिमुखं महामहैः । श्रीमन्तमाचार्यमुपेतमादरैः, प्रावेशयस्ते नगरं सुमण्डितम् ॥५०७ ॥ पालीमितः सूरिरितो विहृत्य स, सम्मानपूर्वं नगरीं प्रवेशितः । गोष्ठ्यां सकश्चाऽऽर्हतधर्म-देशनां, पीयूष - तुल्यां ददिवांश्च सूरिराट् ॥५०८ ॥ २७३ Page #293 -------------------------------------------------------------------------- ________________ २७४ वैतालीयम् - वसन्ततिलका मालिनी तखतगढमुपेयिवानितः, सकल-पौर-सञ्जनाऽनुगः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: सम-निनादित-सुतूर्यनिस्वनैः । प्रविवेश पुरं सूरिराडसौ ॥५०९ ॥ पालीपुराऽवधि - महामरुरुच्यते हि, तत्राऽखिलेषु नगरेषु च लुम्पकानाम् । बाहुल्यमस्ति यदमीषु मुनीश्वराणां, बोभोति जातु विहृतिर्न हि चोपदेशः, ॥५१०॥ श्रीमञ्जिनाऽऽलय - महारमणीय-धर्म शालादिकं प्रतिपुरं कृतमस्ति तत्र । अस्त्येक - केवल महामुनिसंविहाराऽ त्यावश्यकत्वमधुना प्रतिबोधनाय ॥५११॥ तखतगढ इहाऽऽसीत्सर्वलोकेष्वनेक प्रबलतरविरोधो येन सर्वत्र हानि: । तमपि मुनिवरोऽयं नाशयामास सूरिः, प्रतिजनमतिबोध्य स्वीयसारोपदेशैः ॥५१२ ॥ satar बाँभरवाडतीर्थं, विधाय यात्रां गुरु- भक्तिभावैः । ततोऽर्बुदाऽद्रिं परिपेदिवान् स, सच्छिष्यवर्गैः कृतवांश्च यात्राम् ॥५१३॥ Page #294 -------------------------------------------------------------------------- ________________ २७५ तखतगढपूर अशान्तिरुपशमनम् । इन्द्रवंशा - तत्राऽमदावादलुहार-पोलकी योपाश्रयाऽध्यक्ष-महेभ्य-पत्रिका । विज्ञप्ति-पूर्णा समुपेतुमागता, तस्माद्विहारं प्रविधाय सत्वरम् ॥५१४॥ शिखरिणी - समायातः श्रीमानमित-माहिमा पालनपुरं, __ततः सर्वे श्राद्धा विविध-वर-वादित्रनिनदैः । मृगाक्षीणां गीतैर्वददतिजय-ध्वान-मनुजैः, सहानिन्युः सूरि नगरमतिसज्जीकृतममुम् ॥५१५॥ (युग्मम्) समारेभे सूरिः सदसि मधुपाकोपमगिरा, सुधऱ्या व्याख्यानं भव-जलधितारं जनिमताम् । सदादेयं रम्यं परमहितकारं सुगतिदं, महामोहच्छेदं वृजिनततिहारं सुमतिदम् ॥५१६॥ इतः श्रीमानूंझानगरमभिपेदे सह निजैः, सुशिष्यैस्तत्पौरा नददखिल-सद्वाद्यनिकरैः । सुकान्तानां गीतैरभिमुखमुपागत्य सुगुरो महीयांसं सूरिं निजनगरमानिन्यर इमम् ॥५१७॥ इतो मौसाणाऽऽख्यं नगरमयमागच्छदनघः, पुरीलोकाऽऽरब्धैः परम-सुमहैश्चारुविविधैः । समस्तैः श्रीसंधै-रभिमुखमुपेतैः प्रभुदितैः, , सहाऽसौ प्राविक्षत्पुरवर-मनल्पोत्सवमयम् ॥५१८॥ Page #295 -------------------------------------------------------------------------- ________________ २७६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - तद्देशनां पौरजना निपीय, सुधोपमां धर्ममयीं सुरम्याम् । श्रवःसुखां दुष्कृतराशिही, सुदुर्वचां कामपि तृप्तिमीयुः ॥५१९॥ ततोऽमदावादमवाप सूरिः, संघाऽऽग्रहाद्वार्षिकसन्निवासम् । चक्राण आचार्यगणाऽग्रगण्यो, निध्यष्ट-नन्द-क्षितिविक्रमाऽब्दे (१९८९) ॥५२०॥ गीतिः - उत्तराध्ययनसूत्रं, शान्तिसूरिकृत-टीकया सहितं च । वाचयाञ्चकार तत्र, श्रीमान् विजयनीतिसूरिराचार्यः ॥५२१॥ वसन्ततिलाक - आबाल-वृद्धनगरीजनता समुत्का, श्रोतुं समागतवती प्रतिवासरं तत् । स्वीचक्रिरे व्रतमनेकजनाश्च प्रत्या ख्यानाऽऽदिकं जगृहिरे बहवश्च भव्याः ॥५२२॥ सूरीश्वरस्य गुरुबन्धुरमुष्य विद्वान्, गम्भीरनाममुनिवर्य उदारबुद्धिः । देहं विहाय गतवांस्त्रिदिवं तदर्थ मष्टाह्निकं परममुत्सवमत्र चक्रे ॥५२३॥ Page #296 -------------------------------------------------------------------------- ________________ अहमदाबादे उपधान - मालापरिधापनादि । उपजाति: - इहत्य-रूपासुरचन्दपोलवासी छगन्लालमहेभ्यसूनुः । वाडीयुतो लाल उदारभावा दिहोपधानं तप आररम्भत् ॥५२४॥ व्यैदत्र लोकप्रमितं सहस्त्रं, मुद्राः सुधर्मा परमोत्सहिष्णुः । अभूतपूर्वं परमोत्सवं स, चकार मालापरिधापनीयम् ॥५२५ ॥ मार्गे च शुक्ले कतिथौ प्रकाशमुनेश्च दीक्षां बृहतीं प्रदाय । चकार विद्याविजयस्य साधो रन्तेसदं तं मतिमन्तमेषः ॥५२६ ॥ महाद्युपाध्यायपदोपयुक्त दयाऽभिधानो मतिमान् सुविद्वान् । पन्यासभाग् दानविजिद्विपश्चित्, पन्यासयुक् श्रीतिलको मुनिश्च ॥५२७॥ पन्यास - मुक्तिर्विजयोऽतिधीरः, पन्यास- कल्याणमुनिः प्रविद्वान् । गणी च सम्पद्विजयो मुनिश्चे त्याद्याः सुशिष्या इह पार्श्व आसन् ॥ ५२८ ॥ २७७ ( युग्मम् ) Page #297 -------------------------------------------------------------------------- ________________ २७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - तपःशुक्लपक्षे मुनेः कस्य तिथ्यां, स भद्रङ्कराऽऽख्यस्य दीक्षां च गुर्वीम् । प्रदायैष चक्रे मनोहत्सुसाधोः, सुशिष्यं विनीतं प्रभुः सूरिमुख्यः ॥५२९॥ उपजातिः - इहाऽमदावादगरिष्ठपुर्या मशेष-शुभ्राम्बर-सन्मुनीनाम् । बभूव सम्मेलनमुत्तमं तद्, आमन्त्रिताः संघजनेन तत्र ॥५३०॥ दूरादिहाऽऽगुस्त्रिशतं मुनीशा स्तेषां समेषां समुपागतानाम् । तत्रत्यसंघः कृतवाँश्च सम्यक्, सुस्वागतं मानपुरस्सरं हि ५३१॥ अयञ्च तस्मिन्नधिवेशने हि, चरित्रनेता मतिमद्गरीयान् । आसीत्प्रधानः प्रविचारणाऽऽदौ, युगप्रधानः प्रभुनीतिसूरिः ॥५३२॥ दिनत्रयं तत्र बभूव तद्धि, डेलाऽभिधोपाश्रय एव मुख्ये । ततश्च वण्डाऽभिध-रम्यहर्ये, श्रीमत्पुरश्रेष्ठिन एकमासम् ॥५३३॥ Page #298 -------------------------------------------------------------------------- ________________ २७९ राजनगरे सम्मेलनम् । पं. धर्मविजयस्य कालधर्मः । व्यमर्शि सर्वैर्बहुधा सभायां, सुधीप्रकाण्डैर्मुनिपुङ्गवैस्तैः । प्रान्ते नवाऽऽचार्यवराः सुधीराः, कृत्वा सभां तत्र विविच्य सम्यक् ॥५३४॥ मुनीश्वरैस्तैर्निरधारि यद्धि, प्राकाशि तत्सर्वमशेषसंघे । सम्मेलनेऽस्मिन्न हि कोऽपि सूरिः, प्रापच्च नेतृत्वमशेषकृत्ये ॥५३४॥ गीतिः - क्रियोद्धारक-पन्यास-सत्यविजय-पट्ट-परम्पराऽनुगः । अयमेव चरित-नेताऽऽचार्य-नीतिसूरिरासीत्तदर्हः ॥५३६॥ तदपि सकलाऽनुमत्या, नवाऽऽचार्यसमितिरेव सर्वमकृत । सभाऽवसानदिवसे हि, चरित्रपतेर्गुरुबन्धु-पन्यासः ॥५३७॥ उपजातिः - श्रीधर्मसंज्ञः कृतवांश्च कालं, स्मरन्नजस्त्रं, परमेष्ठिमन्त्रम् । ध्यायश्च चित्ते स हि वितराग पादारविन्दं गतसर्वमोहः ॥५३८॥ (युग्मम्) उपगीतिः - देववन्दने श्रीमान्, आचार्य-विजय-नेमिसूरिः । आनन्दसागरसूरि-विजय-सिद्धिसूरीश्वराऽऽद्याः ॥५३९॥ अन्येऽपि त्रिशत-साधु-वर्याः समागताः सर्वके । भागमलप्सत तस्मिन्, प्रथित-महापुर-राजनगरे ॥५४०॥ (युग्मम्) Page #299 -------------------------------------------------------------------------- ________________ २८० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीति: - एतच्चरितनेताऽपि, मोहमयीनगरीय-महेभ्यानाम् । समुपागत-विज्ञप्त्या, राजनगराच्चैत्रिके प्रविजहे ॥५४१॥ क्रमशो मासद्वयेन, मोहमयीपुरमाजगाम सूरिः । आडम्बरेण महता, प्रविवेष पुरं बहुभिः सह शिष्यैः ॥५४२॥ पायधुनीस्थितरम्ये, गोडीजित्पार्श्वनाथोपाश्रये प्रावृष्युवास संघाऽऽग्रहाऽतिशयेन विजय-नीतिसूरिः ॥५४३॥ श्रीविजयहर्षसूरिः, श्रीमान् पन्न्यासभाक् तिलकविजयः । पन्यास-मानविजयो, विद्वान् पन्यास-कल्याणविजयः ॥५४४॥ उपजातिः - गणीत्युपाधिर्मुनिसम्पदाख्यो, यशोविजिच्छ्रीविनयी च विद्या । रामाऽभिधानो वरधी-सुभद्रः, श्रीभानुनामा भुवनाऽभिधश्च ॥५४५॥ प्रकाशनामा मुनिदर्शनाऽऽख्यः, शिष्या इमे मोहमयीसुपुर्याम् । प्रज्ञाकराः सूरिवरस्य पार्श्वे, चाऽऽसस्तपिष्ठा मतिमद्गरिष्ठाः ॥५४६॥ (त्रिभिर्विशेषकम् ) शार्दूलविक्रीडितम् - ज्ञाताधर्मकथामशिश्रवदसौ विद्याचणः सूरिराट्, शीलाऽलङ्कतिभूषिताश्च सकला: सुश्राविकाः श्रावकाः । Page #300 -------------------------------------------------------------------------- ________________ मुम्बापूर्यां चातुर्मासस्थितः पौरा नित्यमुपागता अतिमुदा लोका असंख्या इह, सद्भक्त्या परिशुश्रुवुर्विदधिरे भक्तिं कथायां पराम् ॥५४७॥ वसन्ततिलका - सूरीश्वरोऽक्षयनिधिं तप उत्तमं च, ___ लोकैर्घनैरिह हि कारितवानपूर्वम् पन्यास-शान्तिविजयं प्रजिघाय सार्धं, सद्धी-सुभद्रमुनिना सुतपस्विना हि ॥५४८॥ सद्घाटकोपर-सनाम्नि पुरे निवस्तुं, __ प्रावृष्यशेष-जनता-प्रचुराऽऽग्रहेण । पन्न्यासभूषित-मुनिं तिलकाऽभिधानं, श्रीमद्यशोविजय-साधुयुतं मलारे ॥५४९॥ प्रषीत्पयोद-दिवसानपनेतुमेष, ___पन्न्यास-मानविजयं सह दर्शनेन । अन्धेरिकाऽऽख्यनगरे जनताऽऽग्रहेण, वर्षर्तु-वासकरणाय समाञ्जिजच्च ॥५५०॥ (युग्मम्) उपजातिः - पत्र्यास-कल्याणमुनि च कोटे, प्रकाशनाम्ना मुनिना सहैव । सम्प्राहिणोत्सूरिवरश्चतुर्मा सिकामलंकारयितुं मुनीशः ॥५५१॥ इत्थं सुयोग्यान् बहुपत्तनादौ,..... सम्प्रेषिषच्छिष्यवराननेकान् । वा Page #301 -------------------------------------------------------------------------- ________________ २८२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् कर्तुं चतुर्मासमतीव विद्वान्, स्वयं च मुम्बानगरे रराज ॥५५२॥ श्रीसङ्घमत्रत्यमशेषमेष, सद्देशनां सूरिवरो ददानः । जीर्णोद्धतौ रैवतभूधरोप रिष्टाद्यथाशक्ति वसु प्रदातुम् ॥५५३॥ आदिष्टवान् संघजनोऽपि तस्मिन्, गोडीजिपार्श्व-प्रभुचैत्यसत्कम् । ददौ च मुद्रामयुतप्रमाणा ममुष्य सूरेरुपदेशनुन्नः ॥ ५५४॥ ( युग्मम् ) पर्युषणादौ निरगादिहोच्चै रसंख्यलोकेषु समं व्रजत्सु । वाद्येषु बेण्डादिषु संनदत्सु, रथेन सत्रा वर - घोटकश्च ॥ ५५५ ॥ इहस्थिताऽशेष-मुनीश-वर्गाः, साध्व्यश्च सर्वा मिमिलुर्हि तत्र । परस्परं भूरि सहाऽनुमोद, आसीद्विशेषः खलु साधुवर्गे ॥५५६ ॥ भूताऽक्षि- पृथ्वीमित-वत्सरीय ग्रन्थ्युत्सवे तत्र बभूव कोटे । आष्टाहिके शान्त्यभिषेकपूजा, शिष्यैः सहाऽसौ गतवांश्च सूरिः ॥ ५५७ ॥ Page #302 -------------------------------------------------------------------------- ________________ २८३ मुम्बापूर्यां शासनप्रभावना। इत्थं महाऽऽडम्बरतो बभूवान्, मुम्बापुरेऽस्मिश्चरितस्य नेतुः । बिन्दु-ग्रहाऽ.कमिते च वर्षे (१९९०), वर्षानिवासः प्रभुनीतिसूरेः ॥५५८॥ ऐन्याश्च पुर्या अपि जित्वरीयं, __ मुम्बापुरी सम्प्रति वर्वृतीति । व्यापारलीला महती च नाना, बोभोति नित्यं वणिजाममुष्याम् ॥५५९॥ गव्यूति-षटकद्वयसी धराया, देव्याः सुभालस्थित-बिन्दुकल्पा । उदन्वतो रोधसि वर्तमाना ऽमरावती चोपहसत्यजत्रम् ॥५६०॥ सहस्त्रशश्चाऽत्र वसन्ति जैनाः, कोटिध्वजाः सद्गुरु-देवभक्ताः । विभान्ति चैत्यानि दशाऽत्र पुर्यां, ___ महान्ति तारापथलेलिहानि ॥५६१॥ तपःसिते तत्र गणेशतिथ्यां, तं राजपूर्वे नगरे वसन्तम् । मुमुक्षुचन्दूयुतलालसंज्ञं, प्रावाजयत्सूरिवरो गरीयान् ॥५६२॥ मालिनी - चरणविजयनाम्ना सर्वलोके प्रसिद्धं, धृत-गणिपद-सम्पत्साधुशिष्यं प्रचक्रे । Page #303 -------------------------------------------------------------------------- ________________ २८४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपसि सितचतुर्थ्यां मोहमय्या विजहे, __सुविहित-वर-सूरि-वाजि-पञ्चाननोऽयम् ॥५६३॥ उपजातिः - श्रीमानसौ भायखलामयासीत्, तत्रत्य-सुश्रावकसत्कृतोऽभूत् । बेण्डाऽऽदिवाद्यैर्ललनासुगीतैः, प्रविष्टवानेष पुरं सशिष्यः ॥५६४॥ ओजस्विनी सर्वजनोपकर्ती, __ सुधामयीं किल्विष-राशिहीम् । सद्देशनां तत्र चिराय दत्त्वा, पौराश्च भव्यान् समतूतुषत्सः ॥५६५॥ आयिष्ट सूरिः प्रविहृत्य तस्मात्, ___ स लालवाडी जनताश्च भव्याः । धर्मोपदेशैर्बहुधोपकृत्या ऽन्धेरीतिनाम्नी नगरी समागात् ॥५६६॥ महोत्सवैस्तत्र पुरि प्रविश्य, व्याख्याय सुश्रावक-धर्म-कृत्यम् । विहृत्य सम्प्राप मलारमेष, धर्मानुपादिश्य गतो ह्यगासीम् ॥५६७॥ ततो विहृत्याऽऽगतवांश्च देणु, रोडं पुरं पौरजनैश्च बाढम् । सम्मानितस्तत्र जनान् प्रबोध्य, पुरीमछारी समुपेतवान् सः ॥५६८॥ Page #304 -------------------------------------------------------------------------- ________________ २८५ वापीनगर्यां प्रतिष्ठा । धर्मपूरनृप प्रतिबोधः । ततश्च वापीनगरीमियाय, बेन्डाऽऽदिवाद्यैर्युगपन्नदद्भिः । सार्धं समागत्य समस्तपौरा, व्यधुश्च साम्मुख्यममुष्य सूरेः ॥५६९॥ सत्रा च तैः सूरिवरः प्रविश्य, पुरं ददौ मङ्गलदेशनां सः । चन्द्र-ग्रहा-ऽद्देन्दु-मिते च वर्षे (१९९१), तपस्य-शुक्ले चतुरास्यतिथ्याम् ॥५७०॥ चक्रे प्रतिष्ठां भगवज्जिनेश मूर्तेरसौ भव्य-नवीन-चैत्ये । आरभ्य माघाऽसित-याम्यतिथ्या, अष्टाऽऽह्निकं चारुमहामहञ्च ॥५७१॥ अष्टासु घस्रेष्वपि संघजेमनं, ह्यागुः सहस्त्रं त्विह पञ्च लोकाः । प्रभावना श्रीफलकादिभिश्च, नानोपचारैरभवच्च पूजा ॥५७२॥ गीतिः - धर्मपुरक्षितिपालो, हिझ-हाइ-नेस-देवविजयसिंहः । श्रीमास्तत्राऽऽयातः, श्रीमन्तमेनमाचार्यममिलच्च ॥५७३॥ "राजन् !" जीवोपरिष्टात्, कुरुष्व दयामवनीपते ! नित्यम् । प्राणो भवति प्रेयान्, समेषामत एव कमपि मा वधीः ॥५७४॥ स्वात्मनीव परकीयं, वेविद्यते सततं सुख-दुःखादि । सैव धीमानुभयत्र, चिराय सुखमनुभवति क्षितिजानिः" ॥५७५॥ Page #305 -------------------------------------------------------------------------- ________________ २८६ आर्या - सारोपदेशमेवं, निशम्य सूरेरमोमुदीद्राजा । मूर्धनि वासक्षेपं कृतवाश्चरितनायकस्तस्य ॥५७६ ॥ शालिनी प्रतिबिम्ब तद्यन्त्रैः, समस्तसदसोऽपातयच्च कारुः । तदनु नरेशः श्रीमान्, कृतवान् प्रभुदर्शनं भक्त्या ॥५७७॥ उपजाति: ? इत्थं प्रतिष्ठां विधिवद्विधाय, - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् पुरप्रवेशोत्सवमत्र पौराः, द्रुतविलंबितम् - प्रस्थाय वाप्या दमणं समागात् । बीलीमोरामाजगामैष तस्मात्, पौराश्चक्रुर्भूरिसत्कारमेषाम् । दत्त्वा रम्यां देशनां तत्र सूरिः, चक्रुः प्रशस्यं महतोऽस्य सूरेः ॥ ५७८ ॥ सर्वान् भव्यान् मोदयामास बाढम् ॥५७९॥ अमलसारपुरं तत आगम च्चलित एष चरित्रपतिर्मुदा । भविक - नागर- कारित-सूत्सवैः, स नगरं प्रविवेश सुसज्जितम् ॥५८०॥ वैतालीयम् - नवसारीपत्तनं ततश्चाऽऽययौ सूरि-रेषको महान् । पौरजनैर्मानपूर्वकं, प्रावेशि नगरमार्हतैर्मुदा ॥ ५८१ ॥ Page #306 -------------------------------------------------------------------------- ________________ २८७ विहारक्रमेण खंभातपूरे गमनम् । उपजातिः - विहृत्य तस्मादथ बारडोली ___ मुपेयिवानेष सशिष्यसूरिः । बेण्डादिनादैरमितैश्च पौरैः, सह प्रविष्टो नगरं महिष्ठः ॥५८२॥ ऐद् माङ्गोलं नगरं ततोऽसौ, गुरु-प्रहर्षेः पुरवासिलोकैः । बेण्डाऽऽदिभिः सम्मुखमेत्य सूरि रानायि शिष्यैः सहितः पुरं सः ॥५८३॥ द्रुतविलम्बितम् - जघडियानगरीमयमाययौ, नगर-वासि-विशेष-महामहैः । पुरमथ प्रविवेश गुरुर्महा नदित पर्षदि धार्मिक-देशनाम् ॥५८४॥ इन्द्रवज्रा - गन्धार-जम्बूसर-मेत्य कावी मित्वा स खम्भातपुरं जगन्वान् । गुर्वागमं पौरजना निशम्य, सबैण्ड-भेरी-पटहाऽऽदिवाद्यैः ॥५८५॥ आख्यानकी - नानद्यमा( नै र्युगपत्सुगीतैः सीमन्तिनीनामतिसुन्दरीणाम् । सहैत्य सूरीश्वर-सम्मुखं ते, पुरप्रवेशं समचीकरन्त ॥५८६॥ (युग्मम् ) Page #307 -------------------------------------------------------------------------- ________________ २८८ उपजातिः आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आरब्धवानेष गुरुर्महीयान्, मेघाऽऽरवाऽऽडम्बराजित्स्वनेन । सुधामयीं धार्मिक -देशनां स, संसार- पाथोनिधि- रम्यनावम् ॥५८७॥ प्राचीनपुर्यामिह पूर्वकाले, सुश्रावकाणां निलयाः सहस्रम् । भव्यानि - चैत्यानि महान्ति भूरि, चाssसन्निदानीमपि सन्ति तत्र ॥ ५८८ ॥ आकाशचुम्बीनि च पञ्चत्रिंशद्, जिनेश्वराणां वरमन्दिराणि । तत्राऽमदावादनिवासि - चीमन् लालाऽभिधं सूरिवरः सुदीक्ष्य ॥५८९ ॥ चकार तं श्रीमुनिचम्पकेति - नाना प्रसिद्धं स बभूव शिष्यः । आचार्यवर्यस्य विदां वरस्य, प्रख्यात - सद्वादिविजित्वरस्य ॥५९० ॥ ( युग्मम् ) प्रत्येकपुर्यां भविकाँश्च जीवान्, धर्मोपदेशाऽमृतमेष सूरिः । अपीप्यदत्यन्तमनेकलोका नतीतरत्संसृति- दुस्तराऽब्धेः ॥५९१ ॥ सुस्वामिवात्सल्य - विशेष - पूजाप्रभावनाश्चाऽपि बभूवुरेषु । Page #308 -------------------------------------------------------------------------- ________________ शत्रुञ्जयतीर्थे समहोत्सवेन चतुर्मास निर्गमनम् । ___ २८९ इत्थं जनानेष बहूपकुर्वन्, शत्रुञ्जय-क्षेत्रमियाय सूरिः ॥५९२॥ गीतिः - कोचीन-नगरवासी-जीवराज-धनजीत्यभिधः श्रेष्ठी । वर्षैः पञ्चभिरस्मि-श्चातुर्मास्य-चिकारयिषुश्चाऽऽसीत् ॥५९३॥ नगर श्रेष्ठी-वनमा-लीदासः परमानन्दमाधवः । जेठालालप्रमुखा, आग्रहीषुर्गृहमेधिनः परमम् ॥५९४॥ शार्दूलविक्रीडितम् - भूनन्द-ग्रह-चन्द्रमःप्रतुलिते संवत्सरे वैक्रमे (१९९१), वैशाखे शशिमद्दले यमतिथौ श्रीनीतिसूरीश्वरः । शिष्यैनन्द-धरामितैरनुगतैः सत्रा गरीयान् गुरुबेण्डाऽऽद्याऽखिल-वादनेषु युगपन्नानद्यमानेष्वलम् ॥५९५॥ गायन्तीषु नितम्बिनीषु शतशो माङ्गल्य-गीतं मुदा, बन्दिवाजिषु पापठत्सु रुचिरं स्तोत्रं च सूरीशितुः । वाजि-वाजिषु सूत्पतत्सु जनतास्वग्रेसरासु ध्वजै फ्लोलाऽग्र्य-सुपाण्डुराऽरुण-हरित्पीनांशुकैरुच्चकैः ॥५९६॥ सन्नामाऽङ्कित-बोर्डकैश्च विविधैः प्रत्येक-राजाऽध्वसु, प्रोद्बद्धैर्बहुमण्डपैश्च रचितैः संशोभितैतत्पुरम् । सानन्दं महता महेन चरिताऽधीशः प्रभावी महान्, सर्वाऽऽशा-प्रसृताऽमलाऽधिकयशाः सम्प्राविशत्सूरिराट् ॥५९७॥ (त्रिभिर्विशेषकम् ) Page #309 -------------------------------------------------------------------------- ________________ २९० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - कोचीनवासि-धनजी-सुत-जीवराज चाऽऽडम्बरेण महता कृतवानमुष्य । विद्यानिधेः सकल-सूरि-शिरोमणेहि, साम्मुख्य-चारु-विपुलोत्सवमेतकस्मिन् ॥५९८॥ उपजातिः - सुस्वामि-वात्सल्यमिहत्य-सेवा समाज इद्धाऽधिक-भाव-पूर्णः । अतिप्रशस्यं स्ववसु-व्ययेन, चकार तस्मिन् दिवसे समग्रः ॥५९९॥ ततः समागात् पुरि कुन्डलायां, कियद्दिनाऽनन्तरमेष सूरिः। तन्नागराऽऽरब्ध-महामहेन, पुर-प्रवेशं कृतवान् गरीयान् ॥६००॥ शशाङ्क रन्ध्राङ्कमहीमिताऽब्द-(१९९१) राधीय-कृष्णे दशमीतिथौ सः । दीक्षोत्सुकं तन्नगरीय-वल्ल भदासनामानमुदारबुद्धिम् ॥६०१॥ मालिनी - मनसुखयुतलालं चाऽपि सन्दीक्ष्य सूरिः, क्रमश उभय-नाम्नी सद्गुरुर्वल्लभेति । मलय इति च दधे तावभूतां सुशिष्यौ, सकल-गुणगरिष्ठाऽऽचार्यवर्यस्य बन्धू ॥६०२॥ (युग्मम्) Page #310 -------------------------------------------------------------------------- ________________ कुण्डलापुर्यां दीक्षां दत्त्वा पूनरागमनं पादलिप्तपूरे । उपजाति: - आष्टाहिकं सूत्सवमत्र शान्ति - स्नात्राऽर्चनं पौरजनाः प्रचक्रुः । सुस्वामिवात्सल्यमपि प्रशस्तं, शिखरिणी ततश्चलित्वा पुनराजगन्वान्, स पादलिप्तं नगरं सुतीर्थम् । प्रावृष्यतिष्ठत्त्विह जीवनाऽऽदि प्रभावना - पूजनमुज्ज्वलं च ॥६०३॥ द्रुतविलम्बितम् - निवास - हर्म्ये प्रभु-नीतिसूरिः ॥६०४॥ महोपाध्याय: श्री - मदधिकगुणज्ञो मुनिदया, सुपन्यासः शान्तिर्विजय इह पन्न्यास उदयः । सुपन्यासः कल्याणविजयशुभाख्यो गणि-मनोहरः श्रीमान् धीमानतिशयतपिष्ठो मुनिवरः ॥ ६०५ ॥ गणी सत्पत्साधू रविविजयसाधुर्मुनि-यशो विजिद्विद्या - रामौ विजयसहितौ धीर - धिषणौ । सुभद्राऽऽख्यः सद्धीर्भुवनविजयोऽत्यन्त- मतिमान्, प्रकाशाङ्खः श्रीमानतिविनयि - भद्रङ्करमुनिः ॥ ६०६ ॥ २९१ चरण-चम्पक-वल्लभसाधवो, मलयनामधरस्तपसांकरः । नव- शशिप्रमिता मुनयस्त्वमे (१९), जुजुषिरे सततं गुरुपत्कजम् ॥६०७॥ Page #311 -------------------------------------------------------------------------- ________________ २९२ उपजाति: - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आवश्यकं सूत्रमशेषमेष, ह्यशुश्रवत्सार्थमिहत्यसंघम् । स्त्रियः पुमांसो बहुशो हि लोकाः, श्रोतुं समागुः प्रतिवासरेषु ॥ ६०८ ॥ मासोपवासं द्वि-गुणप्रमाण दिनोपवासं च जनाः प्रचक्रुः (३२) । तदर्थ- माष्टाहिक उत्सवोऽभूत्, सुशान्तिक- स्नात्रसमर्चनं च ॥ ६०९ ॥ श्रीमद्-यशस्वद्-धनजीतिनाम्नः, पुत्राऽवतंसो धनि-जीवराजः । उद्यापनं सोत्सवमन्वतिष्ठत्, तदर्थमष्टाह्निकमुत्सवं च ॥६१०॥ अष्टोत्तर - स्नात्र - विशेष - पूजां, सुस्वामिवात्सल्यमपि प्रशस्तम् । प्रभावनां श्रीफलकाऽऽदिभिश्च, श्रेष्ठी प्रचक्रे विपुलव्ययेन ॥६११॥ सीपोरवासी शुभधीश्च वाडी लालो हठीसिंह - महेभ्यपुत्रः । अत्रोपधानं तप आररम्भत्, तदीय- मालार्पणहेतवेऽसौ ॥६१२ ॥ अष्टाह्निकं चारुमहामहं च, Page #312 -------------------------------------------------------------------------- ________________ पादलिप्तपूरे उपधानादि । वसूत्तर - स्नात्रसमर्चनं सः । सुस्वामिवात्सल्यमपि प्रचक्रे, चरित्रनेतुर्निरघोपदेशात् ॥६१३॥ द्रुतविलम्बितम् मालिनी - अथ जनाऽनुमता जनताहिता, जिनपशासनवृद्धिविधित्सया । विजयनीतिमुनीशमहाशयाः, सकलसंघहितैकमनीषया ॥६१४ ॥ अपि सदागमवेदिसुसाध्व्यरं, भवति शासनवृद्धिविधायिनी । इति विचिन्त्य सुशास्त्रविशारदा, रचयितुं वरपाठनपद्धतिम् ॥६१५ ॥ ( युग्मम् ) ऋषभपदपवित्रे पादलिप्ताभिधाने, निखिलजिनपतीनां मन्दिरैर्मण्डिते वै, भविकभवनभव्ये जैनसंघाश्रितेड्ये । सकलकरणयुक्ते जीवनाख्ये निवासे ॥६१६ ॥ धनिकधनजिदाख्यस्यात्मजं जीवराजं, सुकृतकृदुपदेशैर्बोधयित्वा मुनीशः । प्रथमपठनमुख्यां जैनसाध्वीजनानां, २९३ कृतिषु जगति मुख्योऽस्थापयत् पाठशालाम् ॥६१७॥ ( युग्मम् ) Page #313 -------------------------------------------------------------------------- ________________ २९४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शार्दूलविक्रीडितम् - यस्यां श्रावकसंघभूषणसमश्रीजीवराजात्मजै र्धन्यश्रीधनजीसुनामविदितैः श्रीसिद्धक्षेत्रे( भूमौ) कृते । यात्राकृद्धितकारिजीवनमुखश्रीमद्विलासाऽभिधे, प्रासादे सततं पठन्ति सकला अद्यापि साध्व्यो मुदा ॥६१८॥ उपजातिः - साध्वीसमूहः खलु यत्र तिष्ठन्, विज्ञानवृद्धिं प्रकरोति भूयः । अद्यापिपर्यन्तमतुल्यशीलै रध्यापकैः श्रीजिनसंघभक्तैः ॥६१९॥ भू-नन्द-नन्दैकमिते च वर्षे (१९९१), श्रीसंघहर्षांघकरे वरेण्ये । सत्पादलिप्ताख्यपुरे व्यराजन्, श्रीनीतिसूरीश्वरसूरिसूर्याः ॥६२०॥ तदैव तस्मिन् (तस्यां) वरसिद्धक्षेत्र( भूमौ), चाऽन्येऽपि सूरीश्वरवर्ण्यविद्याः । श्रीसागरानन्दमुनीश्वराद्याः, समावसन् मोहनसूयश्च ॥६२१॥ श्रीसिद्धक्षेत्र( ?) तपसा तदानीं, श्रीसूरिवाचामृतवर्षणाभिः । प्रभावनाभिर्जिनशासनस्य, प्रागर्जयत् तज्जयघोषणाभिः ॥६२२॥ Page #314 -------------------------------------------------------------------------- ________________ पादलिप्तपूरे बहूनां सूरीश्वराणां मिलनेन शासनप्रभावना । _ २९५ वसन्ततिलका - आसीदपूर्वमखिलेषु च साधुवर्गे ष्वेकत्वमुत्तममतो जिनपूजनादौ । सर्वत्र सर्वमुनिराजगमागमौ चाऽ भूतां मिथः परमसौहृदतः किलाऽस्मिन् ॥६२३॥ शार्दूलविक्रीडितम् - श्रीमन्नीतिमुनीश्वरे विलसति(?)सत्पादलिप्ते पुरे, विश्वे विश्वगुणान्विते सुचरिते जैनेकधु( ? )रन्धरे । तीर्थोद्धारकरे नृणां मलहरे चारित्रचर्यापरे, चाऽष्टाह्नि ? )क महोपधानतपसामासीत् प्रवृत्तिः परा ॥६२४॥ धर्मौनत्यमिहाऽभवद् बहुतरं प्रोत्साहिसंघे समे, नैकेऽलासिषुरुत्तमा नियमनं सावद्यकर्माऽजहुः । धर्मे दाढयमयासिषुश्च सकलाः सुश्रावका भावुकाः, सम्यक्त्वं प्रतिपेदिरे सुभविनः शुद्धोपदेशाद् गुरोः ॥६२५॥ उपजातिः - पूर्णे चतुर्मासनिवासकार्ये, | महोपधानादिकधर्मकृत्यैः । श्रीनीतिसूरीश्वरसूरिसूर्या, विहर्तुमैच्छन् नियमानुयुक्ताः ॥६२६॥ शार्दूलविक्रीडितम् - श्रीमन्नेमिजिनेश्वरं गुणिवरं प्रेम्णा प्रणन्तुं तदा, भव्यान् बोधयितुं मुदा जिनमतं विश्वेऽभिवि( ? )वृत्सया । आचार्यैकधुरन्धराः शमपराः कृत्वा विहारं शुभं, साध्वोधैः सह पादलिप्तपुरतः श्रीजीर्णदुर्गं गताः ॥६२७॥ Page #315 -------------------------------------------------------------------------- ________________ २९६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलकावृत्तम् - सूरीश्वरो हि विधिविज्जिननेमितीर्थं, शिष्य-प्रशिष्यकसमं गिरिमुज्जयन्तम् । आरुह्य नाकपथवच्च मुदाऽनमत्तान्, श्रीनेमितीर्थपतिमुख्यजिनेश्वरान् सः ॥६२८॥ ते उज्जयन्तगिरिराजविराजमान श्रीयादवान्वयविभूषणभूषणस्य । श्रीमत्समुद्रविजयाभिधभूपपुत्र द्वाविंशति( ? )तमसुतीर्थकरस्य तस्य ॥६२९॥ आजन्मनैष्ठिकमहाव्रतधारकस्य, सद्ब्रह्मचर्यचरणैकधुरन्धरस्य । दृष्ट्वा हि नेमिजिनपस्य सुभूतिमद्धा, आत्मोन्नतिं परमभावनयाऽन्वभूवन् ॥६३०॥ (युग्मम्) उपजातिः - पुरे तु तस्मिन् समसूरिधुर्या, दुर्गेषु वण्र्ये वरजीर्णदुर्गे । द्वि-नन्द-नन्दैकमिते प्रसिद्धे (१९९२), श्रीवैक्रमीये शुभवत्सरे ते ॥६३१॥ श्रीपौषमासस्य सुकृष्णपक्षे, पष्ठ्यां तिथौ सौम्यदिने सुलग्ने । जिनेशभक्तं भविकं विरक्तं, दीक्षामदुः श्रावकवर्यमेकम् ॥६३२॥ (युग्मम्) Page #316 -------------------------------------------------------------------------- ________________ २९७ निजचरण उज्जयन्तगिरौ नेमिजिनयात्रा । नैका दीक्षादि प्रसंगाः । मालिनीवृत्तम् - अरुणविजयमुचै म कृत्वा वरेण्यं, _ विजयिविजयनीति( ती )सूरिसूर्यास्तदीयम् । अरुणसमप्र(वि)काशं पापतापप्रणाशं, निजचरणसुगुप्त्यै बोधमस्मै व्यतार्षुः ॥६३३॥ उपजातिः - श्रीमद्दयादेविजयान्तनाम्नो, __दयापरस्याऽग्र्यमुनीश्वरस्य । उच्चैरुपाध्यायपदान्वितस्य, शिष्यं व्यधुस्ते नवदीक्षितं तम् ॥६३४॥ शार्दूलविक्रीडितम् - श्रीप्रह्लादपुरीयधन्यधनिकः श्रीकान्तिलालाभिधो, डाह्याभाइतनूद्भवोऽत्र समये श्रीजीर्णदुर्गं गतः । संसाराब्धिसुपातिमोहहतये स्वात्मीयदीक्षाकृते, वैराग्याद् भववासतो गुरुवरं श्रीसूरिमातिर्थत ॥६३५॥ उपजातिः - श्रीसूरिवर्योऽपि शमप्रधानः, तस्यात्मकल्याणकृतेऽतिभव्यम् । तं श्रावकं भावयुतं विदित्वा, तत्प्रार्थनां पुण्यपरोऽन्वमंस्त ॥६२६॥ तथा च तस्मिन् वरवत्सरे हि, श्रीमाघमासस्य सिते सुपक्षे । पूर्णाभिधायां दशमीतिथौ वै, . सौम्ये दिने शोभनकारिलग्ने ॥६३७॥ Page #317 -------------------------------------------------------------------------- ________________ २९८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् चतुर्विधांस्तन्नगरस्य संघान्, कौटुम्बिकांस्तस्य जनांश्च पृष्ट्वा । सर्वानुमत्या मुनिपाश्च तस्मै, दीक्षामदुर्भागवतीं पवित्राम् ॥६३८॥ (युग्मम्) दत्त्वाऽभिधानं स्वगुणानुरूपं, श्रीकञ्चनाग्र्यं विजयान्तरम्यम् । सत्काञ्चनां तस्य तनूमकार्षुः, सम्यक्त्व चारित्रसमर्पणेन ॥६३९॥ हरिणी - अथ जिनरतो जैनाचार्यः सुशास्त्रविशारदः, जगति विदितस्तीर्थोद्धर्ता भवाब्धिसुपारदः । मुनिगणवृतो मान्यः सर्वैजिनमत( नेशसु )संघकै विजयिविजयाद्याख्याख्यातः स नीतिमुनीश्वरः ॥६४०॥ उपजातिः - ततो जनानां प्रतिबोधनार्थं, . श्रीनीतिसूरीश्वरसूरिस्तु(नु)त्याः । शिष्यैः प्रशिष्यैः सह धर्मधुर्या, व्यहार्पुरस्मात् पुरजीर्णदुर्गात् ॥६४१॥ क्रमेण गत्वा पुरि जेतपुर्यां, ततोऽगमन् श्रीपुरगोंडलाख्याम् । सर्वत्र सर्वैरभिवन्द्यमाना, धर्मोपदेशैरभिनन्द्यमानाः ॥६४२॥ Page #318 -------------------------------------------------------------------------- ________________ ९९ वङ्कपूर्यां दीक्षा-ध्वजारोपणादि प्रसंगाः । ततो विहारं प्रविधाय सारं, __ भवाब्धितारं भविनां मुनीशाः । राज्ञां सुहम्र्यैः प्रविराजमानं, श्रीराजकोटाख्यपुरं प्रयाताः ॥६४३॥ द्रुतविलम्बितम् - तदनु नैकपुरादिवनादिषु, ___ सरलसौम्यजनैः कृतधामसु । स विहरन् जिनभक्तनिवासिषु, मुनिवरो वरवङ्कपुरं गतः ॥६४४॥ वंशस्थवृत्तम् - विराजितं यद् ध्वजदुर्गमुद्रया, मत्स्योदरीनामनदीपरिश्रितम् । गिरीन्द्रकल्पैर्गिरिगुम्फगुम्फितं, जिनेशप्रासाद( हादि )गणैर्विभूषितम् ॥६४५॥ उपजातिः - तथा च तस्यां वरवङ्कपुर्यां, श्रीमत्सुदामापुरनामपुर्याः । वास्तव्यवाँ गुणशीलधुर्यां, सच्छाविकां सूरिरदीक्षयत् सः ॥६४६॥ शार्दूलविक्रीडितम् - तस्मिन्नेव सुवत्सरे सुखकरे मासोत्तमे फाल्गुने, शुक्ले पञ्चमिते(?) तिथौ शुभदिने श्रीवङ्कपुर्यां तदा । श्रीसूरिश्वरसन्निधौ ध्वजवरः श्रीजैनदेवालये, संघैस्तत्पुरवासिभिर्हि समहं हर्षैस्समारोपितः ॥६४७॥ Page #319 -------------------------------------------------------------------------- ________________ ३०० उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् एवं क्रमेणोत्तमसूरिराजा:, सर्वत्र भव्यान् प्रतिबोधयन्तः । वर्धापनाकार्यविवर्धमानाः, श्रीस्थान दुर्गाख्यपुरं प्रयाताः ॥६४८ ॥ ततोऽनु मूलीतिशुभाभिधानं, ग्रामं विहृत्यात्मविदामधीशाः । श्रीवर्धमानादिककेम्पनाम्नि, पुरे विहारं व्यदधुर्मुनीशाः ॥६४९॥ तत्रत्यसंघैश्च मुदामुदारं, पात्रैः सुपात्रात्मगुरूत्तमानाम् । भव्योत्सवैर्भव्यजनैश्च सार्धं, पुर्यां प्रवेशः परिकारितस्तैः ॥६५०॥ श्रीवर्धमानाख्यपुरे ततोऽनु, श्रीपाटडीति( ? )शुभनामपुर्याम् । कृत्वा विहारं मुनिराजराजा स्ततो बजाणाख्यपुरं प्रयाताः ॥६५१ ॥ ततो दसाडाख्यपुरात् क्रमेण, विहृत्य पञ्चासरनामरम्यम् । ग्रामं च गत्वा विजयादिनीति सूरिः स शङ्खेश्वरतीर्थमागात् ॥६५२॥ Page #320 -------------------------------------------------------------------------- ________________ ३०१ शंखेश्वरतीर्थे दीक्षाप्रसंगः। शार्दूलविक्रीडितम् - प्राक्काले वसुधाविवृद्धविभवः श्रीमत्प्रतापोद्धतः, पुण्याप्तप्रतिवासुदेवपदवीयुक्तो जरासन्धराट्र । शत्रोः शक्तिजिहीर्षया निजबलस्यौजःप्रकाशेच्छया, ___ श्रीमत्कृष्णबलौघदुर्बलकरी विद्यां जरां मुक्तवान् ॥६५३॥ यस्याः स्नात्रजलस्य सेचनविधेः सा कृष्णसैन्यस्थिता, मुक्ता श्रीप्रतिवासुदेवबलिना नष्टा जरा सत्वरम् । तां शङ्केश्वरपार्श्वनाथजिनपश्रीमत्प्राभान्वितां, मूर्ति मुक्तिकरी नृणामघहरां दृष्ट्वा मुदं प्राप्नुवन् ॥६५४॥ (युग्मम्) तस्मिन् तीर्थवरे वरेण्यवरदे श्रीजैनधर्मोद्धरे, श्रीशङ्केश्वरपार्श्वनाथविदिते भव्यात्मबोधिप्रदे । सच्चारित्रयुतां सतां सुखकरे तत्रैव संवत्सरे, सन्मासोत्तमचैत्रकृष्णदलके सौम्ये द्वितीयादिने ॥६५५॥ श्रीमत्पट्टनपूनिवासिभविकं श्रीकान्तिलालाभिधं, ___ भोगीलालतनूद्भवं सुकृतिनं वैराग्यरङ्गान्वितम् । श्रीमन्नीतिमुनीश्वराः सुसमये तच्छ्रेयते( से)ऽदीक्षयन्, नाम श्रीकनकादिमं विजययुक् तद्दीक्षितस्य व्यधुः ॥६५६॥ (युग्मम्) उपजातिः - ततस्तदा राधनपूर्निवासी, श्रीप्रेमचन्द्रेभ्यतनूज आसीत् । दलाल इत्याद्युपनामधारी, रतीशतुल्यो रतिलालनामा ॥६५७॥ Page #321 -------------------------------------------------------------------------- ________________ ३०२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तस्य स्वसा श्रीमथुरीतिनाम्नी, वैराग्यरङ्गोदयतस्तदानीम् । श्रीनीतिसूरीश्वरसूरिसूर्या च्चारित्रवित्तात् स्वगुरूत्तमाच्च ॥६५८॥ महाप्रभावौधविराजमानात्, तदुत्तमश्लाघ्यकराम्बुजात् सा । दीक्षा ग्रहीतुं निजकर्म हन्तुमैच्छत्तदाऽऽत्मीयहिते स्वचित्ते ॥६५९॥ (त्रिभिर्विशेषकम्) ततः सुरम्यो रतिलालनामा, स प्रेमचन्द्रात्मजसौम्यधामा । श्रीराधनादि( ? )पुरतो निरीय, शकेश्वरे तीर्थवरे तदागात् ॥६६०॥ विनम्य सूरीश्वरपूज्यपादान्, न्यवेदयत् स्वीयपुरागमाय । तथैव तत्रत्यसमस्तसंघो, गुरूत्तमं प्रार्थयत प्रसिद्धम् ॥६६१॥ (युग्मम्) द्रुतविलम्बितम् - विजयनीतिमुनीन्द्रगणाग्रणीः, सकलशास्त्रविशारदपारदः । जिनमते सुरतो जनतास्तुतः, रसिकराधनपूर्भविनां हिते ॥६६२॥ Page #322 -------------------------------------------------------------------------- ________________ ३०३ राधनपूर आगमनम् । सकलशिष्यसमूहसमन्ततः, परिवृतो गणनातिगनागरैः । सुखविहारविहारकरोऽभवत्, नगरराधनपूर्गमनाय सः ॥६६३॥ (युग्मम्) शार्दूलविक्रीडितम् - श्रीमद् राधनपूनिवासिपुरुषैः सौजन्यभक्ति( क्त्या )युतै जैनाचार्यधुरन्धरस्य महतः श्रीनीतिसूरेस्तदा । नानावाद्यपुरस्सरैः सुकृतिभिर्गीतादिसन्मङ्गलै स्तीर्थोद्धारकरस्य भावसहितोऽकारि प्रवेशोत्सवः ॥६६४॥ वसन्ततिलका - युग्म-ग्रह-ग्रहमहीप्रमितेऽब्दकेऽस्मिन् (१९९२), ___ श्रीविक्रमार्कनृपतेः प्रविवर्तमाने । वैशाखशुक्लदशमीशुभवासरे हि, चारित्रपात्र-समतायुतशिष्यरत्नम् ॥६६५॥ श्रीसंघमान्यमुनिराजवरं सुशीलं, श्रीसंपदादिविजयं गणिनं गुणाढ्यम् । सम्यक्त्वतत्त्वविदुरं भिदुरं भवार्तेः, श्रीमङ्गलादिविजयं विदुषा च वण्यम् ॥६६६ वंशस्थवृत्तम् - चतुर्विधश्रीयुतसंघसन्निधौ, चतुर्विधप्रौढकषायकाषिणोः । सम्यक्त्वतत्त्वागमसारवेदिनोः, स्वकीयशिष्योत्तमयोस्तयोस्तदा ॥६६७॥ Page #323 -------------------------------------------------------------------------- ________________ ३०४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - चारित्ररत्नगुणदर्शिमहापदेन, 'पन्यास' इत्यभिधया श्रुतभूषणेन । सूरीश्वराः सुगुणिनोश्च सुभाभिधाने, सम्यक्त्वभूषणयुतोः समभूषयंस्ते ॥६६८॥ __(चतुर्भिः कलापकम्) उपजातिः - दिने च तस्मिन् समदीक्षयंस्ते, कषायशत्रून्मथनीं मथूरीम् । सुश्राविकां धर्मिसमूहमान्यां, गुण्यां वदान्यां धनिकां सुभाग्याम् ॥६६९॥ दत्त्वा च दीक्षां महसां महिम्ना, .. कृत्वा सुनाम्ना महिमाश्रियं ताम् । व्यधुश्च शिष्यां स्वयथार्थनाम्न्या, लाभश्रियाः शीलगुणैकधाम्न्याः ॥६७०॥ (युग्मम्) स्रग्धरावृत्तम् - वैशाखे शुक्लपक्षे शुभसितदशमीसौम्यवारे सुलग्ने, तीर्थोद्धर्ताऽघहर्ता विजयपदयुतो नीतिसूरीश्वरो हि । तस्मै श्रीकंचनादि( ?) विजयपदयुजे राधनादि( ?) पुरेऽदात्, छेदोपस्थापनीयां मुनीजनसुमतां सबृहत्पुण्यदीक्षाम् ॥६७१॥ उपजातिः - श्रीप्रेमचन्द्रात्मजधर्मधामा, दलालवित्तो रतिलालनामा । Page #324 -------------------------------------------------------------------------- ________________ राधनपूरे दीक्षामहोत्स्वादि । प्रभावनां भावभृतो ह्यकार्षीत्, तथाऽन्यसुश्रावकवर्गमान्याः, फलप्रदां श्रीफलसत्फलौधैः ॥६७२॥ महोत्सवेऽस्मिन् प्रविवर्तमाने, श्रीशार्कराद्युत्तमखाद्यमुख्याम् । द्रुतविलम्बितम् तथैव चाऽस्मिन् महति प्रसङ्गे, आदीशदेवायतने वरिष्ठान् । प्रभावनां धर्महिते व्यधुश्च ॥६७३॥ अष्टाह्निकादीन् सुमहोत्सवांश्च, वंशस्थवृत्तम् श्रीसंघमान्याः समुदो व्यतन्वन् ॥६७४॥ अथ विहर्तुमितो नगरादसौ, विजयनीतिमुनीश्वर इष्टवान् । अपि तु तादृशमान्यमहात्मनां, गुणगणार्जितगौरवसंपदाम् ॥६७५॥ गुरुवरोत्तमशुद्धतमात्मनां, अधिकलाभकरं भवतीत्यसौ, सदुपदेशवचोऽमृतवर्षणम् । सकलराधनपूर्जन इष्टवान् ॥६७६॥ ( युग्मम् ) न्यवेदयन् राधनपूर्निवासिनो, गुरूश्चतुर्मासनिवासकाम्यया । परोपकारप्रवणा मुनीश्वरा, 21 ३०५ भव्यात्मबोधाय तदन्वमंसत ॥६७७॥ Page #325 -------------------------------------------------------------------------- ________________ ३०६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् द्वि-नन्द-नन्दैकमिते सुवत्सरे (१९९२), तदा चतुर्मासमिमे मुनीश्वराः । प्रवर्तयन्तोऽत्र जनान् जिनागमे, महैरनेकैर्व्यदधन् तपः पराः ॥६७८॥ मालिनी - अथ स(च) भविकभव्ये राधनाख्ये पुरेऽस्मिन्, ___ मुनिवरविजयादेर्नीतिसूरीश्वरेण । सकलपुरनिवासिश्रावक-श्राविकाणां, तनुजतनुजुषाणां तत्त्वसंस्कारणार्थम् ॥६७९॥ जलधि-वसु-नवैके वैक्रमार्के सुवर्षे (१९८४), जगति विदितनामश्रीमशालीयवंश्यम् । जिनरतजमनादेालनाम्नः सुपुत्रं, धनिकगणवरिष्ठं बापुलालं सुबोध्य ॥६८०॥ जिनपतिगदितेड्यं धर्मसंबोधनार्थं, पठनकरणरम्या कारिता पाठशाला । अलभत जनताया बालिका-बालकौधः, प्रतिदिनमनुधर्मं ज्ञानलाभं च यस्याम् ॥६८१॥ (त्रिभिर्विशेषकम्) युगल-निधि-नवैके वैक्रमीये शुभेऽब्दे (१९९२), प्रगतिकृतिपरायाः पाठशालावरायाः । भवनमतिसुभव्यं नूतनं सोऽप्यकार्षी ज्जिनकृतमतवृद्धयै बापुलालो वदान्यः ॥६८२॥ उपजाति: - उद्घाटनं तद्भवनस्य पूर्वं, व्यधापयत् श्रीयुतबापुलालः । Page #326 -------------------------------------------------------------------------- ________________ ३०७ राधनपूरे नवीना पाठशाला संस्थापिता । श्रीसूरिवर्योत्तमहस्तपझै गुरूत्तमाशीर्वचनैश्च सार्धम् ॥६८३॥ श्रीपाठशालाभवनाऽभिधानं, __पन्यासइत्युच्चपदान्वितेन । रत्नादिमश्रीविजयान्तनाम्ना, सूरीशवर्याः समयोजयंश्च ॥६८४॥ तथैव पूजां जिनपुङ्गवस्य, श्रीपाठशालाभवने नवीने । अबीभणच्छेष्ठिवरः सहर्ष, स्वधर्मसद्भावविवर्धनार्थम् ॥३८५॥ अथो च तस्मिन् दिवसे सुभव्ये, श्रीपाठशालाध्ययनार्थकानाम् । श्रीसंघसद्बालक-बालिकाना ___माचार्यवर्यो व्यदधत् परीक्षाम् ॥६८६॥ रथोद्धता - पारितोषिकविधिं व्यधापयत्, सूरिवर्यवरहस्तपङ्कजैः । बालिकागण-सुबालतुष्टये, धार्मिकाध्ययनकार्यवृद्धये ॥६८७॥ उपजाति: - तथैव सूरीश्वरभव्यभक्तः, पुण्याकृतिः पूनमचन्द्रपुत्रः । श्रीवाडिलालाब उदारचेताः, ------- श्रीसंघसद्भक्तिसुसेवनार्थम् ॥६८८॥ Page #327 -------------------------------------------------------------------------- ________________ ३०८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीराधनादि( दौ )पुरनामपुर्यां, गुरूत्तमानां सविधे-विधानैः । महोपधानोद्वहनाभिधानं, तपः प्रसिद्धं समकारयत् सः ॥६८९॥ (युग्मम्) शार्दूलविक्रीडितम् - चातुर्मासविधौ विधानसहिते संपूर्णतामागते, श्रीमत्पूनमचन्द्रनामधनिनः पुत्रस्य धर्मात्मनः । 'वाडीलाल' इति शुभाह्वकृतिनः सत्प्रार्थनाप्रार्थितः, सूरीस्तस्य गृहे दयोदयवशात् स्थानान्तरं विव्यधात् ॥६९०॥ श्रीमत्कार्तिकमासि मासमहिते श्रीकृष्णपक्षान्तरे, सल्लग्नाऽन्वितसद्ग्रहद्विकदिने श्रीशैवगञ्जीयकम् । एकं श्रावकभूषणं गृहिवरं सूरिस्तदाऽदीक्षयत्, कृत्वा श्रीभरतादिमं विजयभाक् तस्याऽभिधानं शुभम् ॥६९१॥ मालिनी - सुमतिविजयनाम्नः शुद्धबोधैकधाम्नो, मुनिवरगणदाम्नः शिष्यमिष्टं व्यधात् सः । भरतविजयसाधुं शीलसा, मुनीशो, विनयगुणगरिष्ठं ब्रह्मरक्षापटिष्ठम् ॥६९२॥ उपजातिः - तथा च पौषाऽसितपुण्यपक्षे, षष्ठयां तिथौ सौम्यदिने सुलग्ने । श्रीशैवगंजीयगृहस्थमन्यं, सूरीश्वरो भव्यमदीक्षयत् सः ॥६९३॥ १. 'वाडीलालशुभाभिधानकृतिनः', इति साधु प्रतिभाति. Page #328 -------------------------------------------------------------------------- ________________ शंखेश्वरतीर्थ आगमनम् । विधाय दीक्षां नवदीक्षितस्य, उपजाति: द्रुतविलम्बितम् - शिष्यं व्यधात् श्रीसुमतीतिमुख्य श्रीहिम्मताढ्यं विजयान्तनाम (संज्ञं ) । पदान्वितानां विजयान्तनाम्नाम् ॥६९४॥ अपि च सूर्यपुराभिजनं जनं, परमनन्यजिनेश्वरसेवकम् । - विजयनीतिमुनीश्वरधर्मकृद्, महति तद्दिवसे समदीक्षयत् ॥६९५॥ नाम्ना च तं श्रीभगवानदासं, सूरीश्वरोऽसौ खलु दीक्षयित्वा । श्रीभूषणाग्र्यं वियजान्तरम्यं, नाम व्यधात् तन्नवदीक्षितस्य ॥ ६९६ ॥ कृत्वा विहारं नगरादमुष्मात्, श्रीराधनादेः पुरतस्तदानीम् । शङ्खेश्वरं तीर्थवरं गतास्ते, श्रीपार्श्वनाथाऽङिङ्घ्रविवन्दनार्थम् ॥६९७॥ शार्दूलविक्रीडितम् - श्रीशङ्खेश्वरपार्श्वतीर्थवरत: काले तदा सूरय श्चाणस्मापुरवासिजैनजनतासद्भावयाञ्चावशाः । ३०९ स्वीयैः शिष्यवरैः प्रशिष्यमुनिभिः कृत्वा विहारं शुभं, चाणस्मापुरमागताः शमपरा भव्यौघबोधेच्छ्या ॥ ६९८ ॥ Page #329 -------------------------------------------------------------------------- ________________ ३१० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् एतस्मिन् समये च पट्टनपुरे श्रीश्रावकश्रेणिषु, . द्वौ पक्षौ प्रविरोधतः स्वतितरां जातौ हि मिथ्याग्रहात् । एकः श्रीयुवसंघ आत्ममतपोऽन्यो जैन-सोसायटिः, संघक्लेशकरौ समाऽसुखकरौ वृद्धि गतौ सर्वदा ॥६९९॥ सोऽयं पट्टनवासिजैनजनतासंक्लेशदावानलो, योऽन्योऽन्यप्रविरोधकार्यकरणैर्जाज्वल्यमानः सदा । विद्वेषो विषसन्निभोऽथ तकयोस्तावत् प्रवृद्धि गतः, सप्ताष्टाधिकवर्षतोऽन्यपरयोर्भोज्यादिकृन्नाऽभवत् ॥७००॥ उपजाति: - इत्थं विरोधे परिवर्धमाने, संघस्य पक्षद्वयके तदानीम् । कन्यादिदानं व्यवहारकार्य, अन्योऽन्ययोर्नाऽभवदेव कुत्र ॥७०१॥ एतादृशक्लेशविनाशनार्थं, श्रीपट्टनाख्यस्य पुरान्तरस्य । सत्क्षेत्रयुक्खेतरवासनाम्नः, ___ सत्पाटकस्योभयपक्षमुख्याः ॥७०२॥ श्रीशासनोद्धारकसूरिवर्य, सत्पट्टनाह्वस्वपुराय नेतुम् । न्यवेदयन् साग्रहभावपूर्ण, श्रीसंघसंक्लेशविनाशनार्थम् ॥७०३॥ श्रीजैनसंघेषु तदा वदान्यः, श्रीनीतिसूरीश्वरसूरिवर्यः । Page #330 -------------------------------------------------------------------------- ________________ ३११ पट्टने आगत्य संघक्लेशो नाशितः । सम्मेलनं शान्तिमयं विधातुं, तत्संघविज्ञापनमन्वमंस्त ॥७०४॥ ततोऽनु तस्मान्नगराद् विहृत्य, समागमत् पट्टननामपुर्याम् । सदा सतां नीतिपथे प्रवृत्तिं, विधापयनीतिमुनीश्वरोऽसौ ॥७०५॥ वसन्ततिलका - तत्रैव पट्टनपुरे विजयादिनीति सूरीश्वरः सदुपदेशकृते जनानाम् । माध्यस्थ्यवृत्तिमवलम्ब्य पुरस्य संघे, व्याख्यानमारभत भव्यहितैककामः ॥७०६॥ उपजातिः - आचार्यवर्यस्य महाप्रभावि व्याख्यानशैलेः सुभगाकृतेहि । पुण्यानुभावाच्च पुरस्य लोकाः, सर्वे समासन् गतवैरभावाः ॥७०७॥ द्रुतविलंबितम् - विजयनीतिमुनीश्वरसद्गुरोः, समसशान्तिमयादुपदेशतः । उभयपट्टनजैनविभागिषु, समभवद् महदैक्यकरं मतम् ॥७०८॥ Page #331 -------------------------------------------------------------------------- ________________ ३१२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - आचार्यवर्यस्य निरन्तराच्च, सार्धद्विमासाऽवधिकोपदेशात् । बाबूपनाम्नो ह्यमिचन्द्रपुत्र श्रीमज्जुषो दोलतचन्द्रनाम्नः ॥७०९॥ लहेरचन्द्राख्यधनीशपुत्र श्रीभोगिलालेतियथार्थनाम्नः । इत्यादिसच्छ्रावकनायकानां, नष्टो विरोधः सततप्रयासात् ॥७१०॥ (युग्मम्) वंशस्थवृत्तम् - जातं च पक्षद्वयके प्रमेलनं, गतं विषं वैरविभाववर्धनम् । मुनीशवाचामृतवर्षणेऽभवत्, पुरस्य संघे परितापशोषणम् ॥७११॥ उपजातिः - श्रीपट्टनाख्यस्य पुरोत्तमस्य । श्रीमत्कनासाऽभिधपाटकस्य । लहेरचन्द्राह्वधनीशपुत्र श्रीभोगिलालाख्यधनीश्वरेण ॥७१२॥ कृता यथार्था नवकारशीति, श्रीसंघभोज्यादिकृतौ प्रसिद्धा । अभुञ्जताऽथोभयपक्षजैनाः, सहोपविश्यैव तदा सहर्षम् ॥७१३॥ (युग्मम्) Page #332 -------------------------------------------------------------------------- ________________ ३१३ पट्टने संघक्लेशे नष्टे नवकारशी प्रभुत्युत्सवः । शार्दूलविक्रीडितम् - अस्मिन् प्रीतिकरे नृणां हितकरे सौख्यप्रसङ्गे तदा, श्रीमत्पट्टनपू:स्थिते हि सकले श्रीजैनदेवालये । वादित्रादिकगायनादिसहितं नृत्यादिपूजापरं, श्रीसंघः समकारयद् वरमहं साडम्बरं हर्षतः ॥७१४॥ श्रीतीर्थेश्वरमन्दिरेषु परितस्तस्मिन् पुरे पुण्यदाः, प्रारभ्यन्त सुधार्मिकाश्च कृतयः साधर्म्यवात्सल्यदाः । यासु श्रावकवर्ग ऐक्यजनकश्च श्राविकाणां गणः, संघस्योभयपक्षयोः सुखकरो हर्षावृतः संगतः ॥७१५॥ श्रीमत्पट्टनपूर्निवासिजनतास्नेहार्द्रचित्ते तदा, आचार्ये विजयादिनीतिविदिते सूरीश्वरे शर्मदे । तच्चारित्र-सुबोध-शील-समता-ऽतुल्यप्रभावादिषु, सद्भावः समजायत पृथुतरः सर्वस्य सौख्यप्रदः ॥७१६॥ उपजाति: - श्रीपट्टनाख्यं नगरं तदानीं, सन्नीतिसूरेर्जयघोषणाभिः । शब्दायमानं सकलं समन्ताद्, आसीत् स्वधर्मोद्धृतिकारिणीभिः ॥७१७॥ आगम्यते यत्र सदागमज्ञै रेतादृशैः सत्पुरुषैर्महद्भिः । शाम्यन्ति तत्रस्थमनुष्यवर्गे, कषायजन्याः खलु वैरभावाः ॥७१८॥ Page #333 -------------------------------------------------------------------------- ________________ ३१४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथैव जातोऽत्र सुसाम्यभावो, - जनेषु सर्वत्र च भ्रातृभावः । देदीप्यमाना समुदाहृतिः सा, समस्ति' नीति( ? )मुनिराट्कृतैषा ॥७१९॥ (युग्मम्) ततश्चतुर्मासविधि विधातु महम्मदावादपुरस्य संधैः । अभ्यर्थितः सूरिवरस्तदानीं, सद्भावयुक्साग्रहप्रार्थनाभिः ॥७२०॥ ज्ञात्वा तदीयां शुभभावपूर्णा मभ्यर्थनां सूरिवरास्तदानीम् । विहर्तुमैच्छन् पुरपट्टनाद्धि, अहम्मदावादपुरं प्रयातुम् ॥७२१॥ ज्ञात्वा च तत् पट्टनवासिसंधैः, सूरिश्चतुर्मासविधानकृत्यै । अभ्यर्थितस्तद्वरदेशनाभिः, कृष्टैः सुबोधाऽमृतवर्षिणीभिः ॥७२२॥ स्वीकृत्य सूरिः पुरसंघयाञ्चां, ततो ह्युपाध्यायपदाधिरूढम् । चारित्रवित्तं सरलस्वभावं, समादिशत् साधुसमूहमान्यम् ॥७२३॥ १. 'समस्ति सूरीश्वरसत्कृतैषा' इति पाठः साधुः । Page #334 -------------------------------------------------------------------------- ________________ बारेजानगरे दीक्षादानार्थ गमनम् । ३१५ वसन्ततिलकावृत्तम् - श्रीमद्दयाविजयनामदयाप्रपूर्ण, __ श्रीसंघमान्यबहुबोधधरं मुनीन्द्रम् । 'पन्न्यास' इत्युरुपदेन सुभूषिताख्यं, श्रीशान्तिपूर्वविजयाहूवमथोच्चशीलम् ॥७२४॥ उपजाति: - चतुर्मितैः साधुभिरत्र सार्धं, तदा चतुर्मासविधिं विधातुम् । समादिशन् तौ मुनिवर्गमान्यौ, श्रीपट्टनाख्ये नगरे मुनीशाः ॥७२५॥ (युग्मम् ) श्रीपट्टनाख्यान्नगराद् विहृत्य, शिष्यैः प्रशिष्यैः सह सूरिसूर्याः । अहम्मदावादपुराय गन्तुं, यावत् कियन्मार्गमयांश्च तावत् ॥७२६॥ शार्दूलविक्रीडितम् - बारेजापुरवासिसद्गृहपतेश्चैकस्य तद्ग्रामके, आचार्याद् विजयादिनीतिमुनिपात् सूरिश्वरोत्तंसकात् । उद्भूता शुभभावना जिनपतेर्दीक्षा ग्रहीतुं तदा, तस्माच्छ्रीगुरुराजपादसविधे तद्भातृवर्गोऽगमत् ॥७२७॥ गत्वा सूरिवरांहिवारिजमिमे नत्वा महामोदतः, बारेजाख्यपुरं मुनीशचरणैः पूतं विधातुं तदा । याञ्चानम्रतया व्यधुश्च सकलास्ते श्रावका आग्रहं, बारेजाह्वपुरं गता मुनिवराः स्वीकृत्य तत्प्रार्थनाम् ॥७२८॥ Page #335 -------------------------------------------------------------------------- ________________ ३१६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ज्येष्ठाख्ये शुभमासकं सितदले सत्यां नवम्यां तिथौ, बारेजाऽभिधरम्यधामनगरस्थश्रावकस्य स्वयम् । दीक्षादानकृतिः कृता मुनिवरैः सार्धं महैर्मङ्गलैः, कृत्वा नाम च तस्य रंगविजयेत्यात्मीयशिष्यं व्यधुः ॥७२९॥ (चतुर्भिः कलापकम्) बारेजाख्यपुराद् विहृत्य मुनिभिः सार्धं ततः सूरिराट्, संख्यातीतजनान् जिनेशगदिते धर्मे मुदा स्थापयन् । भव्यौधान् प्रतिबोधयन् शमपरो भार्गे मतः सर्वतः, श्रीमच्छ्रावकराजिराजनगरे श्रीनीतिसूरिर्गतः ॥७३०॥ उपजातिः - अहम्मदावादपुरस्य संधै राह्लादिवादित्राविशालदृश्यम् । सूरीश्वराणां समहं सहर्ष, सुस्वागतं भावयुतं व्यधायि ॥७३१॥ त्रि-नन्द-नन्दैकमिते च वर्षे (१९९३), सूरिश्चतुर्मासविधि व्यधत्त । अहम्मदावादपुरे वरेण्ये, उपाश्रये लोहकृतां हि वीथ्याम् ॥७३२॥ अहम्मदावादपुरे प्रथिष्टे, चाऽन्यत्र भागेऽपि जिनेन्द्रवाचाम् । लाभार्थमत्रत्यनृणां समेषां, संप्रेषयत् सूरिवरः स्वशिष्यान् ॥७३३॥ Page #336 -------------------------------------------------------------------------- ________________ लोहकृद्वीथ्यां स्थितिः । तत्तत्स्थल श्रावकसंघभावात्, तत्प्रार्थनाभिर्वरसूरिवर्याः । श्रीमड्डुहेलाख्य उपाश्रये च, श्रीवीरपूर्वे विजयाभिधाने ॥७३४॥ तथा तदीये नगरोपकण्ठे, श्रीसाभ्रमत्याख्यसुवित्तवासे । सूरीश्वरः स्वीयसुविज्ञशिष्यान्, एतेषु नित्यं सदुपाश्रयेषु, उपजाति: तदा चतुर्मासकृते न्ययुक्त ॥७३५॥ ( युग्मम् ) सर्वेषु सूरीश्वर शिष्यशिष्टाः । सर्वज्ञसद्धर्मविवर्धनार्थं, शार्दूलविक्रीडितम् - श्रीमत्पर्युषणाभिधानविदिते सन्मङ्गले पर्वणि, व्याख्यानमर्हद्गदितं व्यधुस्ते ॥७३६ ॥ — सच्छ्रेष्ठी श्वरराजिराजनगरे श्रीशामलावासके । तस्मिन्नेव पुरे च पौरविदिते सद्देवशापाटके, शस्ये सस्पुरनामके स्थलवरे सद्बोधहेतोस्तदा ॥७३७॥ श्रीजैनसोसायटिवासके च, तत्तत्स्थलश्रावकसज्जनानाम् । ३१७ एतादृशः श्रेष्ठमहोत्सवस्य, समुत्समाराधनकार्यहेतोः ॥७३८ ॥ Page #337 -------------------------------------------------------------------------- ________________ ३१८ शार्दूलविक्रीडितम् - प्रत्याख्यानविधापनादिकृतये व्याख्यानहेतोस्तथा, 'श्रीप्रातिक्रमण- व्रतादिनियमानित्थं हि धर्मक्रियाः । सर्वान् कारयितुं जनान् जिनमतान् श्रीनीतिसूरीश्वरः, सद्धर्माधिविराजिराजनगरे धर्माभिवृद्धेर्धिया ॥ ७३९ ॥ उपजाति: - उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् विद्यावरिष्ठान् सुचरित्रशीलान्, शान्तान् स्वशिष्यान् जिनसंघमान्यान् । गुरूत्तमः शासनवर्धनार्थं, न्ययुक्त सर्वत्र पदे मुनीन्द्रान् ॥७४०॥ (चतुर्भिः कलापकम् ) शार्दूलविक्रीडितम् - श्रीमत्पर्युषणे सुपर्वणि वरे संवत्सरेऽस्मिन् शुभे, श्रीमज्जैनजनेषु मुख्यमहिते संवत्सरीसत्तिथौ । जैनाचार्य - जिनोक्तशास्त्रविदुषां सूरीश्वराणां तदा, पक्षौ द्वौ स्वमते दृढवभवतां शास्त्रार्थसंसूचकौ ॥७४१॥ श्रीमन्नीतिमुनीश्वराः शमपरा निष्पक्षपाताश्रिता, माध्यस्थ्यं सकले च जैनजनतापक्षे समालम्ब्य तत् । सत्यत्वप्रतिपादकेन मनसा मिथ्याग्रहैर्वर्जितात्, सत्यात्तीर्थकरोपदेशकरणान्निर्विघ्नपर्व व्यधात्( धुः ) ॥७४२॥ प्रभावना - पूर्जनधर्मकर्म, साधर्म्यवात्सल्यविधिस्तथैव । १. प्रतिक्रमणमेव प्रातिक्रमणम्, स्वार्थेऽण प्रत्ययः । Page #338 -------------------------------------------------------------------------- ________________ ३१२ राजनगरे विविध शासनप्रभावकप्रसंगाः । श्रीशासनौन्नत्यकराणि तत्र, कार्याणि सर्वाणि तदोदभूवन् ॥७४३॥ तथा तदा सूरिवरोपदेशात्, __ श्रीशामलापाटकसंघमुख्यैः । श्रीजैनधर्मोद्ध(न)तिकारिवर्या, संस्थापिता जैनसुपाठशाला ॥७४४॥ तथैव ढालाभिधपूःसुवीथ्यां, श्रेष्ठीश्वरश्चीमनलालनामा । श्रीधोलिदासाख्यधनीशपुत्र, उद्यापनं सोत्सवमन्वतिष्ठत् ॥७४५॥ शार्दूलविक्रीडितम् - श्रीरूपासुरचंदवीथिवसतौ पूर्णां प्रसिद्धिं गतः, __ श्रीमच्चीमनलालनामधनिकः सुश्रावकैः सम्मतः । श्रेष्ठी श्रीमनसूरवरामतनुजो भ्राता तदीयस्तथा, तौ श्रीसूरिवराङ्घ्रिपद्मसविधे सद्भावनाभावितौ ॥७४६॥ स्वीकर्तुं समजैनदर्शनमतं श्रीमच्चतुर्थं व्रतं, कर्तुं पादसुपावितं निजगृहं संप्रार्थयेतां तदा । आचार्या अपि तद्गृहे शमपरास्तद्भावनाऽऽवर्जिताश्चातुर्मासनिवासपूर्तिजनकस्थानान्तरार्थं गताः ॥७४७॥ (युग्मम्) उपजातिः - महामहिम्नो विजयादिमश्री नीतिमुनीशा (नीतिश्वरस्या) ज़िसरोजमाप्य । Page #339 -------------------------------------------------------------------------- ________________ ३२० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उभौ गृहस्थौ तनुपावनार्थं, तुर्यव्रतस्वीकृतिमातनिष्टाम् ॥७४८॥ अहम्मदावादपुराद् विहृत्य, ततो नरोडाख्यपुरे च तस्मात् । श्रीमड्डभोडादिपुरे च गत्वा, सूरीश्वराः सिष्यसमूहसार्धम् ॥७४९॥ श्रीमार्गशीर्षस्य सिते सुपक्षे, तिथौ दशम्यां शुभवासरे च । प्रांतीजनाम्नि( जसंज्ञे) सुपुरे वरेण्ये, समागताः क्षान्तिपरास्तदानीम् ॥७५०॥ (युग्मम्) शार्दूलविक्रीडितम् - श्रीप्रांतीजनिवासिसंघजनता सूरीश्वराणां तदा, प्रीत्या स्वागतमातनोत् सह महैर्वादित्र-गीतादिभिः । तस्मिन्नेव नृणां सदा सुखकरे श्रीमार्गशीर्षाभिधे, . शुक्लैकादशमी( ? )तिथौ वरदिने सल्लानकेसौम्यभे ॥७५१॥ श्रीप्रह्लादनपूःसुनामनगरीवास्तव्यसच्छ्रावकं, 'पानाचन्द्र' इतीड्यनामधनिनः पुत्रावतंसं सदा । डाह्याभाइशुभाभिधानविदितं वैराग्यरङ्गान्वितं, श्रीमन्नीतिमुनीश्वरा धृतिपरास्तच्छ्रेयसेऽदीक्षयन् ॥७५२॥ (युग्मम्) Page #340 -------------------------------------------------------------------------- ________________ प्रांतिजादिग्रामाः पवित्रिताः । उपजाति: आनन्दपूर्वं विजयान्तवित्तं, कृत्वाऽभिधानं नवदीक्षितस्य । दत्त्वोपदेशं स्वचरित्रगुप्त्यै, स्वकीयशिष्यं व्यदधुर्मुनीन्द्राः ॥७५३ ॥ प्रांतीजसद्ग्रामवराद् विहृत्य, द्रुतविलम्बितम् - 'रूपाल-टींटोइ' सुविश्रुतायाम् । तथाऽपरग्रामसमूहभूमौ, श्रीसूरिसूर्या व्यहरन् समन्तात् ॥७५४॥ स गतवान् प्रभुकेसरियाऽभिधे, जगति तीर्थवरे वरसंयमी । वृषभलाञ्छनकेसरियाप्रभो रनुपमां प्रतिमां समवन्दत ॥७५५॥ उदयपूर्नगराऽभिनिवासिभि र्जिनपशासनसम्मतसंघकैः ॥ विजयनीतिमुनीशवरस्तदा, स्वनगराऽऽगमनाय निमन्त्रितः ॥७५६॥ अथ मुनीश्वर आत्मगणैः सह, जिनपशासन वृद्धविधित्सया । उदयपूर्नगरस्थजनाऽर्थनां, हृदि विधृत्य तदीयपुरेऽगमत् ॥७५७॥ ३२१ Page #341 -------------------------------------------------------------------------- ________________ ३२२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - श्रीपौषमासस्य सिते सुपक्षे, "सुपञ्चमीपूर्णतिथौ सुलग्ने । आचार्यवर्यस्य पुरप्रवेश स्तत्रत्यसंधैः कृत उत्सवौघेः ॥७५८॥ शार्दूलविक्रीडितम् - अत्र श्रीमहुधानिवासविदितं सच्छावकालङ्कति, श्रीमच्चंपकलालनामवणिजं सद्भावनाभावितम् । उद्यच्छ्रीरुदयादिनामनगरे श्रीसं( रे संघप्रणीतोत्सवं, माघस्याऽसितपक्षदिक्तिथिदिने सूरीश्वरोऽदीक्षयत् ॥७५९॥ उपजातिः - कृत्वा तदैतन्नवदीक्षितस्य, - चन्द्रोदयाय्यं विजयाभिधानम् । आचार्यवर्याः समकार्परेनं, श्रीसुन्दरादेर्विजयस्य शिष्यम् ॥७६०॥ स्थितिं च मासद्वयमत्र कृत्वा, विहर्तुमैच्छन्मुनिराजराजः । आचार्यवर्यस्य विचार आसीत्, श्रीमन्महीयोमरुभूविहारे ॥७६१॥ मालिनी - अपि तु जिनपभक्तैः प्रार्थितः सूरिराज, उदयपुरनिवासिश्रावकश्रेष्ठसंधैः । १. इदं सम्यग्न प्रतिभाति, एवमग्रेऽप्यनेकस्थलेषु ज्ञेयम् । Page #342 -------------------------------------------------------------------------- ________________ ३२३ मेदपादस्थ संघेन स्वदेश आगन्तुं प्रार्थना कृता । इह सुमुनिविहारो दुर्लभो मेदपाटे, इति गुरुमुनिपूज्यैः स्थीयतामत्र तस्मात् ॥७६२॥ उपजाति: - श्रीमेदपाटस्थितजैनभक्ताः, श्वेताम्बरीयैर्मुनिभिश्च सार्धम् । समागताऽभाववशात् सदैव, जिनार्चनायां शिथिलीभवन्ति ॥७६३॥ शार्दूलविक्रीडितम् - किन्तु स्थानकवासिसाधुनिवहैः सार्धं सदा संगमात्, तेरापंथमतानुयायिमुनिदुर्व्याख्यानबोधात्तथा । अत्रत्या प्रचुराऽपि जैनजनता श्रीवीतरागप्रभोः, श्रीदेवायतनेषु मूर्तिनतिषु श्रद्धासु हीनायते ॥७६४॥ उपजातिः - पूज्यो भवान् श्रीजिनशासनस्य, वृद्ध्यर्थमत्यर्थमनोदितोऽपि । समुद्यतो भव्यजनोपकारे, ह्यऽत्र स्थितिं कर्तुमतोऽर्हतीत्थम् ॥७६५॥ स्रग्धरा - तस्माच्छीमन्त एतान् भ्रमगहनवने भ्रष्टमार्गान् विमूढान्, मेवाडाख्याप्रसिद्धाऽभिजनवसतिकान् जैन-जैनेतरांश्च । तीर्थोद्धारादिकार्याऽर्जितवरपदवीधारका धर्मवृद्ध्यै, जीवानुद्धृत्य शिष्ट्या सकलभुवि पदं कुर्वतां सार्थकं स्वम् ॥७६६॥ Page #343 -------------------------------------------------------------------------- ________________ ३२४ उपजाति: मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् भवादृशां सूरिवरोत्तमानां, प्रभाव - चारित्रविभूषितानाम् । समागमस्योत्तमलाभ आप्तो, मेवाडभूपुण्यमहोदयाद्धि ॥७६७॥ अपीह मेवाडभुवि (महौ ) च सन्ति, जिनेशदेवायतनानि सन्ति । पुरातनानि त्रिसहस्त्रकाणि, चिरन्तनोद्भूतकलाश्रितानि ॥ ७६८ ॥ भूयांसि तेषामतिजीर्णकानि, जातानि देवायतनानि तानि । तदीयजीर्णोद्धरणं विधातु १. सुन्दराणि । मावश्यकं वर्तत इत्थमत्र ॥७६९ ॥ पूज्यैर्भवद्भिर्जिनतत्त्वविज्ञैः, प्राचीनदेवालयरक्षणार्थम् । श्री श्रावक श्रेष्ठिसमूह उच्च रुद्बोधनं कर्तुमतोऽर्हणीयः ॥ ७७० ॥ उदयपुरनिवासिश्रावक श्रेष्ठिसंघै रिति गदिततमां तां सत्कथामश्रृणोच्च । तदनु विजयनीतिः सूरिसूर्यस्तदानीं, सकलजनहितार्थं ध्यातवान् कार्यजालम् ॥७७१ ॥ Page #344 -------------------------------------------------------------------------- ________________ मेदपाडदेशे आघाटपुर्यादि गमनम् । उपजाति: उपजाति: - श्रीसूरिराजा: समचिन्तयंस्ते, मेवाडभूस्वीयविहारकार्यात् । श्रीशासनस्याऽतिहितप्रकर्षं, मालिनी उदयपुरपुरात् सत्फाल्गुने शुक्लपक्षे, प्रतिपदि च विहृत्याऽगुस्त आघाटपुर्याम् । विहरणमिति कृत्वा गूरलीग्रामकादौ, - विहारमत्रैव ततः समैच्छन् ॥७७२॥ निखिलजनमनांसि(मनोऽब्जं ) रञ्जयन्तो व्यहार्षुः ॥७७३॥ फत्तेहनाम्नि (हसंज्ञे) नगरे प्रगत्य, श्रीसेनवाडाख्यपुरं (रं हि ) तस्मात् । श्रीफाल्गुनाख्ये शुभकारिमासे, शुक्लाष्टमी श्रेष्ठतिथौ मुनीशः ॥७७४॥ श्रीमत्करेडाऽभिधपुण्यतीर्थे, समागमल्लोकसमूहमान्यः । तस्मिन् करेडाभिधपार्श्वनाथ प्रभोः सुमूर्ति समवन्दतोच्चैः ॥ ७७५ ॥ ( युग्मम् ) विहृत्य तस्मात् खिमलीतिनाम ग्रामं गताः श्रीमुनिराजराजाः । ३२५ नीस्तां ततो रास्मिमितश्च पानां, पुरं ततोऽनुव्यहरन् सशिष्याः ॥७७६ ॥ Page #345 -------------------------------------------------------------------------- ________________ ३२६ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीभीलवाडेत्यभिधाप्रसिद्धं, ग्रामं ततः कोटडिनामवित्तम् । इत्यादिसद्ग्रामभुवं मुदा ते, विहृत्य धर्मोद्धृतिमत्यकार्षुः ॥७७७॥ अनेकभव्यान् भववर्त्मनीत्थं, भ्रान्तान् भ्रमाद् भव्यजिनोपदेशैः । जिनोक्तसत्ये वरधर्ममार्गे, प्रास्थापयन् सूरिवरास्तदानीम् ॥७७८॥ ततोऽगमन् संघसमस्तमान्या, - धर्म्मोपदेशे च सदा वदान्याः । आचार्यवर्याश्चमलेश्वराख्ये, तीर्थे पुराणे समतीर्थमुख्ये ॥७७९ ॥ शार्दूलविक्रीडितम् - लोके नाऽतितरां प्रसिद्धिगमके तीर्थे पुराणे परे, उच्चैः पर्वतश्रृङ्गभृषणसमं देवालयं राजते । भव्य श्रीश्चमलेश्वराऽभिधजिन श्रीपार्श्वनाथप्रभो स्तस्मिन् वेलुमयी सुमूर्तिरधुना राराज्यमानाऽस्ति हि ॥७८० ॥ उपजाति: किञ्चापि सेयं प्रतिमा पुराणा, चतुर्थ आरेऽपि विवर्तमाना । प्रागष्टलक्षाब्दविवर्तनीति, लोकश्रुतिरप्यनुभूयतेऽत्र ॥७८१ ॥ Page #346 -------------------------------------------------------------------------- ________________ चमलेश्वराख्ये पूराणेतीर्थे वेलुमयीं मूर्तिवन्दते स्म । ऐदंयुगं पार्श्वजिनालयं च, जीर्णोद्धृतं 'खेमसरा 'ऽभिधाने । वंशस्थम् उपजाति: गोत्रे भवैः श्राववंश्यवण्यै र्लोकश्रुतिः सा बहुविश्रुताऽत्र ॥७८२॥ गिरेरधस्ताद् वरचर्मणाऽभिधा, सदाप्रवाहऽस्ति महत्तरा नदी । शिष्यैः प्रशिष्यैः सह तीर्थमानतं, - तद् नीतिसूरीश्वरसूरिपुङ्गवैः ॥७८३ ॥ आचार्यवर्याऽऽगमनं विदित्वा, तीर्थे च तस्मिन्नुदयादिपुर्याः । आसन्नपञ्चाश( ? )सुयात्रिका वै, (पञ्चभिः कुलकम्) समागताः सूरिवराऽङ्घ्रिपद्मम् ॥७८४॥ ततो विहृत्यात्मविदामधीशाः, पारोलि-शाहीपुरनामरम्ये । तथा बनेडादिपुरे व्यहार्षुः, श्रीनीतिसूरीश्वरधर्मधुर्याः ॥७८५ ॥ ३२७ शार्दूलविक्रीडितम् - सांगानेरपुरादिरम्यनगरे मेवाडभूभूषणे, सर्वस्मिन् विचरन्ननेकजनतामुद्बोधयन् सूक्तिभिः । श्रीमान् शास्त्रविशारदो गुरुवरो समादिदोषान् जयन्, तत्र स्थानकवासिसङ्गकलुषां शुद्धां व्यधात्सूरिराट् ॥७८६ ॥ Page #347 -------------------------------------------------------------------------- ________________ ३२८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - अस्मिन् विशाले वरमेदपाटे, ग्रामादिभूमौ नगरे पुरे च । सर्वस्थले स्थानकवासिसाधु संघस्य बाहुल्यविहारहेतोः ॥७८७॥ तथा च तेषां प्रचुरात् प्रसङ्गाद्, ___भूयांश्च सुश्रावकवर्ग आसीत् । देवालयादौ गमने विरक्तो, जिनेन्द्रमूर्तिन( तेर्न )ति-पूजनादौ ७८८॥ उद्बोध्य भव्यान् सकलान् मुमुक्षून् जिनोक्तवाचाऽमृतवर्षणेन । मिथ्यात्वमोहं सकलं च तेषां, सूरीश्वरः सर्वगतं निरास्थत् ॥७८९॥ (त्रिभिर्विशेषकम्) जनान् सदा श्रीजिनमन्दिराणि, गत्वा हितं मूर्तिसमीक्षणादि । सामायिकं श्रीजिनबिम्बपूजां, व्यधापयत् पौषधधर्मकार्यम् ॥७९०॥ शार्दूलविक्रीडितम् - भ्रान्तान् स्थानकवासिसाधुनिवहोद्बोधैर्विमूढान् जनान्, श्रीमत्तीर्थकरोदितेषु विधिषु श्रीमूर्तिपूजादिषु । मेवाडाऽभिधभूमिवासिमनुजान् धर्मोक्तिभिः प्रेरयन्, श्रीमज्जैनमतप्रवृद्धिमकरोद् मार्गे मुनीशस्तदा ॥७९१॥ Page #348 -------------------------------------------------------------------------- ________________ ३२९ स्थानकवासिसंगतो धर्मश्लथाः श्रावकधर्मे स्थापिताः । उपजातिः - इत्थं मुनीशो विचरन् क्रमेण, श्रीभीलवाडाख्यपुरं विहृत्य । श्रीचैत्रमासस्य सिते सुपक्षे, ___पुरं पुराख्यं च ततः समायात् ॥७९२॥ ततः पुराख्यात् पुरतस्तदानीं, चित्तोडदुर्गाऽभिधतीर्थनत्यै । सूरीश्वराज्ञामधिगम्य विद्या दयस्त्रयः संयमिनो व्यहार्युः ॥७९३॥ मार्गागतायां मधुकृष्णपक्षे, षष्ठयां तिथौ सौम्यदिने सुलग्ने । नाथादिलालाऽभिधवैश्यवर्यो, हम्मीरपुर्यामग्रहीत् सुदीक्षाम् ॥७९४॥ वसन्ततिलकावृत्तम् - न्यायादिमं विजययुक् शुभनाम तस्य, श्रीदीक्षितस्य मुनिराजवरश्च कृत्वा । श्रीमान्मुनिश्चरणयुग्विजयः स्वशिष्यं, बोधामृतैस्तमसिचद् वतिनामधीशः ॥७९५॥ शार्दूलविक्रीडितम् - श्रीमेवाडभुवि( महौ )पुराख्यनगरं तेराख्यमार्गाश्रितां, जैनानां प्रथम स्थलं च गणितं लोके दरीदृश्यते । यत्तेराऽभिधमार्गिसाधुनिवहैः संसेवितं सर्वदा, तत्र श्रीमुनिराजनीतिविजयः सूरिः सशिष्यः स्थितः ।।७९६॥ Page #349 -------------------------------------------------------------------------- ________________ ३३० उपजाति: - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् पुरे च तस्मिन् पुरनामधेये, तेराख्यमार्गाश्रितसाधुसङ्गात् । सदोसवालाख्यवणिग्वराणां, सार्धं शतं श्रावकसद्गृहाणि ॥७९७ ॥ आसँश्च तेराख्यमताश्रितानि, तेषां चतुः संख्यमिताऽब्दकेभ्यः । आसन्नपञ्चाशगृहाणि तत्र, जिनेशबिम्बाऽर्चनतत्पराणि ॥ ७९८ ॥ ( युग्मम् ) तस्मिन् पुराख्ये पुरसंघभूषणे, जिनेशदेवायतनानि पञ्च । तेषां हि त्रीणि ( त्रीण्येव तेषां ) शिखराश्रितानि, भव्यानि भान्तीह पुरातनानि ॥७९९ ॥ तेषु त्रिषु प्रोक्तजिनालयेषु, नाऽऽसीद् ध्वजादण्ड इतीष्टधर्मा । तत्रत्यसंघस्य विचिन्त्य शक्तिं, ध्वजाप्ररोहव्ययकार्यहीनाम् ॥८०० ॥ शार्दूलविक्रीडितम् - तस्माच्छ्रीजिनशासनस्य सुहितं ध्यायन् मुनीनां पतिः, श्रीमत्संघविराजिराजनगरे श्रीराधनादौ पुरे । प्राहैषीत् सुदलानि जैनधनिषु श्रीधर्मवृद्ध्यै कृती, प्राप्ते कारयितुं च चित्तनिवहे प्रोच्चैर्ध्वजारोपणम् ॥८०१ ॥ Page #350 -------------------------------------------------------------------------- ________________ तेरापंथावर्जित पूराख्य पूरं प्रतिबोध्य चैत्योपरि ध्वजारोहणोत्सव कारितः। ३३१ उपजातिः - वैशाखमासस्य सिते सुपक्षे, श्रीमत्तृतीयातिथितस्तदानीम् । प्रारभ्यत श्रीजिनधर्मवृद्धये, अष्टाहवित्तः सुमहोत्सवोऽत्र ॥८०२॥ (त्रिभिर्विशेषकम्) शार्दूलविक्रीडितम् - वैशाखस्य सिते दले शुभकरे श्रीमत्तृतीयातिथौ, तस्मिन् श्रीपुरनामके पुरवरे सच्छावकश्रेष्ठिनम् । 'हीरालाल' इतीड्यनामविदितं सुश्रद्धया सेवितं, सूरिः श्रीविजयादिनीतिमुनिपो भव्यं तदाऽदीक्षयत् ॥८०३॥ उपजातिः - कृत्वाऽभिधानं नवदीक्षितस्य, उमङ्गपूर्वं विजयान्तरम्यम् । दानादिभाजो विजयस्य शिष्यं, व्यधाच्च पन्न्यासपदाश्रितस्य ॥८०४॥ वैशाखमासस्य च शुक्लपक्षे, सौम्याऽष्टमीवासरके वरेण्ये । सद्धस्तियुक्तो वरघोटकश्च, निष्काषि( सि)तः पौरवरैः शुभव्यः ॥८०५॥ तन्मासशुक्ले नवमीतिथौ वै, तथा च शान्त्यै ग्रहपूजनादि ध्वजासमारोहकृते ह्यकारि,... स्नात्राऽभिषेको विधिपूर्व उच्चैः ॥८०६॥ Page #351 -------------------------------------------------------------------------- ________________ ३३२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वैशाखशुक्ले दशमीतिथौ हि, __प्रातः सुकाले नववादनान्ते । आरोपयन् दण्डयुतं ध्वजं ते, सद्भावनाभावितश्राद्धवर्याः ॥८०७॥ शार्दूलविक्रीडितम् - शान्तिस्नात्रमपाठयत् सुविधिना श्रीसूतरीयोपधः, श्रीमान् श्रीभगुभाइनामविदितः श्रीचुनिलालत्मजः । एनं श्रीध्वजदण्डरोपणविधिं कर्तुं समागुस्तदा, श्रीमद्राजिविराजि-रपाजनगरात् सच्छ्रावकश्रेष्ठिनः ॥८०८॥ वैशाखोत्तमशुक्लपक्षदशमीतिथ्यां सुलग्ने तदा, तस्मिन् श्रीपुरनामके पुरवरे श्रीनीतिसूरीश्वराः । श्रीचन्द्रोदयपूर्वसद्विजययुग्नाम्ने च सत्साधवे, दीक्षां जैनमुनिव्रतेषु बृहती श्रीमन्मुनीशा अदुः ॥८०९॥ स्रग्धरा - छेदोपस्थापनीयाऽभिधविधिबृहतीं साधुवर्याय दीक्षां, दत्त्वा नूनाऽभिधानं विजयपदपरं श्रीचिदानन्दपूर्वम् । दत्तं श्रीशासनस्य प्रगतिकरमिदं कार्यजातं पुरेऽस्मिन्, आदावासीत्ततोऽस्यां भुवि जनमनसां मोदकृत्तत्प्रजातम् ॥८१०॥ उपजातिः - जैने तथा स्थानकवासिसंघे, तेराख्यमार्गाश्रितलोकवर्गे । जैनेतरस्मिन् जिनशासनस्य, लोके सुभव्या शुभभावनाऽऽसीत् ॥८११॥ Page #352 -------------------------------------------------------------------------- ________________ चित्तोडदुर्गप्रति गमनम्। शार्दूलविक्रीडितम् - श्रीमानुच्चतमः प्रसङ्ग इह सन्मेवाडभूमीतले, लोकानामनुमोदनाविषयभाग् ग्रामे पुरे चाऽभवत् । भूरिस्थानकवासिभव्यमनुजास्तेराख्यमार्गाश्रिता, आसंस्तेऽपि जिनेशपूजनविधौ युक्ता मुदा ये तदा ॥८१२॥ उपजातिः - अस्यां च पुर्यां समुपागतैर्हि, चित्तोडदुर्गस्य निवासिजैनैः, संप्रार्थिताः सूरिवरास्तदानीं, स्वकीयपुर्यागमनाय ननैः ॥८१३॥ स्वीकृत्य याञ्चां पुरतस्तदानीं, शिष्यैः प्रशिष्यैः सह सूरिसूर्याः । विहृत्य तस्मादगमन् पुराणं, __चित्तोडदुर्गं समदुर्गवित्तम् ॥८१४॥ चित्तोडदुर्गं खलु पूर्वकाले, समृद्धिमत् ख्यातपुरं बभूव । अस्त्यत्र चैकं सुपुरातनोच्चं, ___ दुर्गं मनोह्लादि सुविश्ववर्ण्यम् ॥८१५॥ बभूव तस्योपरि सद्गृहाणां, लक्षत्रयं पौरसमृद्धियुक्तम् । इदंप्रकारा किल किंवदन्ती, चाऽत्रत्यलोकोदितविश्रुताऽस्ति ॥८१६॥ Page #353 -------------------------------------------------------------------------- ________________ ३३४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् किञ्चाऽपि दुर्गोपरि मन्दिराणि, छिन्नाऽल्पभागानि जिनेश्वराणाम् । बिम्बैविहीनान्यतिप्राक्तनानि, सन्तीह सत्पञ्चदशाङ्ककानि ॥८१७॥ वसन्ततिलका - श्रीमन्नृपाधिवसतिप्रथितोच्चहर्म्य प्राकारसारसविधेऽस्ति जिनालयं च । श्रीसातवीशिवरदेवरिनामवित्तं, पञ्चाशता द्विकयुता वरमन्दिरैर्युक् ॥८१८॥ शार्दूलविक्रीडितम् - श्रीमत्तज्जिनमन्दिरे हि विदिता मूर्तिप्रतिष्ठा पुरा, विद्वच्छीहरिभद्रसूरिकरिणां हस्तैर्बभूवोत्तमा । आचार्या अपि सर्वशास्त्रविबुधास्ते विश्वविद्वन्मता श्चित्तोडाऽभिधदुर्गवासविदिता लोके बभूवुः श्रुताः ॥८१९॥ उपजातिः - किञ्चाऽपि तीर्थाधिपतिप्रसिद्ध श्रीसिद्धशैलोपरि ह्यन्तिमा सा । सप्ता-ऽष्ट-भूतैकमिताङ्कवर्षे (१५८७), तीर्थोद्धृतिर्येन कृता यथार्था ॥८२०॥ स श्रेष्ठिवर्यो बहुपुण्यशाली, श्रीमत्सु मुख्यः करमादिशाहः । चित्तोडदुर्गे प्रबभूव चेत्थम्, ऐतिह्यलेखे बहुधा प्रसिद्धम् ॥८२१॥ (युग्मम् ) Page #354 -------------------------------------------------------------------------- ________________ ३३५ चित्तोडदुर्गस्य महिमा। तैरेव श्रीमत्करमादिशाहैः, श्रीपार्श्वनाथस्य जिनेश्वरस्य । सुपार्श्वनाथस्य च मन्दिरे द्वे, चित्तोडदुर्गे प्रविधापिते स्तः ॥८२२॥ शार्दूलविक्रीडितम् - पुण्ये श्रीकरमादिशाहचरिते गीर्वाणवाण्यां कृते, सर्वं तत् परिदृश्यतेऽस्य चरितं विस्पष्टमुल्लेखितम् । श्रीमत्पार्श्व-सुपार्श्वतीर्थकरयोर्देवालये ते द्वके, विद्येते स्वतिजीर्णतां परिगते चाऽद्यापि तत्र स्थले ॥८२३॥ उपजातिः - किञ्चाऽपि तत्रैव गुहाऽस्ति रम्या, यस्यां मुनिश्रेष्ठसुकोशलाख्यः । विदीर्णकर्मा समसाम्यधर्मा, सत्केवलज्ञानमसाववाप ॥८२४॥ स्रग्धरा - कीर्तिस्तम्भाः सुरम्याश्चिरतरचरितद्योतका नैकसंख्या, अन्ये प्राचीनकालस्थिबहुतरका हस्तलेखाः सुरम्याः । चित्राश्चेतोहरास्ते सकलजनपदे विश्रुताः सत्पदार्था, विद्यन्ते विद्यमाना विविधकृतियुता यात्रिकैदृश्यमानाः ॥८२५॥ उपजातिः - अथो च धीमत्कलिकालवित्तः, सर्वज्ञ इत्युच्चपदाऽभिधर्ता । आचार्यवर्यो विभुहेमचन्द्रः, स्वसौम्यतानिर्जितपूर्णचन्द्रः ॥८२६॥ Page #355 -------------------------------------------------------------------------- ________________ ३३६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वंशस्थम् - स्वनिर्मिते श्रीसकलार्हताभिधे, भुवि प्रसिद्ध वरचैत्यवन्दने । सस्मार सद्वन्द्यतमः पुरातने, तच्चित्रकूटाऽभिधतीर्थमुत्तमम् ॥८२७॥ (युग्मम्) अन्येऽपि चाऽऽचार्यवराः पुराणाः, सुकूटरम्यं वरचित्रकूटम् । सर्वाणि तीर्थानि 'व वन्दनीयं, संमेनिरे विश्रुतधर्मधुर्याः ॥८२८॥ सौभाग्यवद्भिः पुरुषैर्महद्भि रनेककोटीवररूप्यकाणाम् । व्ययं च कृत्वाऽत्र विनिर्मितानि, देवालयानि (?) शतशो बभूवुः ॥८२९॥ सदा प्रभातस्मरणीयनाम, तच्चित्रकूटाख्यपुराणतीर्थम् । प्रणाशकृत्पञ्चमकालदोषाद्, सुनष्टभावं परिदृश्यते हि ॥८३०॥ (युग्मम्) एतच्च दृष्ट्वा विजयादिनीति __ श्रीसूरिसूर्यो जिनधर्मधुर्यः । तीर्थोद्धृति प्रत्यनुबद्धचित्तो, ___ रात्रिंदिवं शासनवृद्धिहेतोः ॥८३१॥ १. इवार्थेऽव्ययम् । Page #356 -------------------------------------------------------------------------- ________________ ३३७ चित्तोडदुर्ग जिर्णचैत्योद्धारसंकल्पः । अचिन्तयद् भावनया समेतः, प्राचीनतीर्थप्रवरस्य तस्य । श्रीचित्रकूटस्य समुद्धति स, दृष्ट्वाऽस्य तीर्थस्य दशां सुजीर्णाम् ॥८३२॥ (युग्मम्) तदा प्रभृत्येव धनाढ्यधन्यान्, सद्भाग्यशीलान् सुगृहस्थवर्यान् । उद्बोध्य वाचाऽमृतवर्षणाभि स्तीर्थोद्धृतौ प्रेरयति स्म सर्वान् ॥८३३॥ गते कियत्काल इदं हि तीर्थं, प्रभाविसूरीश्वरहस्तपः । अवश्यमुद्धारमवाप्स्यतीत्थ माशास्यते सर्वजनैः सुभावैः ॥८३४॥ एतत्सुतीर्थोद्धरणव्ययेषु, लक्षाधिकानां खलु रूप्यकाणाम् । सम्मेलनाऽऽवश्यकताऽस्ति तत्र, साहाय्यकार्थं क्रियते प्रयत्नः ॥८३५॥ स्रग्धरा - चत्वारिंशत्सहस्त्री खलु समधिगता रूप्यकाणां हिताय, तीर्थोद्धाराय तस्मै निखिलजनमनोह्लाददात्रे सुभव्यान् । अद्याप्युच्चैः प्रयासं मुनिजनसुमताः सूरिराजा यतन्ते, सत्साहाय्याय पूर्णं निजवचनसुधासेचनैर्बोधयित्वा ॥८३६॥ Page #357 -------------------------------------------------------------------------- ________________ ३३८ शार्दूलविक्रीडितम् - वन्दित्वा समतीर्थवर्ण्यमिमकं श्रीचित्रकूटाभिधमाचार्या विजयादिनीतिमुनिपास्तीर्थोद्धृतावुद्यताः । कानोडाख्यपुरस्य जैनजनतासद्भाविकैः प्रार्थिता स्तत् प्रत्येव पुरं व्यहार्षुरखिलैः शिष्यैः प्रशिष्यैः सह ॥८३७॥ कानोडाख्यपुरं गता उदययुक्पुर्यास्तदा श्रावकाः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमद्-रोशनलालनामविदिता अम्बादिलालाभिधाः । इत्याद्याः पुरवासिजैनजनतास्वग्रेसराः श्रेष्ठिनश्चातुर्मासविधापनाय यमिनां ते पञ्चविंशाधिकाः ||८३८ ॥ उपजाति: ते प्रार्थयन्तात्मगुरुं मुनीशं मुदेपुरं पावयितुं स्वकीयम् । तेषां विदित्वाऽऽग्रहयुक्तयाञ्चां, द्रुतविलम्बितवृत्तम् सूरीश्वराः स्वीकृतवन्त एतुम् ॥८३९॥ विहृत्य कानोऽपुरात्तदानीं, मार्गागतग्रामजनान् सुबोधैः । धर्माभिवृद्ध्यै प्रतिबोधयन्त, उदेपुरं सूरिवरा अगच्छन् ॥८४०॥ जलधि- नन्द-नवैकमिते शुभे (१९९४), नृपतिविक्रमनिर्मितवत्सरे । विजयनीतिमुनीश्वरसूरयो, निजसुशिषश्यसमूहसमावृताः ॥८४१ ॥ Page #358 -------------------------------------------------------------------------- ________________ चित्तोडतीर्थोद्धार कृते उदयपूरे वर्षावासः । उदयवत्युदयादिपुराऽभिधे, . पुरवरेण्यपुरे भविकै ते । घनघनागमकालमजीगमन्, पुरजने प्रविलोक्य सुभावनाम् ॥८४२॥ (युग्मम्) उपजातिः - तदीयसद्बोधकरोपदेशाद्, व्याख्यानकार्यादतिसारयुक्तात् । उदेपुरान्तर्वसतां जनानाम्, आसीत् स्वधर्मे वरजागृतिश्च ॥८४३॥ व्रतोपवासादिककर्ममुख्याः , शुभास्तपस्या नियमाश्च धाः । परास्तथा पर्युषणामहेऽस्मिन्, आराधना उच्चतराः समासन् ॥८४४॥ सम्यक्त्वसंभूषितसाधुराजा, जैनाश्च सच्छासनसंघभक्ताः । जैनेतरा अप्यनुजैनधर्म मासन् प्रवृत्ता मुनिपोपदेशात् ॥८४५॥ वंशस्थवृत्तम् - केचिद् व्यधुः षोडशवासरावधि, पक्षाहसंख्याऽन्वितमुत्तमं तपः । चैकादशाहःप्रमितं परे जना, नवाह्निकाऽष्टाहमितं तथेतरे ॥८४६॥ Page #359 -------------------------------------------------------------------------- ________________ ३४० उपजाति: - वंशस्थवृत्तम् - उपजाति: एवं यथाशक्ति जपोपवासान्, धर्मक्रियायुग्नियमान् यमाँश्च । चतुर्विधाः संघजना विधाय, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् व्यधुः स्वकर्णौघा वि) निर्जरां ते ॥८४७ ॥ सदश्चयुङ्माससुशुक्लपक्षके, तिथेर्दशम्याः शुभवासराद् धनी । लुनावतोपाह्वककेसरीमलः, शुभोपधानोद्वहनं ह्यकारयत् ॥८४८॥ तदीयसत्कुङ्कमपत्रिकाः शुभा, औदार्यवृत्त्या सुधिया तदा मुदा । श्वेताम्बर श्रीजिनमूर्तिपूजक श्रीसंघनाम्ना धनिना विलेखिताः ॥८४९ ॥ तत्रोपधानोद्वहनक्रियायां, तपस्विनां धर्म्यतपः पराणाम् । सेवाभरो वर्ण्यतमः समासीत्, श्रेयः प्रवृत्तान् सकला भजन्ते ॥८५० ॥ चुतः - ख- नन्दैकमिते सुवर्षे (१९०४), पुरोपधानोद्वहनं बभूव । ततः परं तन्नगरे वरेण्ये, अद्यापि नाऽभूदुपधानकार्यम् ॥८५१॥ Page #360 -------------------------------------------------------------------------- ________________ ३४१ उदयपूरे धर्मबिजविकस्वरक्षमा शासनप्रभावना । संवत्सराणां नवतेश्च पश्चाद्, अस्मिन् सुवर्षे जन-ताप-कर्षे । महाप्रभावाऽन्वितसूरिराज श्रीनीतिसूरेरुपदेशतोऽभूत् ॥८५२॥ श्रीमार्गशीर्षाख्यसुमान्यमासे, सिताह्वपक्षे प्रतिपत्तिथौ च । महैः सहोच्चैर्वरघोटकोऽस्मिन्, निष्काशितः पौरवरैः सहर्षम् ॥८५३॥ वंशस्थम् - असावलङ्कारयुतैर्हि पञ्चभि गजैस्तुरङ्गैश्च सुवेषशोभितैः । विचित्रवाद्यैः पदिका-ऽश्ववारणैः, सुरम्ययानैरभवन्मनोहरः ॥८५४॥ उपजाति: - एतादृशेनोच्चमनोहरेण, जनौघविस्मापनकारकेण । प्रभावना श्रीजिनशासनस्य, आसीत् प्रशस्या परमादरेण ॥८५५॥ श्रीमार्गशीर्षस्य सिते सुपक्षे, शुच्यां तिथौ पञ्चमिताऽङ्कभाजि । सन्मालिकारोपणकार्यमासित्, सूरीश्वराणां वरदात् कराब्जात् ॥८५६॥ Page #361 -------------------------------------------------------------------------- ________________ ३४२ . आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उदेपुरस्योपपुरं त्विदानी माहेडनामाऽस्ति पुरं प्रसिद्धम् । यस्मिंश्च मेवाडधराधिपाना मासीद्धि मुख्या निजराजधानी ॥८५७॥ तथा च यत्रोपपुरे पुराणे, पूर्वोक्तनाम्नि (?) धनि-धर्मियुक्ते । मेवाडभूमीपतिराणकेन, सुशौर्यभाजा मनुजेश्वरेण ॥८५८॥ सदा प्रभातस्मरणीयनाम्ने, तपस्विशस्याय तपाबिरूदम् । ददे जगत्पूज्यतमाय वित्तं, श्रीमज्जगच्चन्द्रमुनीश्वराय ॥८५९॥ (युग्मम्) सन्मार्गशीर्षाऽभिधमासकस्य, शुक्लाह्वपक्षस्य तिथौ च षष्ठयाम् । पूर्वोक्तसूरीशधुरन्धराणां, सुभव्यबिम्बस्य शुभा प्रतिष्ठा ॥८६०॥ तीर्थोद्धृतौ सन्ततसोद्यमानां, श्रीनीतिसूरीश्वरधर्मपानाम् । गुरूत्तमानां वरदैः कराब्जै विधापिता पौरवरैः सुभावैः ॥८६१॥ (युग्मम्) तथा तदाहेडपुरे वरेण्ये, ध्वजासमारोहमहोत्सवोऽभूत् । Page #362 -------------------------------------------------------------------------- ________________ आहेडपूरे ध्वजारोहणादि उत्सवाः कृत्वा केसरीयाजीतीर्थ आगमनम् । ३४३ आचार्यवर्यागमनेन चाऽत्र, जातानि कार्याणि सुमङ्गलानि ॥८६२॥ अस्मिश्च माङ्गल्यमहोत्सवेऽत्र, चतुःसहस्त्री मिलिता जनानाम् । साधर्म्यवात्सल्यविधित्सया ता मयोजयत् संघ उदारभावम् ॥८६३॥ उदेपुरे धर्मि-धनीश्वराढ्ये, भव्यान् विबोध्याऽऽत्मवचोऽमृतेन । एवं च कृत्वा जिनशासनस्य, प्रभावनाकार्यमघौघदारम् ॥८६४॥ आचार्यवर्या उदयादिपुर्याः, श्रीमार्गशीर्षाऽसितयुग्मतिथ्याम् । विहृत्य सत्केसरियाजितीर्थं, समागताः शिष्यसमूहसार्धम् ॥८६५॥ (युग्मम्) तीर्थे च तत्केसरियाख्यवित्ते, आदीश्वराणां परमेश्वराणाम् । महाप्रभावां प्रतिमां निपीय, अलौकिकानन्दमविन्दतेमे ॥८६६॥ श्रीमार्गशीर्षाऽसितपक्षकस्य, सवादशीश्रेष्ठतिथौ तदानीम्, विहृत्य तत्तीर्थवरात् सुधैर्याः, शिष्यैः प्रशिष्यैः सह सूरिसूर्याः ॥८६७॥ Page #363 -------------------------------------------------------------------------- ________________ ३४४ शार्दूलविक्रीडितम् - श्रीमडुंगरपूर्वरम्यनगरे चागत्य सूरीश्वरा, उपजाति: भव्यानां प्रतिबोधनाय विबुधा: श्रीदेहगामं तथा, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मोडासा- हरसोलनामनगरे रख्यालनाम्नि ( ? ) तथा । उपजाति: इत्थं ते विहरन्त उच्चचरणाः श्रीमड्डुभोडां गताः ॥८६८॥ ( युग्मम् ) अनेकभव्यान् प्रतिबोधयन्तो, जिनोक्तधर्मं प्रविवर्धयन्तः । ततो विहारं व्यदधुर्मुनीन्द्रा, इन्द्रवंशावृत्तम् - सत्पौषमासस्य सुकृष्णपक्षे, तिथौ द्वितीयाख्य (?) इमे सुमान्याः । शुभे मुहूर्तेऽत्र पुरे प्रविष्टाः, सदा सदाचारयुता मुनीन्द्राः ॥ ८७०॥ अहम्मदावादपुरं प्रयातुम् ॥८६९॥ तत्रत्यसंघो बहुमानतस्तदा, - पुर्यां प्रवेशोत्सवमुच्चसंपदा । गीतादिवादित्रपुरस्सरं व्यधात्, सूरीश्वर स्वागतकारकं मुदा ॥८७१ ॥ विधाय सुस्वागतमुत्तमानां, सूरीश्वराणां पुरसंघमुख्याः । Page #364 -------------------------------------------------------------------------- ________________ ३४५ श्रीअहमदाबादपूरे रूपासुरचंदपोले जिनमंदिरप्रतिष्ठा । ____३४५ श्रीनालिकेरादिकसत्फलैश्च, प्रभावनां धर्महितामकार्षः ॥८७२॥ अहम्मदावादपुरे वरेण्य, प्रसिद्धरूपासुरचन्दवीथ्याः । श्रीसंघ आत्मीयसुपाटकान्त विनिर्मिते श्रीजिनमन्दिरे वै ॥८३७॥ श्रीवीतकालुष्यजिनेश्वराणां, ___ कर्तुं प्रतिष्ठां प्रतिमावराणाम् । महाप्रभावं शुचिशीलशोभं, सूरीश्वरं प्रार्थयताऽऽग्रहाढ्यः ॥८७४॥ (युग्मम्) आचार्यवर्यो ह्यपि धर्मधुर्यो, जिनेन्द्रसच्छासनवृद्धिहेतोः । तत्प्रार्थनां भावयुतोऽन्वमंस्त, भव्यात्मबोधं प्रति लग्नचेताः ॥८७५॥ श्रीपौषमासाऽसितपुण्यपक्षे, एकादशीशुद्धतिथौ स संघः । बिम्बप्रतिष्ठापनसन्निमित्तं, श्रीकुम्भसत्स्थापनमन्वतिष्ठत् ॥८७६॥ आरभ्य तस्माद् वरवासराच्च, प्रावीवृतदु( ध्यु)च्चमहोत्सवोऽत्र । आचार्यवर्यस्य वरोपदेशात्, श्रीशासनोत्कर्षकरोऽतिभव्यः ॥८७७॥ Page #365 -------------------------------------------------------------------------- ________________ ३४६ वंशस्थम् - उपजाति: सुमाघमासस्य शुभे सिते दले, जनैः सुशोभी वरघोटकस्तदा, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: तिथौ द्वितीयाऽभिध उत्तमे दिने । वंशस्थम् - तथैव तस्मिन् दिवसे वरेण्ये, नवग्रह- श्रीदशदिक्पतीनाम् । श्रीसंघशान्त्यर्थ करीं सुभावां, पुरेऽत्र निष्काशित उत्तमर्द्धिभिः ॥ ८७८ ॥ तथा च तन्माससिते सुपक्षे, व्यधत्त पूजां विधिभिः स संघः ॥८७९ ॥ जिनेन्द्रदेवप्रतिमाः सुपूज्याः, - शुभे तृतीयाख्यदिने सुलग्ने । प्रवेशिता गर्भगृहे तदानीम् ॥८८०॥ तथोत्तमे श्रीप्रदमाघमासके, तिथौ प्रसिद्धे वरपञ्चमीदिने । ध्वजासमारोहविधिं व्यधुर्जनाः, सुमङ्गलं श्रीकलशाऽधिरोपणम् ॥८८१ ॥ तथा च मूलादिमनायकस्य, श्रीवासुपूज्यस्य कृताः सुमूर्तेः । अष्टादशाङ्कप्रमिताऽभिषेका, नन्दादिवर्तोत्तमपूजनं च ॥८८२॥ Page #366 -------------------------------------------------------------------------- ________________ पूर्वोक्तप्रतिष्ठामहोत्सव वर्णनम् । संघे एक्यम् । शार्दूलविक्रीडितम् - श्रीमत्पञ्च-नव-ग्रहैकसुमिते श्रीवैक्रमे वत्सरे (१९९५), सन्मासोत्तममाघमासविदिते श्रीशुक्लपक्षे शुभे । पूर्वाह्णे शुभसप्तमीमिततिथौ सौम्ये सुलग्ने तथा, पादोनप्रमिते प्रगे सुसमये रुद्राङ्कके वादने ॥८८३ ॥ वन्द्यश्रीविजयादिनीतिमुनिपश्रीयुक्तहस्ताम्बुजैः, कल्याण्यः प्रतिमाः प्रभाविजिनपां संघैः प्रतिष्ठापिताः । तस्मिन्नेव दिने तथैव समहं पापापहारक्षमं, स्नात्रं तत्र सुपाठितं सुविधिभिश्चाऽष्टोत्तरं सन्मतम् ॥८८४ ॥ ( युग्मम् ) तस्मिन्नेव सुमासके सितदले भव्याष्टमीसत्तिथौ, चत्वारिंशदभीष्टपञ्चसहित श्रेष्ठागमानां तदा । एवं शुक्लत्रयोदशाऽङ्किततिथौ श्रीमत्प्रतिष्ठामहे, उपजाति: पूजां सत्तरभेदिनामविदितां संघो मुदाऽपाठयत् ॥८८५ ॥ अस्मिन् प्रतिष्ठासुमहोत्सवे च, श्रीजैनसंघः समुदारभावात् । साधर्म्यवात्सल्यविधानकादौ, धनव्ययं धर्मकृतावकार्षीत् ॥८८६॥ तथैव तस्मिन् प्रथितोत्सवे च, द्वाविंशतिः श्रेष्ठसहस्त्रमुद्राः । ३४७ साहाय्यकार्थं वरमन्दिरस्य, प्राप्ता धनीशां समुदारवृत्त्या ॥८८७॥ Page #367 -------------------------------------------------------------------------- ________________ ३४८ ___आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथा च रूपासुरचन्दवीथ्यां, सप्ताऽङ्कसंख्याप्रमिता जना नु । श्रीपञ्चबाह्या अभवंश्चिराय, दोषेण केनाऽपि महत्तरेण ॥८८८॥ सदाजयिश्रीविजयादिनीति सूरीश्वरस्याऽन्यहितैककर्तुः । श्रीसंघकृत्स्नैक्यकरोपदेशाद्, ___ अस्मिन् प्रतिष्ठासुमहोत्सवे हि ॥४८९॥ माङ्गल्यरूपे प्रथिते प्रसङ्गे, पञ्चैर्गृहीता अभवंस्तदा ते । अतो यदासीत् पृथु वैमनस्यं, ___गुरूपदेशाद् विगतं जनानाम् ॥८९०॥ शार्दूलविक्रीडितम् - श्रीमत्सूतरियोपनामधनिकः श्रीचूनिलालात्मजः, श्रेष्ठिश्रीभगुभाइनामविदितः सच्छावकाऽग्रेसरः । जैनेन्द्रोत्तमशासने च सुगुरौ भक्तोऽर्हति (जिने) धार्मिकः, श्रीमद्राजिविराजिराजनगरे सद्धर्मवृद्धीच्छया ॥८९१॥ वंशस्थम् - सुचैत्रमासस्य शुभे सिते दले, तिथौ वरेण्ये शुभपूर्णिमादिने । प्रभौ सुभक्त्या जिनधर्मनिष्ठया, ह्यचीकरत् सोत्सवदेववन्दनम् ॥८९२॥ (युग्मम्) Page #368 -------------------------------------------------------------------------- ________________ ३४९ श्रीविजयनीतिसूरीश्वर गुणकीर्तनम् । उपजातिः - धनाभिधश्रीरथकारवीथि निवासिसज्जीवनचन्द्रनाम्नः । पुत्रो धनी सांकलचन्द्रनामा, जिनेशधर्मे दृढभक्तिधामा ॥८९३॥ शार्दूलविक्रीडितम् - वैशाखाऽभिधमासके जनमनोमोदप्रदे चोत्तमे, श्रेष्ठ शुक्लदले तिथौ शुभकरे वर्षे वरे वासरे । छोडेत्युत्तमनामधेयसुजुषां सद्विश्रुतानां भुवि, पञ्चानां बहुमूल्यकान्तिविभृतामुद्यापनं स व्यधात् ॥८९४॥ (युग्मम्) उपजातिः - एवं जिनेन्द्रोक्तसुशासनस्य, प्रभावनाकार्यकरा वरेण्याः । विद्वद्वरा भव्यजनोपदेशा द्यनेकसत्कार्यविधायकाश्च ॥८९५॥ आचार्यवर्या विजयादिनीति सूरीश्वराः संयमपालकाश्च । जीवोद्धृतौ जीवनधारकास्ते, जयन्त्यजेया गुरवो जगत्याम् ॥८९६॥ (युग्मम्) स्रग्धरा - आजन्म-ब्रह्मचारि-प्रसृतशशिसम-स्फारकीर्तिव्रजस्य, वादीन्द्राऽखर्वगर्वक्षितिकरणपटोः सच्चरित्रस्य जिष्णोः । Page #369 -------------------------------------------------------------------------- ________________ ३५० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् स्वीयाऽन्याऽशेषशास्त्राऽधिकतरविदुषः शासनाम्भोजभानो जैनाचार्यप्रभाविक्षितितलपवितुः सर्वजीवोपकर्तुः ॥८९७॥ पृथ्वीच्छन्दः - दिवाकरसमुज्ज्वलद्-विजयनीतिसूरीशितू, रसाऽग्निगुणधारका-ऽमलतनोर्महायोगिनः । स्वभक्तजनतारणे जगदपारपाथोनिधे र्गतस्य दृढपोततामखिललोकमान्यप्रभोः ॥८९८॥ वैतालीयम् - शशि-नव-निधि-भूमिवत्सरा ऽवधिक-जीवनचरित्रमुज्ज्वलम् । जन्मतः सुचारुवृत्तकै भू-ग्रह-नन्दधरामितेऽब्दके (१९९१) ॥८९९॥ इन्द्रवज्रा - पन्न्यास-कल्याणमुनेस्तदीय शिष्यस्य भाषामयलेखमात्रम् । आश्रित्य तेनैव विपश्चिता च, नुन्नेन नानाकमनीयवृत्तैः ॥९००॥ वैतालीयम् - पादलिप्तपत्तने मया, व्याकरणतीर्थ-भूषणेन वै । मैथिलेन शास्त्रिणा मुदा, व्रजनाथाऽभिधधीमता कृतम् ॥९०१॥ (पञ्चभिः कुलकम्) Page #370 -------------------------------------------------------------------------- ________________ ग्रन्थसमाप्तिः । उपजातिः — आचार्यवर्यस्य गुणैर्वरेण्यैराकर्षितेनाऽऽत्मनि हर्षितेन । साहित्य- सद्व्याकरणे च शास्त्रे, आचार्य इत्युच्चपदाऽङ्कित्तेन ॥ ९०२ ॥ वसन्ततिलकावृत्तम् - श्रीपादलिप्तनगरे नगरेषु नन्द्ये, शत्रुञ्जयाश्रयतया समविश्ववन्द्ये । मोरारजीतनुजुषा शिवशङ्करेण, उपजाति: पूर्णीकृतं सुचरितं च यतोऽवशिष्टम् ॥९०३॥ पञ्च-ग्रह-ग्रह-धराऽङ्कमिते सुवर्षे, मासोत्तमे नभसि शुक्लसुपूर्णिमायाम् । आचार्यवर्यचरितं चरिताऽवदातं, पूर्णीकृतं सुगुणपूर्णतमं तदेतत् ॥९०४॥ नेदं कृतं कविवरेन्द्रसुकीर्तिलोभाद्, नैवाऽथवाऽऽत्मगतबुद्धिविशिष्टमोहात् । किन्त्वीदृशो मुनिपतेश्चरितं विधाय, भव्योच्चबोधजननाय मम प्रयासः ॥ ९०५ ॥ अद्यन्तमेतत् सुधियः पठन्तो, भवन्तु चाऽऽदर्शमया जगत्याम् । एतद्धियैवैष महोच्चबुद्धिः, पन्यास- कल्याणमुनिर्महात्मा ॥ ९०६ ॥ ३५१ ( युग्मम् ) Page #371 -------------------------------------------------------------------------- ________________ ३५२ ... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आदर्शपुंसां महताममीषां, श्रीमद्गुरूणां चरितं पवित्रम् । विलिख्य भाषामयमेतदाशु, सद्रम्यकाव्यं निरमीमपद्धि ॥९०७॥ (युग्मम्) इति श्रीविजयनीतिसूरीश्वरचरितं समाप्तम् Page #372 -------------------------------------------------------------------------- ________________ उपजाति: अथ चातुर्मास्याऽऽख्यानम् - चरित्रनेता निजहस्त-दीक्षां, स्वीकृत्य नन्दाऽब्धि-निधीन्दुवर्षे (१९४९) । प्रावृष्यवात्सीत् प्रथमं स मेर बाडाऽभिधाने नगरे गरीयान् ॥ १ ॥ ख- पञ्च- रन्ध्र-क्षितिवत्सरीये (१९५०), चोर्जे सिते विश्वतिथौ ( ११ ) स दीक्षाम् । पार्श्वे विजित्कान्तिमुनेर्गृहीत्वा, पन्यासजिद्भावमुनेश्च शिष्यः ॥२॥ वसन्ततिलक उपजाति: माघे सिते गणपतेः सुतिथौ च शुक्रे, पं० श्रीप्रतापविजयस्य शुभङ्करेण । पाण्यम्बुजेन बृहतीं परिगृह्य दीक्षां बीजापुरे न्यवसदेष पयोदकालम् ॥३॥ मृगाङ्कबाणाऽङ्कमहीमिताऽब्दे (१९५१ ), श्रीराजपूर्वे नगरे न्यवात्सीत् । व्योकार - पोलीय - उपाश्रयेऽसौ, शास्त्राण्यधीयान उदारबुद्धिः ॥४॥ Page #373 -------------------------------------------------------------------------- ________________ ३५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पक्षेषु-रन्धेकमितेऽपि वर्षे (१९५२), तत्रैव रुग्णस्य गुमानसाधोः । कर्तुं तदीयां महतीं सुभक्तिं, वर्षर्तुकालं गमयाञ्चकार ॥५॥ हुताश-भूत-ग्रह-चन्द्रवर्षे (१९५३), चक्रे चतुर्मास्यमसौ मुनीन्दुः । संघाऽऽग्रहात्पट्टणपत्तने हि, शास्त्रं समध्यैष्ट तपश्च कुर्वन् ॥६॥ सांसारिकं तत्र समेतवन्तं, श्रीफूलचन्द्रं पितरं च बाढम् । सम्बोधयामास विशेषमेष, .. विचक्षणस्तीक्ष्ण-विशाल-मेधः ॥७॥ वेदेषु-नन्द-क्षितिसम्मिताऽब्दे (१९५४), शीपोरपुर्यां चतुरश्च मासान् । सन्तस्थिवान् पौरजनाऽऽग्रहेण, सुखेन धीमान् गुरुभिः सहैषः ॥८॥ भुजङ्गप्रयातम् - समुत्साहि-पौरा अशेषा विशेष, दिनान्यष्ट तस्मिन् महञ्चातिरम्यम् । व्यधुः पञ्चतीर्थ्या विनिर्माणमर्हत् समर्चाऽऽदिकृत्यं प्रशस्तं सहर्षम् ॥९॥ Page #374 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - उपजाति: भूतेषु - निध्येकमिते च वर्षे (१९५५ ), तत्राऽमदावादविशालपुर्याम् । डेलाऽभिधोपाश्रय एष तिष्ठ श्चक्रे चतुर्मास्यमतुच्छबुद्धिः ॥१०॥ इहाऽऽगमं नैकमवाचयत्स, सम्यक्सुमेधा मुनिरुग्रतेजाः । तर्काऽऽशुगाऽङ्कक्षितिसंख्यवर्षे (१९५६ ), स्वधीत तर्कादिकभूरिशास्त्रः ॥११॥ औपच्छन्दसिकम् - बडनगरमसौ पयोदकालं, समध्यवात्सीत् सच्चरित्रतावान् । उत्पेदे मारिकाऽत्र गुर्वी, जैने गुरुकृपया तु शान्तिरासीत् ॥ १२ ॥ तुरङ्ग-पञ्चाऽङ्क-शशाङ्कसंख्ये (१९५०), सम्वत्सरे सूर्यपुरे न्यवात्सीत् । वर्षासु संघाऽऽग्रहतोऽत्र योग मुद्वोढवानेष गुरोः समीपे ॥१३॥ अवन्तिकायां वसु - पञ्च-नन्द ३५५ भू- सम्मिताऽब्दे जनताऽऽग्रहात्सः ( १९५८ ) । लुम्पाकसंघ समबोधयच्च ॥ १४ ॥ प्रावृश्निवासं कृतवानशेष Page #375 -------------------------------------------------------------------------- ________________ ३५६ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् निपीय पीयूषसमोपदेशममुष्य चैतच्चरिताऽधिनेतुः । प्रबोधमापद्य महोत्सवाऽऽदि, तेऽप्यत्र चक्रुर्गुरुदेवभक्ताः ॥ १५ ॥ निधीषु - रन्ध्र-क्षिति- मापितेऽब्दे (१९५९)सौ राजपूर्वे नगरे व्यधात्सः । डलकोपाश्रय एव धीमान्, विद्वाँश्चतुर्मास्यमदभ्र-तेजाः ॥१६॥ सत्पुस्तकाऽगारिक- सुव्यवस्था मप्यत्र चक्रे महता श्रमेण । विलोक्य सर्वाण्यपि तानि चाऽऽसु, प्रज्ञानिनामग्र्यतमो मुनीन्दुः ॥१७॥ झवेरि-छोटायुतलाल- वज्जू नामेभ्यसञ्चालित - संघ - सत्रा । शत्रुञ्जयं तीर्थमसावुपेत्य, युगाऽऽदिनाथं प्रभुमालुलोके ॥१८॥ व्योमाऽङ्ग-नन्देन्दुमिते च वर्षे (१९६०), प्रावृष्यसौ सूर्यपुरे प्रतिष्ठाम् । लेन-स्थितस्याऽऽर्हत- चैत्यकस्य, विधातुमस्थापि समस्त - संधैः ॥१९॥ मही- तर्क-निध्येकमिते च वर्षे (१९६१)करोच्चतुर्मास्यमयं महेन । Page #376 -------------------------------------------------------------------------- ________________ ३५७ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीपादलिप्ते नगरे सुतीर्थे, गत्वा ततः सूर्यपुरं पुरं सः ॥२०॥ सहःसिते भोगितिथौ गणीति पदं प्रपेदे गुरुदत्तमेषः । एदेरपुर्यां स महोपधानं, धनैश्च लोकैः समचीकरच्च ॥२१॥ सेना-चुनीलाल-समाख्य इभ्यः, श्रीभोयणीपावन-तीर्थमध्ये । उद्यापनं तत्र महामहेन, चक्रेऽस्य नेतुश्चरितस्य वाचा ॥२२॥ वसन्ततिलका - नेत्राऽङ्गनन्दवसुधामित-विक्रमाऽब्दे (१९६२), चोर्जे सितेतरदले शुभ-विश्वतिथ्याम् । पन्यास-भावविजयो मुनिराजवर्यः शत्रुञ्जये परम-पावनतीर्थमध्ये ॥२३॥ उपजातिः - ददौ च पन्यासपदं महेन, ____ महीयसा सद्गुणसागराय । विद्वत्तमायाऽतुलतेजसेऽस्मै, चरित्रनेत्रे सदसि प्रसन्नः ॥२४॥ (युग्मम्) ततस्ततश्चैष समेत्य राज कोटं चतुर्मासिकवासमत्र । प्राचर्करद्भरिमहोत्सवैर्हि, __ निश्शेषवादि-द्विपता-मृगेन्द्रः ॥२५॥ Page #377 -------------------------------------------------------------------------- ________________ ३५८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो विहारं प्रविधाय चाऽऽगात्, स मोरबीपत्तनमत्र पौराः । अष्टाह्निकं चारु-महामहं हि, प्रारप्सतैतत्सुगुरावुपेते ॥२६॥ अपूर्वदृश्यो वर-घोटकश्च, बेण्डाऽऽदिवादित्र-कदम्बकेषु । नानद्यमानेषु वधूजनेषु, गायत्सु पैक-स्वर-जित्वरेषु ॥२७॥ महाई-वस्त्राऽऽभरणोज्ज्वलेष्व संख्येषु लोकेषु पुरःसरेषु । बभ्राम पुर्यां भगवद्रथेन, शक्रध्वजेनाऽपि समं चिराय ॥२८॥ तत्राऽभवत्स्थानकवासिनां च, महासभा तत्र हि सद्गृहस्थाः । येऽभ्यागतास्तन्मत-मुख्यलोकाः, सर्वेऽपि तेऽस्मिन् परिबभ्रमुश्च ॥२९॥ हुताऽशनाऽङ्ग-ग्रह-भूमि वर्षे (१९६३), प्रावृष्यतिष्ठत्स हि राधनाऽऽद्ये । पुरे सहः कृष्ण-फणीशतिथ्यां, दिवान-सुश्रावक-धर्मचन्द्रः ॥३०॥ महामनाः केशरियाजिसंघ, निष्कासयामास सकोऽपि तस्मिन् । Page #378 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ३५९ तदर्थितः सङ्गतवानुदारो, मुनिर्महीयान् सह साधुवर्गः ॥३१॥ (युग्मम् ) तत्रत्य-यात्रां विधिवद्विधाय, संघेन सत्रा पुनराजगाम । स राधनाऽऽद्यं पुरमेत्य वेद रसाऽङ्क-भूमीमित-वत्सरे च (१९६४) ॥३२॥ तत्रैव वर्षादिवसाननैषीत्,-- संघाऽऽग्रहाच्छ्रीगुरुभिः सहैषः । सद्देशनाभिः सकलांश्च पौरान्, प्राजिलदद्धीरधियां वरेण्यः ॥३३॥ गीतिः - उपधानं मशालिया बोडीदास-सोजारूपचन्द्रौ । अचीकरेतामिह तौ, समहं बहुभिः स्त्रीपुरुषैश्च मुदा ॥३४॥ इन्द्रवज्रा - पञ्चाऽङ्गरन्ध्र-क्षितिसम्मिताऽब्देऽ-(१९६५) सौ राजपूर्वे नगरे न्युवास । वर्षुर्तु-मासाश्चतुरः सुखेन, डेलाऽभिधोपाश्रय ईड्यवर्यः ॥३५॥ ऋत्वङ्गनन्देन्दुमितेऽपि वर्षे (१९६६), तत्रैव चक्रे जलदर्तुवासम् । सद्धेतुतः श्रीमुनिराजवर्यः, संवर्द्धयन्धार्मिक-नैककृत्यम् ॥३६॥ Page #379 -------------------------------------------------------------------------- ________________ ३६० तत्रत्य - योग्यौ भव-संविरक्तौ, सन्दीक्ष्य घस्त्रे शुभदे तदीये । श्रीमुक्ति - राजेत्यभिधे प्रचक्रे, पन्यास - नीतिः प्रभुरुग्रतेजाः ॥३७॥ औपच्छन्दसिकम् - विसनगरमसावुपेत्य धीमान्, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अकृत जलदकालिकं निवासं, उपजाति: मुनि-रस- निधि-भूमिते च वर्षे (१९६७) । समभवदुपधानाऽऽदिकृत्यमस्मिन् ( धानकादिकृत्यम् ) ॥३८॥ अष्टाऽङ्ग-रन्ध्र-क्षितिवत्सरेऽसौ, सद्वीरम - ग्राममुपेत्य तस्थौ । .. पयोदमासांश्चतुरः सुखेन, सुधोपदेशाऽधिकवर्षणेन ॥ ३९ ॥ सन्तर्पयन् पौरजनानशेषान्, धनैश्च लोकैरुपधानमत्र | करापयंश्चन्दन-मानसाध्वो र्दीक्षां च गुर्वी ददिवानिहाऽसौ ॥४०॥ अत्राऽसकौ संस्कृतपाठशाला संस्थापनार्थं सकलान्महेभ्यान् । व्याख्यानमध्ये समुपादिदेश, ज्ञानप्रवृद्ध्यर्थमतुच्छबुद्धिः ॥४१॥ Page #380 -------------------------------------------------------------------------- ________________ ३६१ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रेष्ठी झवेरी गुणवानुदारः, श्रीमानुजम्सीयुतवीरचन्द्रः । ददौ सहस्रं दशपञ्च मुद्राः, सुश्रावकस्तत्क्षणमेतदर्थम् ॥४२॥ मालिनी - नव-रस-निधि-चन्द्रे हायने राध-शुक्ले (१९६९), मदन-दहन-जायासत्तिथौ तत्र पुर्याम् । नगर-जन-वरिष्ठैः स्थापिता पाठशाला, चरितपति-समस्ताऽऽदेय-सारोपदेशात् ॥४३॥ इन्द्रवज्रा - तत्रैव घस्त्रे बृहती च दीक्षा, कल्याणसाधोर्गुरुभिः प्रदत्ता । प्रस्थाय तस्मात्समुपेत्य राध ___ नाऽद्ये पुरे प्रावृषि तस्थिवान् सः ॥४४॥ आसंश्च पार्श्वे शर-रामसंख्याः , सत्साधवो बुद्धिमतां वरिष्ठाः । तपस्य-शुक्ले प्रतिपत्तिथौ चो दयस्य दीक्षा बृहती प्रदत्ता ॥४५॥ द्रुतविलम्बितम् - मतिमतां मुनिदेव-दयाऽभिध प्रचुर-सद्गुण-दानतपस्विनाम् । सुमुनि-हर्ष-सुभक्त्यभिधावतां, भगवतीवरयोगमवीवहत् ॥४६॥ Page #381 -------------------------------------------------------------------------- ________________ ३६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आख्यानिकी - खर्षि-ग्रहेन्दुप्रमिताऽब्दकीय-(१९७०) सहः सिते मारतिथावमीषाम् । गणीत्युपाधि प्रवितीर्य राका तिथौ च पन्न्यासपदं व्यतारीत् ॥४७॥ अथाऽऽगमद्वीरम-गामनाम पुरं जनानामधिकाऽऽग्रहेण । चक्रे चतुर्मास्यमिहाऽसकौ हि, व्योमाऽश्व-नन्द-क्षितिसंख्यवर्षे (१९७०) ॥४८॥ मही-स्वराऽङ्क-क्षितिहायने च (१९७१), सद्राजपूर्वं नगरं व्रजित्वा । स पिञ्जरापोलउपाश्रयेऽसौ, सन्तस्थिवान्समासचतुष्टयं हि ॥४९॥ अस्मिश्च वर्षे हि मेदपाट देशे परिभ्रम्य कियत्पुरेषु । लुम्पाकजैनानपि शुद्ध-देव गुरुप्रभक्तानकृतोपदेशैः ॥५०॥ मालिनी - अयन-मुनि-नवेन्दौ वत्सरे पट्टणेऽसौ (१९७२), जलद-समय-घस्रान् यापयामास विद्वान् । सुभविक-जनवृन्दैः कारयन् धर्मकृत्यं, सदसि विपुल-सभ्याञ्छावयन्नागमं सः ॥५१॥ Page #382 -------------------------------------------------------------------------- ________________ ३६३ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - श्रीहेमचन्द्राऽऽचार्य-ग्रन्थावलीस्थापनामिह चक्रे । केशरियाजित्संधै-र्मोतीलाल-पोपटलाल-गमितैः ॥५२॥ वसन्ततिलका - संघाऽधिपस्य विपुलाऽऽग्रहतः सहैष, __ गत्वा चकार विधिवद्वर-तीर्थयात्राम् । श्रीमानुदारचरितः प्रभुतीर्थनाथं, तुष्टाव रम्य-सरस-स्तुतिभिश्चिराय ॥५३॥ रामर्षि-नन्द-वसुधामित-विक्रमाऽब्दे (१९७३), तस्थौ सुखेन नगरे पृथु-चाणसाऽऽख्ये । वर्षानिवासमसको जनताऽऽग्रहेण, दूरीचकार जनता-स्थित-वैरभावम् ॥५४॥ प्रादुर्बभूव विभु-शीतलनाथमूर्ति ___ रुर्वीतलात्तत उदारमना इहाऽसौ । प्रातिष्ठिपच्च पुरि शीतलनाथमण्ड लं वादिकुञ्जरहरिश्चरिताधिनाथः ॥५५॥ उपजातिः - उदन्वदश्व-ग्रह-भूमिवर्षे (१९७४), चोंझापुरे प्रावृषमध्युवास । संघाऽऽग्रहात्तत्र घनोऽम्बुधारा मिवोपदेशं सुचिरं ववर्ष ॥५६॥ Page #383 -------------------------------------------------------------------------- ________________ ३६४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् औपच्छन्दसिकम् - राधनपुरवासिनं लिलासुं, वीरवेषमिह सोमचन्द्रसंज्ञम् । परिव्राज्य सम्पदाख्यमेष, कृत्वा सेवासंसदं न्ययौक्षीत् ॥५७॥ वसन्ततिलाक - आगत्य राजनगरं शर-वाजि-नन्द पीयूष-रश्मि-परिमाणित-विक्रमाऽब्दे (१९७५)। व्योकार-वैथिक-तते सदुपाश्रयेऽसौ, जीमूतकालमखिल गमयाञ्चकार ॥५८॥ उपजाति: - श्रेष्ठी हठीसिंह उदार-भावो, दिनाऽष्टकीयं कृतवान् महं च । पाडादिपोलस्थित-कालिदासः, कृती मलीचन्द-सुनन्दनश्च ॥५९॥ घनैश्च लोकैरुपधानमत्र, स्त्रीभिश्च पुम्भि-महता व्ययेन । कारापयामास तदन्त्य-घस्ने, माला-समारोपण-सूत्सवञ्च ॥६०॥ श्रीमद्गुरोस्तानवबाधनेन, षडश्व-नन्देन्दुमितेऽपि वर्षे (१९७६)। तत्रैव तस्थौ चतुरश्च मासान्, षट्शास्त्र-पारीण-चरित्रनेता ॥६१॥ Page #384 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आर्या इन्द्रवज्रा उपजाति: रस- स्वराऽङ्कक्षिति- मानवर्षे (१९७६), सहः सिते पन्नगराजतिथ्याम् । रसाऽग्नि- गुण्याय महामहिम्ने, यशस्विनेऽशेष - जनप्रियाय ॥६२॥ पन्यास - भावो गुरुरेतकस्मै, सहर्षमाचार्यपदं गरीयान् । प्रदत्तवान् संसदि सज्जनानां, तुरङ्ग - सप्त-ग्रह-शीतरश्मि (१९७७)वर्षे च शत्रुञ्जयतीर्थमध्ये | चक्रे चतुर्मास्यमसौ महीयान्, महाजनानामतिमोदमानः ॥६३॥ ( युग्मम् ) — आचार्य-वर्यः प्रभु-नीतिसूरिः ॥६४॥ राजनगरपुरि सूरि- छगनलाल - इच्छाचन्दाख्येन । कारयित्वोपधानं, पादलिप्तनगरमुपयातः ॥६५॥ आष्टाहिकश्चारु- महामहोऽत्र, शान्त्यादिकस्नात्रसमर्चनं च । - सेवासमाजाऽभिध- संसदश्च, संस्थापनाऽभूदुपदेशतोऽस्य ॥ ६६ ॥ स जीवराजो धनजीभ्यपुत्रः, प्राचीकरच्चात्र महोपधानम् । ३६५ Page #385 -------------------------------------------------------------------------- ________________ ३६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपोऽधिक-स्व-द्रविण-व्ययेन, प्रान्ते च मालापरिधापनाऽऽदि ॥६७॥ अष्टाऽश्व-रन्धेन्दुमिते च वर्षे (१९७८), वेरावले चाऽस्य बभूव सूरेः । रम्यश्चतुर्मास्य उदारबुद्धे लाभो महान् पौरजनस्य जज्ञे ॥६८॥ इतो गतो रैवत-भूधरोप रिष्टादपश्यन्महतीं च तत्र । आशातनां सूरिवरस्ततोऽयं, जूनागढं चाऽऽगतवान् सुशिष्यैः ॥१९॥ संस्थापयामास च तत्र पुर्यां, सेवासमाजं नरराज-मन्त्री । .. अत्यन्त-धर्मिष्ठ-कुशाऽग्रबुद्धिः, समाययौ तेन सहाऽमिलच्च ॥७०॥ औपच्छन्दसिकं - गोविन्द-खुशालचन्दनामाऽऽ दिक-सुधियां साहाय्यदानतश्च । रैवताद्रिपर्वतोपरिष्टा ज्जीर्णोद्धतिमारम्भयच्च सूरिः ॥७१॥ उपजातिः - नव-स्वराऽङ्केन्दुमिते च वर्षे (१९७९), ___ जूनागढेऽसौ स्थितवान् प्रविद्वान् । वर्षर्तुकालं सह भूरिशिष्यैः, सज्जैन-धर्माऽम्बुज-पद्मबन्धुं ॥७२॥ Page #386 -------------------------------------------------------------------------- ________________ ३६७ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सूरीश्वरस्याऽस्य महोपदेशा च्छाद्धाऽऽदिलोकाः सकलाश्च पौराः । जीर्णोद्धृतेः कार्यमकारयन्त, कायेन वित्तेन गिरा च बाढम् ॥७३॥ नभः सिते भूधरजासुतिथ्यां, पन्यास-भावाऽऽख्यगुरोः प्रयाणम् । स्वर्गीयमाकर्ण्य जना इहत्या, आष्टाहिकाऽऽद्युत्सवमारभन्त ॥७४॥ वियगिरीन्द्र-ग्रह-चन्द्रवर्षे (१९८०), स राजपूर्वे नगरे विशाले । डेलाऽभिधोपाश्रय इद्धतेजाः, समस्थित प्रावृषि वेदमासान् ॥७५॥ रेमन्त-भूध्रोपरि-जीर्णचैत्य समद्धृताविभ्यगणा इहत्याः । पादोनलक्षं व्यतरंश्च मुद्राः, श्रीनीतिसूरीश्वर-सूपदेशात् ॥७६॥ मालिनी - गुण-कमलसुमुन्योरत्र दीक्षाऽजनिष्ट, शशधर-वसु-नन्द-मामिते वत्सरेऽसौ (१९८१)। सुविहित-वर-सूरि-वाजि-चूडामणीयान्, जलद-समय-वाँकानेरवासी बभूवान् ॥७७॥ गीतिः - गुर्जर-पट्टणपुर्यां, पन्यासदयाविजयाय धीमते । इहोपाध्यायपदवीं, शान्तिमुनयेऽदित पन्न्यासपदवीम् ॥७८॥ Page #387 -------------------------------------------------------------------------- ________________ ३६८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - इतो रैवतादि कियद्भिविनेयैः, सहाऽऽगात्स दण्ड-ध्वजाऽऽरोपणार्थम् । प्रतिष्ठामहेऽस्मिन् सहस्रं समागु महेभ्याऽऽदिलोकाः समुत्साहवन्तः ॥७९॥ इन्द्रवज्रा - धोराजिनाम्नि प्रथिते पुरे च, सेवासमाजं समतिष्ठिपत्सः । भव्यांश्च जीवान् भव-कूपपाता दत्रायतैष प्रथित-प्रभावः ॥४०॥ आर्या - जीवराज-धनजीभ्यो, वाकानेरपुरे चाऽऽचार्यगिरा । उपाश्रयं रमणीयं, कारयित्वा प्रथयाञ्चक्रे ॥८१॥ गीतिः - कृतवांश्च तदर्थमेष, आष्टाहिकमहोत्सवं बहुचारुम् । शान्तिस्नात्रं विधिना, स्वामिवात्सल्याऽऽदिकं शुभकृत्यम् ॥८२॥ उपजातिः - द्वयष्टाऽङ्कभूमीतितविक्रमाऽब्दे (१९८२), स राजपूर्वनगरं समेत्य । वैरे महोपाश्रय एष तस्थौ, वर्षादिनानि प्रभुनीतिसूरिः ॥८३॥ त्रिंशत्सहस्रं विततार मुद्राः, समस्तसंघः सुगुरूपदेशात् । Page #388 -------------------------------------------------------------------------- ________________ ३६९ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् रेमन्त-शैलोपरि-जीर्णचैत्यो द्धाराय तत्रत्य उदारभावः ॥८४॥ गीतिः - वाडीलाल-छगनला लः श्रेष्ठी कारितवानुपधानम् । मालाऽऽरोपणहेतो राष्टाहिकं महामहं विततान ॥८५॥ आर्या - पट्टण-वसति-महेभ्य श्वनीलाल-नानचन्द इत्याख्यः । शङ्केश्वरे च कृतवान्, ___ आचाम्लाऽऽवलिकोद्यापनम् ॥८६॥ उपजाति: - गुणाऽष्ट-नन्द-क्षितिविक्रमाऽब्दे (१९८३), श्रीमानयं जेतपुरे प्रचक्रे । समस्त-तत्पौर-जनाऽऽग्रहेण, __ वर्षानिवासं सह भूरिशिष्यैः ॥८७॥ कच्छीय-सत्तैर्थिक-संघमेष, नगीनदासाऽभिध इभ्य-मुख्यः । श्रीकर्मचन्दाख्य-महेभ्य-सूनुः, प्रवृद्ध-भावान्निरजीगमच्च ॥४८॥ सहैव तेनैष सुसंघकेन, ....... चचाल यात्रा-प्रविधित्सया सः । Page #389 -------------------------------------------------------------------------- ________________ ३७० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् जूनागढे तैर्थिकमालया तं, .. संघाऽधिपं सम्यगभूषयच्च ॥८९॥ तोटकम् - उपधान-तपः परमं समहं, समभूदिह चारुतरं विधिवत् । अजनिष्ट सुकृत्यमनेकजनान्, प्रतिबोधितवानसकौ सुगुरुः ॥१०॥ उपजातिः - उदन्वदष्ट-ग्रह-रोहिणीश सम्वत्सरे प्रावृषमध्यवात्सीत् (१९८४)। स राधनाऽऽद्यं पुरमार्हताना मत्याग्रहाद्भरिमहामहेन ॥११॥ आर्या - उपदिश्य सर्वपौरा-ञ्छ्रीरलविजय-जैन-पाठशालाम् । इहाऽतिष्ठिपत्सूरिः, स जैनबोर्डिङ्गमपि रम्यम् ॥१२॥ उपगीतिः - मशालिया-बापुलाल-जमनादासाऽभिधः श्रीमान् । शर-शशि-सहस्रमुद्रा, वितीर्यौदार्यमदर्शयच्च (१५०००)॥१३॥ उपजाति: - पञ्चाऽष्ट-रन्ध्र-क्षितिविक्रमाऽब्दे (१९८५), राजाऽऽदिके सन्नगरे गरीयान् । चक्रे चतुर्मास्यमनल्पलोकाऽऽ ग्रहेण सौशील्यचणः प्रविद्वान् ॥१४॥ Page #390 -------------------------------------------------------------------------- ________________ ३७१ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मानोदयाभ्यामददाद्गणीति ___ पदं मुनिभ्यां सुमहेन तत्र । नानातपस्या सुमहाश्च नैके __ बभूवुरेतत्सुगुरूपदेशात् ॥१५॥ द्रुतविलम्बितम् - कपडवञ्ज-पुरे विबुधाऽग्रणी, - रस-वसु-ग्रह-भूमिमिताऽब्दके (१९८६)। जलमुचां समयं व्यनयन्मुदा, सुमुनि-भक्तिमदीक्षयदेषकः ॥१६॥ उपजातिः - जावालपुर्यामकरोच्चतुर्मा सीमेष तप्ताऽष्ट-नवेन्दुवर्षे (१९८७)। अबीभवद्धर्ममनेकमत्र, सत्पौरलोकैर्महता महेन ॥१७॥ सद्विद्य-मोती-मुनि-मुक्ति-धीर विचक्षण-श्रीतिलकाऽभिधानाम् । सद्बुद्धिकश्रीउदयाऽऽख्य-कल्या णयोश्च मुन्योर्विहितोत्सवेन ॥९८॥ गणीत्युपाधि प्रवितीर्य पश्चात्, प्रादाच्च पत्र्यासपदं ह्यमीषाम् । तदर्थमाष्टाहिकमुत्सवं हि, सच्छान्तिकस्नात्रसमर्चनं च ॥९९॥ (युग्मम्) Page #391 -------------------------------------------------------------------------- ________________ ३७२ वसन्त० आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुस्वामिवात्सल्यमजस्त्रपूजाप्रभावनाङ्गीरचनाऽऽदिकृत्यम् । प्रोत्साहिनस्ते भविका अकार्षुः, सुश्रावका: शासन- दीप्तिकाराः ॥१००॥ गणीत्युपाधिं मुनये महेन्द्र नाम्ने च पन्यासपदं ददानः । श्रीमङ्गलस्याऽथ मनोहरस्य, श्रीसम्पदश्चाऽत्र गणीत्युपाधिम् ॥१०१॥ रेमन्तजीर्णोद्धृतये च लोक सहस्त्रमुद्रा उपचित्य सर्वे । चरित्रनेतुर्विंशदोपदेशात्, प्रदत्तवन्तः शुभभाववन्तः ॥ १०२ ॥ कुम्भारियाजिद्बहु-जीर्णचैत्यो द्धाराय चाऽदादिह संघवर्यः । वादीन्द्र-मत्त - द्विरदाऽङ्कशस्य, सूरीश्वरस्याऽस्य महोपदेशात् ॥१०३॥ श्रीसुन्दराह्वविजयस्य जयस्य साधोः, सद्धी - शुभाऽऽख्य- विजयस्य ददौ च दीक्षाम् । देवेन्द्रनाम - विनयाऽह्नक- जीवनाम्ना मेतच्चरित्र - वरनायक- नीतिसूरिः ॥१०४॥ वस्वष्ट-नन्द-वसुधामित - विक्रमाब्दे (१९८८), सन्तस्थिवांश्च फलवद्धिपुरे महीयान् । Page #392 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वर्षामृतुं गमयितुं सह भूरिशिष्यैः, तत्पौर - मुख्यजनता - विपुलाऽऽग्रहेण ॥ १०५ ॥ उपजातिः तोटकं आसीच्च यस्तत्र महान् विरोधः, संघे समस्ते सुचिरात्तमेषः । उदच्छिदत्सूरिवरः स्वकीयसारोपदेशप्रखराऽसिनाऽऽशु ॥१०६॥ गीतिः कृष्णलाल इह सम्प- लालसुतः कारितवानतिभव्यम् । जिनमन्दिरमतितुङ्ग, धर्मशालां च महतीमतिरम्याम् ॥१०७॥ - - - मालिनी उपधानतपो बहुभिः सुजनैः, समचीकरताऽधिकभक्तिभरैः । द्रविणं विपुलं स हि वीत्य निजं, - वसु-वासर- चारुमहं कृतवान् ॥ १०८ ॥ नव-वसु-निधि-भूमीसम्मिते हायने रा ( १९८९)जनगर-वरपुर्यां लोहकारीय- वीथ्याम् । न्यवसदतिगरिष्ठोपाश्रये सूरिराज:, सह विपुलविनेयैः प्रावृषेण्याऽब्धिमासान् ॥१०९॥ उपजाति: ३७३ वियद्ग्रहाऽङ्केन्दुमिते च वर्षे (१९९० ), स मोहमय्यां पुरि तस्थिवांश्च । Page #393 -------------------------------------------------------------------------- ________________ ३७४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसंघ-बह्वाग्रहतश्चतुर्मा- . -- स्यामेष शास्त्रार्णव-पारदृश्वा ॥११०॥ गीतिः - राजनगरीय-वाडी-लालच्छगनलाल इहोपधानम् । कारयामास विधिना, महता महेन स बहुस्त्रीपुरुषैः ॥१११॥ रेमन्ताऽचलतीर्थो-द्धारार्थं यथाशक्ति वसुदानम् । अकृषत सकला इभ्या, आष्टाहिकमहामहं बहुचारुम् ॥११२॥ उपजातिः - मृगाङ्क-रन्ध्राऽङ्कमहीमिताऽब्दे (१९९१), सत्पादलिप्ते नगरे जनानाम् । अत्याग्रहाद्वार्षिकवासमेष, चरित्रनेता कृतवान् सुखेन ॥११३॥ अष्टाह्निकाऽनेकमहामहं हि, शान्त्यादिक-स्नात्रसमर्चनाऽऽदि । समस्त-साध्वीजनपाठशाला संस्थापनं चारुमहोपधानम् ॥११४॥ सीपोर-वासी सुकृती च वाडी लालो हठीसिंह उदारभावः । चकार सर्वं स्व-बहुव्ययेन, __शत्रुञ्जये पावन-तीर्थमध्ये ॥११५॥ (युग्मम्) द्वि-नन्द-नन्दैकमिते सुवर्षे (१९९२), श्रीविक्रमार्केण विनिर्मिते वै । आचार्यवर्या विजयादिनीति सूरीश्वराः शिष्यसमूहसार्धम् ॥११६॥ Page #394 -------------------------------------------------------------------------- ________________ ३७५ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्यक् चतुर्मासनिवासकार्य, श्रीराधनादौ पुर उच्चहर्थे । श्रीसंघसंपार्थनया सुभावं, दक्षा अकार्षुर्जिनधर्मवृद्धयै ॥११७॥ (युग्मम्) श्रीमन्मशालीयकुलप्रदीप श्रीबापुलालाऽभिधसद्धनीशा । प्रस्थापिताऽऽसीद् वरपाठशाला, पुरा श्रुतज्ञानविवर्धनार्थम् ॥११८॥ तस्यास्तु भव्यं भवनं नवीनं, विधापितं संघहिताय तेन । उद्घाटनं तस्य सुमन्दिरस्य, श्रेष्ठीश्वरो ज्ञानविवृद्धिकाङ्क्षी ॥११९॥ वर्षर्तुमासस्थितिकारिणां श्री सूरीश्वराणां वरदैः कराब्जैः । महोत्सवैः सार्धमसौ सहर्ष मचीकरत् सोत्तमभावनाढ्यः ॥१२०॥(विशेषकम्) तत्रोपधानादिकसत्तपांसि, श्रीजैनधर्मोन्नातिकारकाणि । प्रभावना-सन्महपूर्वकाणि, ___ अकारयन् सद्विधिना मुनीशाः ॥१२१॥ त्रि-नन्द-नन्दैकमितेऽब्दके च (१९९३), श्रीनीतिसूरीश्वरसूरिसूर्याः । Page #395 -------------------------------------------------------------------------- ________________ ३७६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अहम्मदावादपुरे वरेण्ये, शिष्यैः प्रशिष्यैः सह धर्मधुर्या:- ॥१२२॥ श्रीलोहकाराऽभिधवित्तवीथ्या, उपाश्रये साधुवराश्रये वै । वर्षाब्धिमासान् विधिना ह्यवात्सुः, संघाग्रहाद् धर्मविबोधनार्थम् ॥१२३॥ (युग्मम्) सम्पद्विशाले नगरे विशाले, उपाश्रयेषु ह्यपरेषु तत्र । शिष्यान् स्वकीयान् भविबोधनाय, प्रैष्यंश्चतुर्मासनिवासहेतोः ॥१२४॥ संवत्सरीनिर्णयविग्रहेऽपि, सर्वत्र साम्यस्य निदर्शनेन । ... सर्वज्ञसूक्ताऽमृतवर्षणेन, भव्यात्मचेतःपरितर्पणेन ॥१२५॥ लोकस्य मिथ्यात्वविकर्षणेन, श्रीसंघसन्मानसहर्षणेन । सूरीश्वराः पर्युषणादिपर्वा___ण्यचीकरन्नुच्चमहोत्सवेन ॥१२६॥ (त्रिभिर्विशेषकम्) द्रुतविलम्बितम् - उदधि-नन्द-नवैकमिताङ्कते (१९९४), नृपतिविक्रमनिर्मितवत्सरे । गुरुवरा उदयादिपुरेऽभवन्, घनघनागममासनिवासिनः ॥१२७॥ Page #396 -------------------------------------------------------------------------- ________________ ३७७ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् विजयनीतिमुनीशमनीषिणां, सदुपदेशविधेः सुविधानतः । उदयपूर्जनतासु च जागृतिः, समभवज्जिनधर्मकृतौ तदा ॥१२८॥ (युग्मम्) तदाऽकरोत् पर्युषणादिपर्वणि, ___तपःप्रवृत्तिं महतीं तदातनीम् । उदेपुरे जैनसमूह उच्चकै जिनार्चनाभिर्निजकर्मनिर्जराम् ॥१२९॥ उपजातिः - नाऽऽसीच्च तत्राऽऽनवतेः शरद्भ्यः , महोपधानस्य पुरा प्रवृत्तिः । श्रीनीतिसूरीशहितोपदेशाद्, अस्मिश्चतुर्मास इहाऽभवत् सा ॥१३०॥ सपञ्च-नन्द-ग्रह-भूमिसंख्ये (१९९५), ___ अहम्मदावादपुरेऽब्धिमास्सु । आचार्यवर्या विजयादिनीति सूरीश्वराः संघमहाग्रहाच्च ॥१३१॥ श्रीलोहकारस्य सुवित्तवीथ्यां, शिष्यैः प्रशिष्यैः सह बोधवित्तैः । मुदा ह्यवात्सू रुचिरेऽत्र वर्षे, जिनेन्द्रधर्मोन्नतिलग्नचित्तैः ॥१३२॥ (युग्मम्) Page #397 -------------------------------------------------------------------------- ________________ ३७८ -तोटकवृत्तम् - स्रग्धरा आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - - व्रजनाथविपश्चिदुदारधिया, शिवशङ्करशास्त्रिसुधर्मधिया । कृतमुच्चमिदं च सुपद्यमयं, समवार्षिकवर्णनमीड्यतमम् ॥१३३॥ श्रीमत्पन्यासकल्याणविजयवरधी - शुद्धभाषासुलेखं, चाऽऽश्रित्यैतद्गुरूणा - मनुपममहिम - स्फारकीर्तिव्रजानाम् । सूरीशां नीतिनाम्नां विहितसमचतुर्मास्यसंख्यानमेतत्, संक्षिप्तं श्लोकबद्धं विपुलमतिमतां तुष्टयेऽमत्सराणाम् ॥१३४॥ तोटकवृत्तम् - शर-नन्द-नवैकसुवत्सरके (१९९५), विमलाचलतीर्थपवित्रपुरे । परिपूर्णमभूत् सुमुनीन्द्रपते श्चरितं भवताद् भुवि मोदकरम् ॥१३५॥ इति श्रीविजयनीतिसूरीश्वरचरित्रे चातुर्मास्याख्यानं समाप्तं Page #398 -------------------------------------------------------------------------- ________________ अनुयोगाचार्य - परमपूज्य पंन्यास - श्रीमद्-भावविजय गणिवर्याणां शिष्य - प्रशिष्यादिपट्टपरम्परा श्रीमान् पंन्यासजी श्री भावविजयजी गणिवर्यः पंन्यासजी श्री दानविजयजी, श्रीमान् आचार्य श्री विजयनीतिसूरीश्वरः आचार्य श्री विजयहर्षसूरिजी भानुवि हेमवि. | सुबोध पं. तिलकवि, केसरवि उमंगवि. पं. मानवि. पं. कल्याणवि. पं. मंगलवि. सुमतिवि. h भरतवि. हिम्मतवि. दर्शनवि विनयवि तीर्थवि. रामवि. त्रिभुवनवि ३श पं. मुक्तिवि., सुन्दरवि. चिदानन्दवि जशवि दुर्लभवि. कुशलवि. (पूर्वावृत्त्या गृहिता इमा पट्टपरम्पराः) उपाध्याय श्री दयाविजयजी गणिवर्य ४ पं. उदयविजयजी, पं. मनहरवि. हंसवि भास्करवि. निपुणवि. मेरुवि. भद्रंकरवि. ५ ६| ७ व श १० १ १३ १३ | १४ | १५ १८ १६ १७ १९ पं. संपत्वि. विद्यावि. शुभवि देवेन्द्रवि. भुवनवि. चंपकवि. वल्लभवि. मलयवि. कनकवि. कंचनवि भूषणवि. रंगवि. आणंदवि. भद्रानन्दवि. प्रभानन्दवि. T T चरणवि. प्रकाशवि. न्यायवि. रविवि. अरुणवि. Page #399 -------------------------------------------------------------------------- ________________ अनुयोगाचार्य - पंन्यास - श्रीमद्भावविजयगणिवर्याणां पट्टपरम्परा वसन्ततिलकावृत्तम् - पन्यास-भावविजयस्य महीयसोऽस्य, जैनागमाऽब्धि परिमन्थन - मन्दरस्य । - विश्वप्रसारि - शशिगौर-यशोधरस्य, शिष्या बभूवुरिह वेदमिताः सुधीराः ॥१ ॥ आचार्यवर्य-सकलाऽऽर्हतशास्त्रपारा वारीण-धीर - धिषणोऽनुपमोपदेष्टा । ज्ञानासिना निहतमोहविपक्षपक्ष शिखरिणी स्तेष्वादिमो विजयनीति-गरिष्ठसूरिः ॥२॥ स्रग्धरा आजन्म ब्रह्मचारी स्वपरसमयवित् तारकाणां वरीयान्, भक्ताऽज्ञानान्धकार-प्रचयपरिहृतौ भास्करो भूतलेऽस्मिन् । प्रौढात्यन्तप्रतापी सदसि च विदुषां वाग्मितावान् सुविद्वान्, जैनाचार्यप्रकाण्डः सकलवरगुणाऽलङ्कृतो वर्वृतीति ॥३॥ महोपाध्यायः स प्रथित- वरविद्वान् सुमतिमान्, दयोपाह्वः श्रीमान् सरलहृदयो वाचनपटुः । अखण्डं सौशील्यं दधदखिलजैनागमविदः, समासीत् सच्छिष्यः शम - दम - दयावानतितराम् ॥४॥ Page #400 -------------------------------------------------------------------------- ________________ ३८१ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति - तदीय-शिष्यो मुनिनायको हि, जितेन्द्रियेषु (याणां) खलु नायकोऽभूत् । अखण्डबोधिस्तपसि प्रकृष्टो, दिवं गतोऽर्हत्सु विलीनचित्तः ॥५॥ मालिनी - रविविजयसमाख्यो योग्यशिष्यो द्वितीयः, सतत-विहरमाणो नैकदेशेषु धीमान् । गुणिजन-गणनीयः शुद्धचारित्रशाली, शुभगति-मतिदायी वर्तते श्रावकाणाम् ॥६॥ अरुणकिरणकान्तः शान्त-दान्तस्तृतीयो, __मुनिवरसुमतस्य श्लाघ्यचारित्रभाजः । अरुणविजयनामा दीप्तधामा विनेयो, जिनवर-गुरुभक्तो विद्यते धर्मसक्तः ॥७॥ वसन्ततिलकावृत्तम् - पन्यासभावविजयस्य गणीश्वरस्य, आसीद् ऋजूत्तमधियो हि तृतीयशिष्यः । गम्भीरपूर्वविजयेतिशुभाभिधानः, ___ सम्यक्त्वतत्त्वविदुरश्छिदुरोंऽहसां यः ॥८॥ उपजाति: - ख-वेदवर्षाणि च पालयित्वा, चारित्ररलं जनदुर्लभं सः । प्रान्ते तपस्यां कठिनां विधाय, सत्स्वर्गलोकाभरणं प्रजातः ॥९॥ (युग्मम् ) Page #401 -------------------------------------------------------------------------- ________________ ३८२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् योऽभूत्तुरीयः सुविनीत-चारि त्राख्यः सुशिष्यो बहुतीक्ष्णबुद्धिः । गम्भीरतादि-प्रगुणोपपन्नः, सद्ब्रह्मचर्यव्रतिनां प्रमुख्यः ॥१०॥ कौटुम्बिकः पट्टण-सत्पुरेभ्य मुख्यस्य जैनागम-पारदृश्वा । मेधाविनां मुख्यतमः स आसीत्, तपिष्ठ-तेजिष्ठ उदारकीर्तिः ॥११॥ (युग्मम्) प्राचीनतीर्थोद्धृतिकारि-जैना ऽऽचार्यप्रकाण्डा-ऽखिलवादिजिष्णोः । जगज्जनाऽऽदर्शमयाऽतुलस्य, चरित्रनेतुः प्रभुनीतिसूरेः ॥१२॥ सच्छिष्यवर्गाः समधीतशास्त्राः, परीषहाऽशेषसहाः सुधीराः । नखप्रमाणा विलसन्ति मह्यां, विनीतवेषाः सकलाऽऽगमज्ञाः ॥१३॥ वसन्ततिलकावृत्तम् - पन्यास-दानविजयो बहुदान्त-शान्त, आत्माऽनुचिन्तनरतो जितमोहमल्लः । आचार्यवर्य-विजयादिकहर्षसूरि जैनागमादि-कतिशास्त्रविशेषविद्वान् ॥१४॥ एतच्चरित्र-वरनायक-पट्टसंस्थः, स्वीया-ऽन्यदीयबहुशर्मकरो गुणाब्धिः । Page #402 -------------------------------------------------------------------------- ________________ ३८३ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सद्देशनाददन-दक्षिणतामुपेतः, सद्वादिजित्वर उदारयशाः सुशान्तः ॥१५॥(युग्मम्) पन्यास-मुक्तिविजयो बहुशास्त्रवेदी, मुक्तिस्त्रिया परिरिरंसुमना महात्मा । विश्वोपकारिवर-संस्कृतकोशकारी, विद्याऽनुरागमधिकं स हि बिभ्रदस्ति ॥१६॥ सत्पूज्य-राजविजयः परमोत्सहिष्णुः, सोढा परीषहततेरतितीक्ष्णबुद्धिः । सद्देशनाकरणपाटववानुदारः, सौशील्यवानभवदुज्ज्वलकीर्तिकारी ॥१७॥ पञ्चचामरम् - स चन्दनाऽभिधो मुनिढिवर्षमेव संयम, सुनिर्मलं कुशाग्रधीः प्रपाल्य सौव-सद्गुरोः । वशंवदः समुच्चकैर्भवन्नुदारमानसः, करालकाल-वश्यतामियाय शुद्धशीलवान् ॥१८॥ वसन्ततिलका - पन्न्यासभाक सुमतिमानुदयो गणी च, जैनागमाऽभ्यसन-तत्परतामुपेतः । व्याख्यानतः सकलसज्जन-चित्तमोदी, श्रीमान् महान् कविवरो गुरुसेवकोऽस्ति ॥१९॥ उपजातिः - गणीत्युपाधिर्मुनिसंपदाख्यः, पन्न्यास-इत्युच्चपदाऽङ्कितश्च । Page #403 -------------------------------------------------------------------------- ________________ ३८४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शास्त्रज्ञ-सत्पाठक-सत्तपस्वी, शेश्रीयमाणोऽस्ति गुरोः क्रमाब्जम् ॥२०॥ वैतालीयम् - कमलमुनिर्वत्सरत्रयं, चारित्रं परिपाल्य नाकिनाम् । सहवासी भूतवान् सकः, संध्यायन् जिनपाद-पङ्कजम् ॥२१॥ गुणविजयो द्वयब्दिकाऽवधि, परिपाल्य संयमं महामनाः । देवलोकमध्यगादितो, ___ हृदये निधाय चाऽऽर्हतं पदम् ॥२२॥ उपजातिः - मुनिर्जयाख्यः सुतपांसि भूरि, कृत्वा विनिर्धूय समस्तपापम् । जीनोऽपि दीक्षामुपनीय काले, समाधिना द्यामुपयातवान् सः ॥२३॥ मुनिश्च विद्याविजयो जनोप देशैकरागी निपुणोऽस्ति तस्मिन् । महाविनीतः कुशलः क्रियायां, सत्साधुभक्तावधिकोत्सहिष्णुः ॥२४॥ इन्द्रवज्रा - पञ्चाऽब्दमात्रं परिपाल्य चारि त्रं भक्तिनामा सुमुनिर्विनीतः । Page #404 -------------------------------------------------------------------------- ________________ ३८५ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्यक् श्रुताऽभ्यासकृति-प्रसक्तः, संप्राप लोकान्तरमात्मचिन्तः ॥२५॥ मालिनी - शुभविजयमुनिस्तु स्वात्म-संध्यानकारी, सतत-तपसि लीनो वर्तते तीव्रबुद्धिः । बहुविनय-विवेकी शुद्ध-चारित्रशीलः, प्रथित-गुणगरिष्ठः सच्चरित्रः पवित्रः ॥२६॥ उपजातिः - देवेन्द्रसाधुः प्रभुबिम्बपूजा करापणे दक्षतरः सुशीलः । संपालिताऽब्दद्वय-संयमस्तु, जीवो मुनिः स्वर्गपुरीमियाय ॥२७॥ द्रुतविलम्बितम् - भुवननाममुनिर्बहुसद्गुणी, गुरुवराऽङ्घिसरोरुह-षट्पदः । सततसाधु-सुसेवनकारको, निरतिचारसुसंयम-पालकः ॥२८॥ उपगीति: - राजनगर-पुरजन्मा, चम्पकमुनिरतिनिर्मलशीलः । कुरुते विद्याऽभ्यासं, मेधावी विनयादिगुणौघः ॥२९॥ Page #405 -------------------------------------------------------------------------- ________________ ३८६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् इन्द्रवज्रा - श्रीवल्लभाख्यो मुनिरस्ति तर्क वादे पटीयान् गुणवान् सुमेधाः । सौशील्यधारी मलयो मुनिस्तु, सद्बुद्धिरभ्यस्यति शास्त्रमेषः ॥३०॥ मालिनी - कनकविजयनामा ज्ञान-चारित्रधाम, सुकृतिततिसुरामो मोक्षसंप्राप्तुकामः । गुरुपदकजभक्तो जैनसिद्धान्तरक्तः, कठिनतपसि सक्तो विद्यते दर्शनाक्तः ॥३१॥ आर्या - कञ्चनविजयाऽभिधानः, सम्यग्ज्ञानादिसद्गुणाधानः । सद्गुरुशासनरागी, जयतितरामिह सूरिसच्छिष्यः ॥३२॥ वसन्ततिलका - सच्छीलभूषणवृतो मुनिभूषणोऽन्यः, श्रीभूषणादिविजयो वरसूरिशिष्यः । जैनागमाऽध्ययनतत्पर-सद्गुणाढ्यः, सम्यक्त्वतत्त्वरसिकश्चरिताऽवदातः ॥३३॥ उपजातिः - वैराग्यरङ्गाऽन्वित उच्चबोधिः, श्रीरङ्गपूर्वो विजयाऽभिधानः । Page #406 -------------------------------------------------------------------------- ________________ ३८७ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीनीतिसूरीश्वरपादभक्तः, शिष्योऽपरोऽस्ति श्रितधर्मतत्त्वः ॥३४॥ वसन्ततिलका - आनन्दपूर्वविजयाऽङ्कितनामजुष्ट, आचार्यवर्यचरणाऽब्द(ब्ज)मरन्दतुष्टः । वन्द्यो जनैः सकलसन्मुनिवृन्दनन्द्यः, सज्ज्ञान-दर्शन-चरित्रभृतोऽस्ति शिष्यः ॥३५॥ भद्रङ्करो निखिलभव्यजनात्मनां यो, भद्रादिनन्दविजयश्च मुनीन्द्रशिष्यः । शान्तोऽवदातचरितो गुरु-देवभक्तो, विद्याविशुद्धहृदयोऽस्ति जिनेशरक्तः ॥३६॥ उपजातिः - प्रभाकरस्येव समस्तजीवान्, तपःप्रभाभि( प्रकाशै )रभिभासयन् यः । मुनिः प्रभानन्दसुनामधेयः, शिष्योऽपरोऽस्ति गुरु( स्त्येष सु)नीतिसूरेः ॥३७॥ इन्द्रवज्रा - श्रीमच्चरित्राऽधिपति-प्रधान पट्टासनाऽऽसीन-यशस्करस्य । विद्यानिधेः श्रीयुतहर्षसूरेः, सच्छिष्यमालामपि दर्शयामि ॥३८॥ Page #407 -------------------------------------------------------------------------- ________________ ३८८ वसन्त = इन्द्रवज्रा उपजाति: मालिनी पन्यास - मानविजयो गुरुभक्तिरागं, बिभ्राण उज्ज्वलमतिः सकलागमज्ञः । साहित्य-सूद्धतिकरः परमार्थवेदी, चारित्र - शीलपरिपालनसावधानः ॥३९॥ पन्यास- कल्याणविजिन्मुनिस्तु, व्याख्यानदाने निपुणः सुविद्वान् । स्वा ऽन्यात्मचिन्ताकृदशेषसाधु आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् - वसन्ततिलका जैनागमाऽभ्यासरतस्तपिष्ठः, साद्गुण्यशाली निरवद्य - शीलः ॥ ४० ॥ - परीषहाऽत्यन्तसहिष्णुरस्ति, स्वात्माऽभिरामी सदसि प्रवक्ता । स्वगौरवा-ऽङ्घ्यब्ज-विलीनभृङ्गः ॥४१॥ पन्यासइत्यनुपमोच्चप्रदाऽर्चिताख्यः, श्रीहर्षसूरिवरपादसरोजहंसः । सन्मङ्गलैककरणो हरणो ह्यघानां, श्रीमङ्गलादिविजयोऽस्ति वरेण्यशिष्यः ॥ ४२ ॥ सुमतिविजयसाधुर्वर्तते सत्तपस्वी, ( युग्मम् ) शर समिति - सुगुप्तो देशना - दानदक्षः । Page #408 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः श्रमणगुण-सुयुक्तः सम्यगाचारपाली, गुरुचरणसरोज-ध्यानसंलीनचेताः ॥४३॥ महेन्द्रनामा लघु- बालचेष्टः, उपजाति: विद्याविनोदी गुरुभक्तिकारी, वसन्ततिलका सुलेखकः शास्त्रपरिश्रमी च । चातुर्यधारी वरिवर्ति साधुः ॥४४॥ पन्यास - मानविजयस्य सुशिष्य एष, श्रीदर्शनो मुनिरुदारमति: सुधीरः । भक्तिं परां निजगुरोः सततं प्रकुर्वन्, संपाति संयममदूषितमप्रमत्तः ॥ ४५ ॥ श्रीमांश्च तीर्थविजयः परिपाति सम्यक्, चारित्ररत्नमनिशं निरवद्य - शीलः । वैदुष्यभाक् च विनयी विनयाऽभिधानः, शश्वत्तपः स कुरुते विविधं सुधीमान् ॥४६॥ पन्यास- कल्याणविजिन्मुनीन्दोः, सुलक्षण: संयम - शीलशोभी । सच्छिष्यकः श्रीयशइत्युपाख्यो, यशोऽधिगन्तुं यतते सदैषः ॥४७॥ श्रीदुर्लभादिर्विजयाऽभिधानः, सुदुर्लभज्ञान- चरित्रचारुः । ३८९ Page #409 -------------------------------------------------------------------------- ________________ ३९० मालिनी मालिनी वसन्ततिलका आर्या कुबोधिनृणामतिदुर्लभं यद्, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् भवेऽत्र मोक्षं पदमिच्छुरस्ति ॥ ४८ ॥ कुशलविजयनामा सत्य - सम्यक्त्वधाम, सकलखुसलकामः सद्गुणै राजमानः । स्वगुरुपरमभक्तो मुक्तिमार्गे प्रसक्तो, जिनवरपदरक्तो विद्यतेऽसौ तृतीयः ॥४९॥ पन्यास - वर्ण्यपदवी - परिभूषितस्य, श्रीमङ्गलादिविजयस्य गणीश्वरस्य । श्रीरामपूर्वविजयाऽभिध उच्चशिष्यः, श्रीरामचन्द्र इव शुद्धचरित्रवित्तः ॥५०॥ त्रिभुवनविजयाख्यः सद्गुणप्राज्यसख्यस्त्रिभुवनजयकर्तुः कामदेवस्य जेता । प्रवरतमचरित्रः पुण्यपुत्रैः पवित्र:, सकलजनसुमान्यः शिष्यवर्यो द्वितीयः ॥ ५१ ॥ सुमतिविजयाऽभिधानः, शिष्यौ स्तस्तस्य शिष्टौ, सम्यक्त्वादिगुणैकनिधानम् । क्लिष्टाऽऽत्मकर्मविदारणे दक्षौ ॥५२॥ Page #410 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी उपजातिः भरतविजयनामा सन्मुनिश्रेष्ठधामा, जिनवर - गुरुपूजातत्परो मुक्तिकामः । मुनिजनगणनन्द्यः सर्वजैनाऽभिवन्द्यः, क्रियाप्रशस्तः शुभशीलशाली, वसन्ततिलका श्रुत- चरणसुचित्तः शान्त - दान्तो विनीतः ॥५३॥ विनेयवर्यो ह्यपरोऽपि तस्य, श्रीहिम्मतादिर्विजयाऽभिधानः । उपजाति: विराजते रत्नत्रयेण युक्तः ॥ ५४ ॥ पन्यास-दानविजयाऽभिध-सन्मुनेश्च, पन्यासयुक् तिलकनामकशिष्यवर्यः । अभ्यस्यति प्रवरबुद्धिरनेकशास्त्रं, संचर्करीति बहुधोज्ज्वलसत्तपस्याम् ॥५५॥ पन्यास-दानविजयाख्य-गणीश्वरस्य, शान्तो गरिष्ठगुणरत्नसमूहजुष्टः । शिष्ट गुरोः सदुपदेशनया सुतुष्टः, श्रीकेसरादि- विजयोऽस्ति द्वितीयशिष्यः ॥५६॥ उमङ्गयुक्तं विजयान्तरम्यं, सुनाम धर्ताऽस्ति तृतीयशिष्यः । ३९१ विद्यैकचित्तश्च सदा विनीतः, श्रीमञ्जिनेशाऽङ्घ्रि- सरोजभक्तः ॥ ५७ ॥ Page #411 -------------------------------------------------------------------------- ________________ ३९२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - पन्यास-तिलकविजया- - ऽन्तेवासिहीर-भानु-हेमविजयाः । तेष्वस्ति हीरविजयो, देशान्तरे जनतोपदेशकरः ॥१८॥ भानुविजयमुनिरनघः, कुसुमेषुरिवाऽधिक-तानवशोभः । वाग्मी सदसि च जिष्णु विवदिषुमखिलं गुरुपद-बहुभक्तः ॥५९॥ उपगीतिः - हेमविजयमुनिरस्ति, __ प्रकृतिमतिसरलां बिभ्राणः । संयमपालनदक्षो, निरघ-शीलसुशोभित-देहः ॥१०॥ वसन्ततिलाक - सद्भानु-भानुसदृशैः स्वतपःप्रतापै भव्यौघबोध-सवितुः कुतमोऽपहर्तुः । सज्ज्ञान-दर्शन-चरित्रयुतोपकर्तुः, श्रीभानुपूर्वविजयस्य मुनीश्वरस्य ॥६१॥ उपजातिः - सुबोधजुष्टः समता-सुपुष्टो, गुरूपदेशाऽमृत-पूर्णतुष्टः । सुबोधपूर्वं विजयान्तनाम, ___ धर्ताऽस्ति शिष्यस्तप-एकधाम ॥६२॥ (युग्मम् ) Page #412 -------------------------------------------------------------------------- ________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका उपजाति: गीतिः — पन्यास - मुक्तिविजयस्य च शिष्य एष, श्रीसुन्दरादि - विजयो विनयी सुशीलः । भद्रात्मकः सकलमौन - गुणाऽभिरामो, गुर्वङिङ्घ्रपद्म-मकरन्द- मिलिन्दभूतः ॥६३॥ सदा चिदानन्दमयः स्वनाम्ना, - उपजाति: चिदादिनन्दो विजयान्त - रम्यः । श्रीसुन्दरादेर्विजयाऽभिधस्य, वसन्ततिलका मुनीश्वरस्याऽस्ति सुशीलशिष्यः ॥६४॥ राजविजयमुनि - शिष्यो, चारित्रं निरवद्यं, रमणिकविजयश्च सुतपांसि विधाय । परिपाल्य जगाम दिविषदां नगरम् ॥६५॥ पन्यासभागुदयनाममुनेर्विनेयो, धीमान् मनोहरगणी सरलस्वभावः । चारित्रमेष परिपाति विशुद्ध - चेताः, पन्यास-प्राप्तपदविर्गुणवांश्च बाढम् ॥६६॥ अन्ते वसंस्तस्य गणीश्वरस्य, द्वितीयशिष्योऽस्ति गुणैकधाम । ३९३ Page #413 -------------------------------------------------------------------------- ________________ ३९४ रथोद्धता मालिनी उपजाति: हंसादिपूर्वी विजयाऽभिधानः, - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् भास्करप्रतिम- भास्करो भुवि, स्वीयतीव्रतपसा नृणां हृदि । भास्करादि-विजयाऽभिधो मुनि सम्यक्त्वशोभी गुरुभक्तिकामः ॥६७॥ वसन्ततिलका निपुणजनमनांसि ( ? ) रञ्जयन् स्वोपदेशै - निपुणविजयनामा शिष्यवर्यश्चतुर्थः । निपुणपठनकार्यः साधुसेवाऽतिदक्षो, - विद्यतेऽध्ययन - तत्परो गुणी ॥६८॥ पन्यास- इत्युच्चपदाऽर्चितो यो, गणीत्युपाधिश्च गुणैरुपेतः । मनोहरादिर्विजयाख्यधर्ता, जयति जगति नित्यं स्वीकृतप्राणिरक्षः ॥६९॥ सुसंयमः संघ - मनोहरो ऽस्ति ॥७०॥ तच्छिष्य मेरुविजयी गुरुभक्तिकारी, भद्रङ्कराऽऽह्वविजयोऽपरशिष्यकस्तु । देीयते रुचिमयं तपसि प्रकामं, संसार-घोरजलधिं सुखतस्तरीतुम् ॥७१॥ ( युग्मम्) Page #414 -------------------------------------------------------------------------- ________________ ३९५ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्यासपूज्यपदभाग्-गणिनायकस्य, श्रीसंपदादि-विजयस्य विरक्तशिष्यः । जीनो जयन्त-विजयाऽभिध उच्चबोधि श्चारित्ररत्नमधिपाल्य दिवं गतोऽस्ति ॥७२॥ मालिनी - चरणविजयनामा गौरवाऽङ्ग्यब्जसेवा निरवधि-परिलीनः सद्विनेयो द्वितीयः । श्रमयति बहु शास्त्रे वाङ्मयादौ सुबुद्धिः, प्रथयति यश उच्चैरुज्ज्वलं सर्वमह्याम् ॥७३॥ चरणविजयनाम्नो ज्ञान-शीलैकधाम्नो, __ मुनिवरविदितस्य (?) शिष्यवर्योऽस्ति शिष्टः । सुकृतिपर-सुनीतिाययुग् न्यायनामा, जिनपतिगदित-श्रीशासनस्याऽनुसर्ता ॥७४॥ उपजातिः - सद्धीर-विद्याविजयस्य शिष्यः, प्रकाशनाम्ना विदितश्च लोके । चारित्रशीलः प्रतिभात्यजत्रे, चाऽधीयमानो निजशास्त्रमस्ति ॥७५॥ गीतिः - श्रीमदाचार्यगणाऽग्र-गण्यमानविजयनीतिविभोः । आज्ञोद्वाहिमुनीनां, नामोल्लेखमिह क्रियते मयका ॥७६॥ Page #415 -------------------------------------------------------------------------- ________________ ३९६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - पन्न्यास-रत्नविजयप्रभु-शिष्य-पन्या सोपाधिमद्विबुध-मोहन-सन्मुनीन्दोः । अन्तेनिवासि-मुनिपुङ्गव-शान्तिनामा, पन्यासभाक् स्व-परशास्त्रविचारदक्षः ॥७७॥ इन्द्रवज्रा - सद्राजपूर्वे नगरे डहेल सूपाश्रये ख्यात-महाऽऽसिकायाम् । पन्यासभाग् रत्नविजिन्महारा जस्याऽर्कशिष्येष्वधुनैतयोहि ॥७८॥ वसन्ततिलका - पन्यास-भावविजयस्य महीयसश्च, पन्यासभाग्विजय-मोहन-सन्मुनीन्दोः । अद्याऽवधि-प्रथित-शिष्यपरम्पराऽत्र, पोपूज्यते सकलजैन-जनैश्च भक्त्या ॥७९॥ (युग्मम्) उपजाति: - तयोश्च पन्यासपदाऽङ्कितस्य, श्रीभावनाम्नः परिवार-संख्याम् । प्रदर्श्य पन्न्यास-पदाऽञ्चितस्य, प्रदर्श्यते सा प्रभु-मोहनस्य ॥८॥ १. 'गादी' इति भाषायाम् । Page #416 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ३९७ पन्न्यासिनः ख्यातविदां वरस्य, श्रीमद्विजिन्मोहन-नामधर्तुः । शिष्यावभूतां मुनिधर्म-शान्ती, पन्यासभाजावुभकौ गरिष्ठौ ॥८१॥ पन्यास-शान्तिर्विजयो मुनीशः, शान्तिप्रधानश्चरिकर्ति शान्तिम् । पर्यट्य लोकानुपदिश्य धर्म, तंतन्यते शासन-सून्नतिं सः ॥४२॥ बाणा-ऽक्षिवषैरसको चरित्र नेतुः किलैतस्य निदेशवर्ती । नाना-प्रदेशेषु विजर्हरीति, प्रबोधयत्येष जनांश्च भव्यान् ॥८३॥ अमुष्य सच्छिष्य-नरेन्द्रनामा, चर्कति रम्या कवितां प्रशस्याम् । सुभद्रनामाऽपर-शिष्यकस्तु, सौशील्यवान् गौरव-भक्तिदक्षः ॥८४॥ स्रग्धरा - रम्यं पत्र्यासवर्य-क्षितितलविदित-श्रीमतो भावनाम्नः, संसाराऽब्धि-प्रपोतायित-निजजनता-बोधिबीज-प्रदातुः । विश्वोद्गीत-प्रभूताऽमृतकिरणनिभ-प्रोल्लसत्कीर्तिकस्य, शिष्याऽऽद्याख्यानमेतज्जनयतु सततं सज्जनाऽन्तः प्रमोदम् ॥८५॥ Page #417 -------------------------------------------------------------------------- ________________ ३९८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - चरित्रनेतुर्गुरुवर्यकश्री-- - - - पन्यास-भावाऽऽख्य-महामहिम्नाम् । शिष्योपशिष्यादिकवर्णनं हि, यथाश्रुतं धीरधियामकारि ॥८६॥ विशुद्ध-चारित्रमवन्त एते, तदीयकाः कर्मठ-साधुवर्गाः । सत्कीर्तिमन्तो जगतीं पुनन्तः, सर्वत्र मह्यामुपदेशयन्ति ॥८७॥ अमत्सरा विज्ञजना गुणज्ञा, महीयसां सच्चरितं पवित्रम् । आद्यन्तमेतत् परिपठ्य नून मादर्शतां स्वात्मनि संनयन्तु ॥४८॥ महीयसामप्यवनौ भवन्ति, छद्मस्थितानां बहवश्च दोषाः । पश्यन्ति विज्ञा न हि तांस्तदीयान्, गुणांश्च गृह्णन्ति सहर्षमेषाम् ॥८९॥ जगज्जनानन्दकृतां समस्त जैनागमज्ञानवतां महत्ताम् । उपेयुषामार्हत-शासनेऽस्मि नादर्शपुंसां करुणामयानाम् ॥१०॥ सच्छासनं भासयतामजस्रं, प्राचीन-तीर्थोद्धतिकारकाणाम् । Page #418 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आजन्मसंपालित-ब्र( ? )ह्मचर्य ___ प्रस्थान-पञ्चादिसुकारिणां च ॥११॥ आचार्यचूडामणि-तर्क-वह्नि __गुणालयानां विबुधोत्तमानाम् । प्रख्यातिमच्छ्रीविजयादिनीतिसूरीश्वराणां चरितं पवित्रम् ॥१२॥ (त्रिभिर्विशेषकम्) सीमन्तिनी सद्गुणिना सुभा, · कुलं गुणाढ्येन सुनन्दनेन । मित्रेण घस्रः शशिना च रात्रिः, शीलेन नारी वरविद्यया ना ॥१३॥ यथा तथा शासनमार्हतं हि, शोशुभ्यतेऽनेन महत्तमेन । संसारकान्तार-जरादिदावा ऽनलाम्बुवाहेन चरित्रनेत्रा ॥९४॥ (युग्मम्) एतर्हि काव्ये चरिताऽधिनेतु रवर्णयज्जीवन-सच्चरित्रम् । चन्द्रा-ऽङ्क-नन्द-क्षितिसम्मिताऽब्द (१९९१) पर्यन्तभूतं सकलं सुपौः ॥१५॥ पक्षा-ऽङ्क-रन्ध्रे-न्दुमिते सुवर्षे (१९९२), माघे च कृष्णे नवमी-शनौ हि । सत्पादलिप्ते नगरे किलैतत्, समापयच्छीव्रजनाथशर्मा ॥१६॥ (युग्मम् ) Page #419 -------------------------------------------------------------------------- ________________ ४०० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - पट्टावली वरतरा मुनिवर्णनाढ्या, पन्यास-भावविजयस्य गणीश्वरस्य । चारित्रयुक्-श्रमणसंघविराजिताऽसौ, याऽऽसीच्च पूर्वकवि-सत्कृतितोऽवशिष्टा ॥१७॥ पञ्च-ग्रह-ग्रह-सितांशुमिताऽङ्कवर्षे (१९९५), शत्रुञ्जयाद्रि-शुभतीर्थवरेण पूते । सत्पादलिप्तनगरे परिपूर्णितेयं, सद्धर्मसेवनविदा शिवशङ्करेण ॥९८॥ (युग्मम्) । पूज्यपाद-पन्न्यास-श्रीमद् भावविजयगणिवर्यस्य पट्टपरम्परा समाप्ता । ० रैवताचलादितीर्थोद्धारक-शासनप्रभावक आचार्य श्री विजयनीतिसूरीश्वरचरित्रं, ___ चातुर्मास्याख्यानं, पट्टपरम्परा च समाप्ता ॥ Page #420 -------------------------------------------------------------------------- ________________ उत्तरार्द्धम् श्रीविक्रमार्कनृपतेः समयादतीते, बाण-ग्रह-ग्रह- धराङ्कमिते सुवर्षे (१९९५)। सूरीश्वरा विजयनीतिशुभाभिधानाः, वसन्ततिलकावृत्तम् उपजाति: - सुवेष्टिता निजसुविस्तृतशिष्यवर्गैः ॥ १ ॥ श्रीमत्सुराजनगरे नगरातिरम्ये, उच्चैस्तमप्रभुजिनेश्वरवासहर्म्ये । श्रीलोहकारवसतौ जिनभक्तिभाजि, वर्षर्तुवासमतिगौरवतो कार्षुः ॥२॥ ( युग्मम् ) अङ्गा - ऽङ्क - नन्दैकमिते तथैव, (१९९६) संवत्सरेऽसौ वरविक्रमीये ! द्रुतविलम्बितम् - मासोत्तमे कार्तिकनाममासे, शुक्लाख्यपक्षे शुभपूर्णिमायाम् ॥३॥ श्रीयुक्तशान्तिप्रदशान्तिनाथ वीथ्यां समृद्धेश्वरधामधानि । वर्षर्तुपूर्तिसमयस्य पश्चात्, स्थानान्तरावासविधित्सयाऽरम् ॥४॥ वखतचन्द्रशुभाभिधधारिणः, प्रचुरवित्तपतेस्तनुजन्मनः । मनसुखादिमरामरमापते- गृहमगाद् वरसूरिपतिर्मुदा ॥५॥ ( त्रिभिर्विशेकम् ) Page #421 -------------------------------------------------------------------------- ________________ ४०२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - अथाऽन्यदा स्थानकवासिजैना नां संप्रदायस्थमुनीश्वरस्य । श्रीमज्जवाहीरपदादिलाला ऽभिधानघर्तुः समुदायकस्थम् ॥६॥ उद्बोध्य बौधैर्मुनिपञ्चकं ते, आचार्यवर्या हितकर्तृधुर्याः । श्रीवीतरागप्रतिमासुरागा ___ऽन्वितं ह्यकुर्वन् सुकृतैकसूर्याः ॥७॥ (युग्मम्) षडङ्क-नन्दैकमिते सुवर्षे, (१९९६) सन्माघमासस्य सिते दले वै । तिथौ दशम्यां वरवासरेऽथ, सद्योगलग्नादिकसन्मुहूर्ते ॥८॥ मुनीश्वरं श्रीसरदारमलं, स्वकर्मशत्रुस्खलनेऽतिमल्लम् । प्रवर्तकोपाधिधरं तथाऽन्यं, पन्नादिलालं सुचरित्रमालम् ॥९॥ श्रीदेविलालं च गुणैः सुशीलं, . अम्बादिलालं तु तपोविशालम् । तथा मुनिमर्जुनलालनाम्ना, वित्तं जिनेशप्रतिमैकचित्तम् ॥१०॥ विचिन्त्य चैतद् मुनिपञ्चकं वै, श्रीमूर्तिपूजामतरक्तचित्तम् । Page #422 -------------------------------------------------------------------------- ________________ स्थानकवासी मुनि पञ्चकानां प्रतिबोध्य संवेगीदीक्षा प्रदानम् । ४०३ श्रीमद्-हठीभाइसुनामकस्य, सद्वृक्षसंशोभितवाटिकायाम् ॥११॥ श्रीसूरिसूर्या जिनधर्मधुर्या, महोत्सवैः सार्धमनेकसंख्यैः । संवेगिनाम्नी मुनिमान्यदीक्षां, श्रीसंघसाक्ष्यं व्यतरंस्तदानीम् ॥१२॥ (पञ्चभिः कुलकम्।) आर्या - सोमविजय इतिनाम्ना, प्रथमं चाऽन्यं प्रमोदविजय इति । दीपविजय इति तृतीयं, अशोकविजय इति चतुर्थं च ॥१३॥ उमेदविजयेतिनाम्ना, पञ्चमकं व्यभूषयंश्च सूरिवराः । संवेगिदीक्षापूर्ती, अदुर्मुनिभ्यो हितकरमुपदेशम् ॥१४॥ (युग्मम्) गीतिः - तत्रैव राजनगरे, फाल्गुनशुक्ले प्रतिपदि शुभवारे । मुनिपञ्चकाय बृहती, दीक्षामददुर्लोहकृतां वासे ॥१५॥ तस्मिन् समये तत्र, सुमङ्गलाश्रीतिनामभृत्साध्व्यै । महिमाश्रीशिष्यायै, बृहतीं दीक्षामदुस्तथाचार्याः ॥१६॥ मधुपुरीपुरीवासि-श्रीमञ्जयन्तीलालनामभृते ।। दीक्षां दत्त्वा विधिना, जयानन्दविजयेति तन्नाम कृतम् ॥१७॥ Page #423 -------------------------------------------------------------------------- ________________ ४०४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति :महोत्सवोऽयं महता व्ययेन, महामहाडम्बरहर्षपूर्वम् । व्याधाद् धनी राधनपूर्निवासी, श्री लक्ष्मीचन्द्राभिध इभ्यवर्यः ॥१८॥ सुमङ्गलाश्रीशुभनामिकायाः, साध्व्याः स संसारिपिता वरेण्यः । श्रीप्रेमचन्द्रात्मज उच्चभावः, सुश्रावकाग्रेसर ईड्यकीर्तिः ॥१९॥ (युग्मम्) आचार्यवर्या विजयेतिपूर्वाः, श्रीनीतिसूरीश्वरसाधुसूर्याः । अहम्मदावादपुरात् स्वकीयं, व्यधुर्विहारं सह वर्ण्यशिष्यैः ॥२०॥ गीतिः - श्रीमत्फाल्गुनमासे, कृष्णे पक्षे तिथौ च पञ्चम्याम् । शुभवारे सुमुहूर्ते, विहृत्य तस्मात् सूरिः सह शिष्यैः ॥२१॥ शाखानगरहरिपुरे, श्रेष्ठश्रीभगुभाईतनुजस्य । जमनाभाईतिनाम्नः, श्रेष्ठिश्रेष्ठस्य तुङ्गप्रासादम् ॥२२॥ तथा च शाहीबागे, ठाकरशीनामश्रेष्ठितनुजस्य । श्रीमगनलालनाम्नो, धनिनो रम्यं च शर्मदं हर्म्यम् ॥२३॥ निजचरणाब्जरजोभिः, पवित्रयित्वा मुनीश्वरैः सार्धम् । वरवरघोटकसहिताः, साबरमत्याख्यशाखापुरमगमत् ॥२४॥ (चतुर्भिः कलापकम् ।) Page #424 -------------------------------------------------------------------------- ________________ राजनगरे दीक्षाप्रसङ्गाः । पानसरतीर्थे चैत्रमासस्य ओलिका । उपजाति: समृद्धिमन्मोहमयीपुरीतः, श्रीमन्नवादिपदराधकाग्र्य श्रीलालबागाख्यनिवासवित्ताः । समाजसंचालकसभ्यमुख्याः ॥ २५ ॥ आर्या ग्रामे पानसराभिध - पवित्रतीर्थे श्रीचैत्रमासस्य । ओलिकामहे समेतुं, सूरिमामन्त्रयन्त तत्रेत्य ॥२६॥ ( युग्मम् ) उपजाति: अत्याग्रहेणादृतवन्त एषां, तां प्रार्थनां सूरिवरास्तदानीम् । विहृत्य तस्मात् परिवारयुक्ता, भव्यप्रबोधाय निबद्धचित्ताः ॥२७॥ ग्रामोत्तमं खोरजनामरम्यं, कल्लोलनाम्ना च पुरं प्रसिद्धम् । अन्यांश्च मार्गस्थितखेटकान् वै, ग्रामानलंकृत्य तथा पुराणि ॥ २८ ॥ इत्थं विहारे भविकात्मबोधं, कुर्वन् स बेण्डादिकवाद्यपूर्वम् । सूरीश्वरोऽगाद् बहुमानपूर्वं, ४०५ शिष्यैः समं पानसराख्यतीर्थम् ॥२९॥ ( युग्मम् ) ओलीमहं तत्र विधानपूर्वं, महामहाडम्बरभावयुक्तम् । Page #425 -------------------------------------------------------------------------- ________________ ४०६ मालिनी - व्याधापयत् सूरिपतिस्तदानीं, निर्वाणदीपं सुकृतैकबीजम् ॥३०॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् बडनगरपुरस्था भोजकज्ञातिमुख्या, अकृषत निजद्रव्यैर्वीतरागस्य चैत्यम् । गुरुवरसविधे ते तत्प्रतिष्ठां विधातुं, जिनवरमतरक्ता आगमंस्तत्र तीर्थे ॥३१ ॥ उपजाति: वडनगरवराख्यं नागराणां निवासं, निजचरणरजोभिस्तत् पवित्रं भवन्तो, निखिलनगररम्यं धर्म्यमत्युच्चहर्म्यम् । पुष्पिताग्रा - विदधतु गुरुमित्थं प्रार्थयन्ताऽतिभक्त्या ॥३२॥ अस्मत्पुरे श्रीगुरवो भवन्तो, मुदा समागत्य सशिष्यवर्याः । कुर्वन्तु चैत्यस्य वरप्रतिष्ठां, जिनेन्द्रधर्माभ्युदयैषिधुर्याः ॥३३॥ (युग्मम् ) इति मुदितमना निशम्य नम्रां, वडनगराख्यपुराधिवासियाञ्चाम् । निजमुनिजनतावृतः स सूरि र्वरनगरं प्रति तद् व्यधाद् विहारम् ॥३४॥ Page #426 -------------------------------------------------------------------------- ________________ ४०७ वडनगरनागराणां स्वग्रामे जिनचैत्य प्रतिष्ठायै विज्ञप्तिः । उपजातिः - मार्गागतान् भव्यजनान् सुबोधै विबोधयन् सूरिवरो व्रतीन्द्रः । क्रमादसौ डाङ्गरवा-कियोल नामादिकान् ग्रामवरांश्च गत्वा ॥३५॥ शिखरिणी - महेसाणानाम्नि श्रितजिनपचैत्ये पुरवरे, समृद्ध्या संपूर्णे विविधवरघोटेन सहितः । श्रुतज्ञः सन्मान्यः शुभकृतिवदान्यो यमिपतिः, प्रवेशं सद्वेशैः सह पुरजनैः सूरिरकरोत् ॥३६॥ (युग्मम्) वसन्ततिलका - सूरिविहृत्य निजशिष्यगणैः सहाऽस्याः, पुर्याश्च वीसनगराख्यपुरेऽतिरम्ये । बेण्डाद्यवाद्यसमलङ्कतसञ्जनौधैः, सार्धं प्रवेशमकरोदतिमानपूर्वम् ॥३७॥ मालिनी - तदनु विजयपूर्वो नीतिसूरीश्वरोऽस्माद्, अकृत वरमुनीन्द्रैः संवृतोऽसौ विहारम् । वडनगरमथाऽगात् तत्र तस्य प्रवेशं, सकलपुरजनौघोऽकारयद् वाद्ययुक्तम् ॥३८॥ पुरे हि तस्मिन् जनताऽभिरामे, पुरप्रवेशोत्तमवासरे च । श्रीमञ्जयानन्दमुनीतिनाम्ने, दीक्षामदात् श्रीबृहती मुनीन्द्रः ॥३९॥ Page #427 -------------------------------------------------------------------------- ________________ ४०८ तत्रैव वर्षे नगरे च तस्मिन्, वैशाखमासस्य सुशुक्लपक्षे, सूरिस्तृतीयाख्यतिथौ मुदाऽर्ह आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् चैत्यप्रतिष्ठां व्यदधाद् विधिज्ञः ॥४०॥ अत्रागमन्नागमवेदिसूरेः, संप्रार्थनार्थं स्वपुरागमार्थम् । सीपोरनाम्नो जिनधर्मधाम्नः, पुरस्य वित्ता वरसंघप्रष्ठाः ॥ ४१ ॥ तेऽभ्यर्थनां सूरिपतेः समीपे, पुरं पवित्रं च विधातुकामाः । अकार्षुरत्यन्तसमादरेण, सूरीश्वराः स्वीकृतवन्त एनाम् ॥४२॥ गुरूत्तमानां गुरुमागमं ते, श्रुत्वा सहर्षं नगरस्य लोकाः । श्रीजैन - जैनेतरभावभेदं, त्यक्त्वा व्यधुः सोत्सवपूःप्रवेशम् ॥४३॥ शार्दूलविक्रीडितम् - श्रीसीपोरपुराद् विहृत्य सनयः श्रीनीतिसूरीश्वर - स्तारङ्गाभिधतीर्थमुत्तममगात् शिष्यैः प्रशिष्यैः समम् । मार्गे मार्गगताँश्च नागरजनान् ग्राम्यान् समुद्बोधयन्, कुर्वाणो नयनोत्सवं भविनृणां, तीर्थैकतल्लीनहृत् ॥४४॥ Page #428 -------------------------------------------------------------------------- ________________ वडनगरे जिनालये प्रतिष्ठा कृत्वा तारङ्गातीर्थ यात्रा । द्रुतविलम्बितम् - उपजाति: स्रग्धरा अजितनाथजिनेशपरात्मनो, भगवतः प्रतिमामतिसुन्दराम् । मुनिपतिः समवेक्ष्य तदा मुदा, अनुपमां मुदमन्वभवद्दा ॥४५॥ तत्रैव तीर्थे शिवगंजनाम्नः, पुरस्य सुश्रावकपंचमुख्याः । श्रीमत्फतेलालधनीश्वराद्या स्तदाऽऽगमन् सूरिवरस्य पार्श्वे ॥४६॥ धर्म्यं हि वर्षर्तुनिवासकार्यं, कुर्वन्तु पूज्याः शिवगंजनाम्नि । पुरे समागत्य समादरेण, विज्ञापनामित्थमकार्षुरेते ॥४७॥ दृष्ट्वा हि तेषामतिभक्तिभावं, संप्रार्थनामाहतिपूर्विकां च । सूरीश्वरोऽङ्गीकृतवांस्तदैतां, पुरं प्रयातुं शिवगंजनाम ॥४८॥ ४०९ तारङ्गानामतीर्थाद् विजयपदयुतो नीतिसूरीश्वरोऽसौ, स्वीयैः शिष्यैः प्रशिष्यैः सह जनहितकृत् संविहारं विधाय । तीर्थे कुंभारियाख्ये जिनभवनवृते श्रीखरेड्याख्यपुर्याम्, आबूनामोच्चतीर्थे सकलजनमते रोहिडा पुरे च ॥ ४९ ॥ Page #429 -------------------------------------------------------------------------- ________________ ४१० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - इत्यादिमार्गस्थिततीर्थसंघे, ग्रामौघमध्ये नगरेषु चैवम् । कृत्वा विहारं वरपींडवाडा पुरं समागाद् व्रतिनामधीशः ॥५०॥ (युग्मम्) तत्रत्यसंघोऽपि महाग्रहेण, वर्षर्तुवासार्थमजिज्ञपच्च । सूरीश्वरं तं परिवारजुष्टं, हस्तौ समानीय सुमानपूर्वम् ॥५१॥ परन्तु पूर्वं शिवगंजपुर्याः, ___ संघस्य वर्षर्तुनिवासहेतोः । अभ्यर्थनैवाऽनुमतेति हेतोः, सूरीश्वरस्तं खलु नाऽन्वमस्त ॥५२॥ विहृत्य तस्माद् गुरवस्तदानीं, नाणाख्य-बेडाभिधरम्यरूपौ । तथाऽपरान् श्रीवडगाममुख्यान्, ग्रामास्तथा खेटक-खर्बटादीन् ॥५३॥ सूरिः स्वपादाऽब्जरजस्समूहै:, पवित्रयन्नभ्रनृणां शिरांसि । सिञ्चश्च बोधाऽमृतधारया तान्, पुरं समागात् शिवगंजनाम ॥५४॥ (युग्मम्) ज्येष्ठस्य कृष्णाष्टमीसत्तिथौ ते, तत्रत्यसुश्रावकसंघमुख्याः । Page #430 -------------------------------------------------------------------------- ________________ ४११ शिवगंजनगरे चातुर्मास निवासः । पुरप्रवेशं वरघोटकेन, सूरीश्वराणां समचीकरन्त ॥५५॥ अङ्गा-ऽङ्क-नन्दैकमिते सुवर्षे (१९९६), वर्षर्तुवासं जनबोधनार्थम् । पुरे हि तस्मिन् शिवगंजनाम्नि, श्रीसूरिसूर्या व्यधुरुच्चधैर्याः ॥५६॥ धीमानुपाध्यायपदाऽभिधर्ता, सदैव जीवेषु दयाप्रकर्ता । श्रीमद्दयायुग्विजयेतिनामा, सिद्धान्तवेत्ता गुणरत्नधाम ॥५७॥ वसन्ततिलका - पन्यासदानविजयाख्यगणीन्द्रमान्यः, सद्बोधिदानकरणे सुतरां वदान्यः । पन्यासमुक्तिविजयश्च गणी मुनीशो, मुक्त्यै सदोद्यततमः सुतपोऽभिरक्तः ।।५८॥ शार्दूलविक्रीडितम् - श्रीसंपद्विजयाऽभिधो गणिवरश्चारित्रसंपवृतो, नाम्ना श्रीमुनिकेसरादिविजयः सम्यक्त्वरत्नान्वितः । श्रद्धासुन्दरसुन्दरादिविजयो गुप्तित्रयीसुन्दरो, नित्यं सद्गुरुपादसेवनपरो विद्याऽर्जने तत्परः ॥५९॥ मालिनी - भुवनविजयनामा शुद्धसम्यक्त्वधाम, ___भविकजनहितार्थे देशनां दातुकामः । Page #431 -------------------------------------------------------------------------- ________________ ४१२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मुनय इति सुशीलाः संख्ययाऽऽसन्नविंशा', ___मुनिपविजयनीतिसूरिपार्श्वे तदाऽऽसन् ॥६०॥ (चतुर्भिः कलापकम् ।) उपजाति: - अस्मिश्चतुर्मासनिवासकाले, सूरीश्वरोदारसमाश्रये च । द्वाविंशतिरुत्तमदर्शनाढ्याः, साधूत्तमाः साध्वीवराश्च पुण्याः ॥६१॥ चारित्रयुक्ता जिनधर्मचित्ता, ज्ञानैर्वरिष्ठा विनयैकनिष्ठाः । व्यधुर्हि योगोद्वहनं हितं ते, श्रीसूरिपार्श्वे सुविधानपूर्वम् ॥१२॥ (युग्मम्) आर्या - कतिचित्तत्र मुनीन्द्रा, योगोद्वहनं व्यधुः सूरिपार्श्वे । उत्तराध्ययननाम्नः, सूत्रस्य सुन्दराध्ययनस्य ॥६३॥ शालिनी - केचिद् योगं चाऽवहन् साधुधुर्या, आचाराङ्गाख्यस्य सूत्रस्य धर्म्यम् । अन्ये केचित् कल्पसूत्रस्य योग, तत्र श्रीमत्कल्पवृक्षप्रभावम् ॥६४॥ उपजातिः - महानिशीथाख्यमहत्तमस्य, सूत्रस्य योगं व्यदधुश्च केऽपि । तथाऽपरे सूत्रकृताङ्गयोगं, साधूत्तमाः साधितवन्त ईड्यम् ॥६५॥ १. एकोनविंशतिः । Page #432 -------------------------------------------------------------------------- ________________ ४१३ गुरुवराणां आमयत्वम् । आचार्यवर्यः श्रुतपारदृश्वा, अवाचयद् ज्ञातयथार्थतत्त्वः । व्याख्यानकाले स्वयमेव ज्ञाता - सूत्रं तथा विक्रमराट्चरित्रम् ॥६६॥ सूरीश्वराणां वरदेशनायाः, पीयूषमय्या जनमोक्षदात्र्याः । जैनाश्च जैनेतरभव्यवर्गा, अलभ्यलाभं हि तदाऽलभन्त ॥६७॥ अदुश्च मासावधि सूरिराजा, व्याख्यानमुच्चैः प्रतिबन्धशून्यम् । सर्वैः सुबोध्यं सरलस्वरूप मुदाहृतिश्रव्यतमं वरेण्यम् ॥१८॥ तत्रैव काले समभूत् शरीरे, ___ श्रीनीतिसूरेर्यकृतो हि रोगः । तदुग्ररोगस्य रुजाऽदितोऽसौ, __व्याख्यानकृत्यै न्यदिशत् स्वशिष्यम् ॥६९॥ विद्वान् स पन्यासवरोऽतिधीमान्, संपत्पदाग्र्यो विजयो गणीन्द्रः । गुरोरनुज्ञामधिगम्य नम्रो, व्याख्यानमारब्ध गुरूक्तिकल्पम् ॥७०॥ सूरीश्वराणां यकृदुग्रहपीडां, तदा हि दृष्ट्वा परिवर्धमानाम् । १. आधुनिकभाषायां 'लीवर' इति प्रसिद्धस्य । Page #433 -------------------------------------------------------------------------- ________________ ४१४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शोकाकुला भावुकसंघमुख्याः कर्तुं चिकित्सामभिलाषभाजः ॥७१॥ राज्यप्रसिद्धौषधमन्दिरस्य, अर्वाक्चिकित्सानिपुणं प्रसिद्धम् । घांचीत्युहूं भिषजां वरिष्ठं, समाह्वयन् 'डॉक्टरकार्यदक्षम् ॥७२॥ (युग्मम्) स वैद्यराजो विविधैः प्रकारै ___ यरूपयत् सूरिशरीरमुच्चैः । व्याधेनिंदानं च विधाय सम्यग्, निःस्वार्थभावेन सुभक्तियुक्तः ॥७३॥ प्रारब्ध सुष्ठ्वौषधदानकार्य, मूल्यं विना सेवकभावनातः । आवश्यके कार्यसमागते तु, . शीघ्रं समागाद् भिषजां प्रधानः ॥७४॥ (युग्मम्) आचार्यवर्यस्य शरीरपीडां, __ रोगप्रवृद्धिं च तदा विदित्वा । अहम्मदावादनिवासिवर्यः, श्रीमच्चुनीलालतनूजमुख्यः ॥५॥ श्रेष्ठीश्वरोऽसौ भगुभाइनामा, श्रीसूतरीयाख्यकुलावतंसः । १. पाश्चात्यपद्धत्या वैद्यविद्यानि पुणस्य भिषग्वरस्य 'डॉक्टर' इत्याधुनिकभाषायां संज्ञा । Page #434 -------------------------------------------------------------------------- ________________ ४१५ व्याधेरूपचारः विविधैः प्रकारैः, किंचित शमनम् । सुडॉक्टरं तन्नगरप्रसिद्धं, पुरोगमादाय हि तूर्णमागात् ॥७६॥ (युग्मम्) अहम्मदावादभिषक्प्रवेको', वैद्यश्च वित्तः शिवगंजवासी । न्यरूपयेतां तदुभौ मिलित्वा, सूक्ष्मैः प्रकारैर्गुरुरोगमूलम् ॥७७॥ सूरीन्द्ररोगस्य निदानकाले, केनौषधेनाऽस्य रुजापहारः । जायेत तस्मिन् विषये समाने, मते अभूतामुभयोस्तदानीम् ॥७८॥ निर्णीतरीत्या स च घांच्युपाह्वः, सुडॉक्टरो वैद्यकृतौ प्रवीणः । सोत्साहचित्तो बहु सावधान, इंजक्शनान्यौषधिभिः सहाऽदात् ॥७९॥ तडॉक्टरस्योच्चतमौषधिभिः, __ कृतोपचारैश्च बहुप्रकारैः । आचार्यवर्यस्य स उग्ररोगो, न्यूनोऽभवत् प्राक्समयाच्च किञ्चित् ॥८०॥ यो वांकलीग्रामनिवासवित्तो, जवानमल्लाह्वधनीशपौत्रः । १. उत्तमम् । २. प्रवेकः-प्रकृष्टः । ३. यदौषधं शुषिरसूच्यां क्षिप्त्वा तयैव सूय्या त्वग्द्वारा शरीरे प्रवेश्यते, तस्याऽर्वाचीनभाषायाम् ‘इंजक्शन' इति संज्ञा । Page #435 -------------------------------------------------------------------------- ________________ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् हजारिमल्लस्य तु पुत्रमुख्यः, - - श्रीचन्दुलालाऽभिध उच्चकीर्तिः ॥८१॥ श्रीवांकलीग्रामवरे हि तस्य, प्रभाविणः सूरिपतेः समीपे । वरं तपः कारयितुं प्रसिद्धं, जाता शुभेच्छा उपधाननाम ॥८२॥ ततः समादाय निजं वयस्यं, श्रीमत्फतेलालसुनामवित्तम् । श्रेष्ठीश्वरः स शिवगंजनाम, पुरं समागाद् गुरुसूरिपार्श्वे ॥८३॥ न्यवेदयत् तत्र निजाभिलाष ____माचार्यवर्याय सुनम्रभावम् । संप्रार्थितः सूरिवरश्च तेन, ___ ग्रामं समेतुं शुभवांकली हि ॥८४॥ तथोपधानाह्वतपोमुहूर्त, कदा समागच्छति दोषहीनम् । अपृच्छदित्थं धनिचन्दुलालः, सूरीशभक्तो जिनधर्मरक्तः ॥८५॥ अगाधविज्ञानसमूहशक्त्या, ज्योतिःश्रुतज्ञानविशालबुद्धया । अदुर्मुनीन्द्रा उपधानकार्ये, मुहूर्तमेतत् शुभयोगयुक्तम् ॥८६॥ Page #436 -------------------------------------------------------------------------- ________________ वांकलीनगरे उपधानहेतु विज्ञप्तिः मुहूर्त प्रदानम् । वंशस्थ: - 'सहस्यमासस्य सितेतरे दले, तिथौ दशम्यां शुभवासरे वरे । दत्तं मुनीन्द्रैः प्रथमं मुहूर्तकं, सुयोगयुक्तं सुभलग्नसंवृतम् ॥८७॥ उपजाति: तस्यैव मासस्य च कृष्णपक्षे, चतुर्दशी श्रेष्ठतिथौ सुवारे । अदुर्मुनीन्द्रा द्वितीयं मुहूर्तं, ज्योतिर्विदो भव्यहितैषिणस्ते ॥८८॥ संप्रार्थयेतां च धनीश्वरौ तौ श्रीमत्फतेलाल - सुचन्दुलालौ । वयं न विज्ञा उपधानरीत्या - मतः समेयुस्त्वरया भवन्तः ॥८९॥ तां प्रार्थनामाग्रह-भावपूतां, बुद्धोपधानस्य विधानकृत्यै । श्रीमार्गशीर्षस्य सिते हि पक्षे, सूरिर्व्यहार्षीत् शिवगंजपुर्याः ॥९०॥ वसन्ततिलका सप्त-ग्रह-ग्रह-विधुप्रमिते सुवर्षे (१९९७ ) श्रीमार्गशीर्षशुभमाससिते च पक्षे । सूरीश्वराः स्वपरिवारयुताः समागुः, उपजातिः - श्रीवांकलीनिवसथे हि तिथौ दशम्याम् ॥९१॥ श्रीवांकलीग्रामनिवासिनोऽपि, मुदा महाडम्बरवाद्यपूर्वम् । सूरीश्वराऽऽतिथ्यविधानकार्यं, ४१७ पुरप्रवेशे समकार्यरुच्चैः ॥९२॥ काले च तस्मिन् विजयादिभाज, आचार्यवर्योत्तमनीतिसूरे: । १. पौषमासस्य । २. ग्रामे । Page #437 -------------------------------------------------------------------------- ________________ ४१८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शिष्यावतंसः समशास्त्रवेत्ता, . ज्ञानादिरत्नत्रयभूपितात्मा ॥१३॥ आचार्यप्रष्ठो विजयादिहर्ष सूरीश्वरः सत्परिवारयुक्तः । समागमद् राधनपूर्वपुर्याः, श्रीवांकलीस्थस्वगुरोः समीपे ॥१४॥ (युग्मम्) तदोपधानस्य विधेनिमित्तं, शीघ्र समारब्ध सुभावुकौघः । प्रभूतसंभारमुपस्कराणां, संमेलनायाऽतिसमुद्यतोऽभूत् ॥१४॥ श्रीवांकलीग्रामनिवासिसंघो, ग्रामेषु खेटेषु पुरोत्तमेषु । संघोपरिष्टाद् बहुमानपूर्वं, प्रेषीत् शुभाः कुङ्कमपत्रिकाश्च ॥१६॥ श्रीपौषमासस्य सुकृष्णपक्षे, तिथौ दशम्यां प्रथम मुहूर्तम् । तस्यैव मासस्य च तत्र पक्षे, चतुर्दशीनामतिथौ द्वितीयम् ॥१७॥ इमे मुहूर्ते शुभयोगयुक्ते, वरोपधानाख्यतपःप्रवेशे । दत्ते यमीन्द्रेण च पूर्वकाले, शुभे मुहूर्ते हि कृतं फलाय ॥१८॥ Page #438 -------------------------------------------------------------------------- ________________ वांकलीनगरे उपधान प्रारंभः । तस्मिन् मुहूर्तद्वितये तदानीं, सुश्रावकाः सत्तपसे सुभावाः । श्राद्ध्यश्च संख्यामितषट्शतानि, शुभोपधानाह्वविधौ प्रविष्टाः ॥ ९९ ॥ व्यधापयत् सूरिवरो विधिज्ञ स्तदोपधानाख्यतपः क्रियायाम् । प्रवेशकार्यं स्वयमेव दक्षः, सदोद्यता धर्मविधौ मुनीन्द्राः ॥१००॥ जातोपधाने तपसि प्रभूता, मरौ न संख्या इयती कदापि । दृष्ट्वा च तां वांकलिपंचमुख्या, उत्साहवन्तोऽतिशयेन जाताः ॥१०१॥ तथोपधानाख्यतपस्क्रियाणा मुदारभावेन विधापको यः । श्रेष्ठीश्वरोऽसावपि भक्तिभावाद्, अतिप्रभूतार्थव्ययं विधित्सु ॥ १०२ ॥ तपश्चिकीर्षुप्रचुरात्मभाजो, मुमुक्षुवर्गस्य विशालसंख्याम् । दृष्ट्वाऽतिमोदं मनसि ह्यवापद्, भाग्येन लभ्येत तपस्विसेवा ॥ १०३ ॥ ( युग्मम् ) श्रद्धावतो वांकलिवासिनश्च, ४१९ श्रीसंघवर्यस्य सुभक्तिभाजः । Page #439 -------------------------------------------------------------------------- ________________ ४२० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तपस्विसेवाचरणं तथैव, उत्साह आस्तामनुमोदनीयौ ॥१०४॥ तावत् पुनः सूरिवरस्य देहे, शुभेऽभवत् पूर्ववदुग्ररोगः । व्यग्रस्ततः संघवरोऽतिभक्तः, सूरीशरोगोपशमं समैच्छत् ॥१०५॥ कर्तुं चिकित्सां वरवैद्यराजात्, पुरे प्रसिद्ध शिवगंजनाम्नि । घांचीत्युपाढे वरडॉक्टरं तम्, आनाययद् रोगनिदानदक्षम् ॥१०६॥ शनैः शनैस्तस्य भिषग्वरस्य, महौषधीभिश्च वरोपचारैः । आचार्यमुख्यस्य सुनीतिसूरे रल्पार्तियुक्तं समभूत् शरीरम् ॥१०७॥ महोपधानाख्यतपःस्थितानां, सन्मालिकारोपणसन्मुहूर्तम् । श्री फाल्गुनस्योत्तमशुक्लपक्षे, त्रयोदशीपुण्यतिथौ समागात् ॥१०८॥ सुनिश्चिते जाततमे मुहूर्ते, उपाश्रयस्याऽतिशुभे विशाले । रम्ये चतुष्के बहुचित्रयुक्ते, ध्वजा-पताकासमलंकृते च ॥१०९॥ Page #440 -------------------------------------------------------------------------- ________________ उपधानमाला महोत्सवम् । वंशस्थ: शत्रुंजयाद्रेर्भवतारकस्य, मोक्षैकहेतोश्च सुरैवताद्रेः । कृता हि रम्या रचना वरेण्या, जिनेश्वराणां प्रतिमोत्तमानां शुभाङ्गभूषा बहुमूल्ययुक्ताः । सुभावनावृद्धिकरीर्वरिष्ठा, व्यधापयन् वै हृदयङ्गमाश्च ॥ १११ ॥ भव्यात्मनां भावविवर्धिका सा ॥ ११० ॥ ( युग्मम् ) उपजाति: रम्याः स्वर-ग्राम- सुमूर्च्छनाऽञ्चिताः, श्रुतिप्रिया रागयुता नवा नवाः । पूजा अपठ्यन्त दिने दिने महे, , सुगायकैः सुस्वरकण्ठभूषितैः ॥ ११२ ॥ महोत्सवेऽस्मिन् जनताहृदुत्सवे, श्रीवांकलीग्रामवरेऽतिसुन्दरे । जिनेशबिम्बार्चनदर्शनार्थिनां, 'तदाऽयुतं संमिलितं सुभावतः ॥११३॥ आसन्नसार्धत्रिशतीजनानां, महैः समं फाल्गुनशुक्लपक्षे । त्रयोदशीभद्रतिथावकारि, मालार्पणं सूरिवरादिहस्तैः ॥ ११४ ॥ तपस्विमालार्पणपुण्यकाले, आयः प्रभूतः समभूद् वसूनाम् । १. दश सहस्त्राणि । ४२१ Page #441 -------------------------------------------------------------------------- ________________ ४२२ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् अदायि चैतस्य चतुर्थभागो, जीर्णोद्धृतौ श्रीगिरिनारतीर्थे ॥११५॥ महोत्सवस्याऽस्य शुभे प्रसङ्गे, साधर्मिकाणां बहुसंख्यकानाम् । सुभोजनाभिर्नवकारशीभि रकारि 'भक्तिस्ततपुण्यदात्री ॥ ११६ ॥ समागतश्रावकवर्ग-वर्ण्य सुश्राविकाणां विविधैः प्रकारैः । प्रभूतसाहाय्य - सुभोज्यदानै र्व्यधायि सेवासुविधिस्तदानीम् ॥११७॥ श्रीवांकलीग्रामनिवासिसंघ खीवाणदीग्रामकसंघयोर्वै । कुतोऽपि हेतोः समभूद् विभेदो, मतप्रभेदः खलु वैरकारणम् ॥११८॥ विजयिविजयनीतिं सूरिराजं सुनीतिं, निखिलनिजगुणौघैर्भूषितं सन्नयज्ञम् । जगति जनमनः स्थक्लेशदोषापहारं, सुधियमनुभवाढ्यं तौ विदित्वा हि संघौ ॥ ११९॥ सभगुरुभयपक्ष्याः पूज्यमाचार्यवर्यम्, उभयकलिविनाशे पक्षपातेन हीनम् । १. ततस्य - विस्तीर्णस्य पुण्यस्य दात्री । २. अगमन् । Page #442 -------------------------------------------------------------------------- ________________ ४२३ खीवान्दीग्राम संघक्लेश उपशमनाय विज्ञप्तिः । निजकनिजकपक्षावेदनं भेदहेतुं, सरलविनयभाजोऽश्रावयन् निर्णयार्थम् ॥१२०॥ (युग्मम्) उपजातिः - अस्मद्विवादस्य सुनिर्णयो हि, मध्यस्थवर्यैः परिदास्यते यः ।। स स्वीकृतोऽस्माभिरिति प्रदत्तं, पत्रं स्वहस्ताक्षरचिह्नयुक्तम् ॥१२१॥ वंशस्थः - तदा समाकर्ण्य च पक्षयोर्द्वयो विरोधहेतुं नयिसूरिपुङ्गवः । माध्यस्थ्यमाधाय निजे सुचेतने, निध्यातवान् सूक्ष्मतया धिया ततः ॥१२२॥ उपजातिः - श्रीनीतिसूरिर्मरुराष्ट्रजाना 'मसंस्तुतोऽभूत् प्रकृतेश्च रीतेः । अतोऽयमेतद्विषयेऽन्यसुझं, प्रष्टुं समैच्छद् मरुदेशदक्षम् ॥१२३॥ तस्मादसौ वांकलिवासिवर्य, हजारिमल्लात्मजचन्दुलालम् । आवश्यकैतद्विषयेष्वपृच्छद्, न्यायं प्रदित्सु भयोः सुमान्यम् ॥१२४॥ १ असंस्तुतः-अपरिचितः ।। Page #443 -------------------------------------------------------------------------- ________________ ४२४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो यमीन्द्रोत्तमनीतिसूरिः, श्रीवांकलीग्रामवरात्तदानीम् । महोत्सवान्ते विजिहीर्घरासीत्, तिष्ठन्ति नो साधुवराश्चिराय ॥१२५॥ वसन्ततिलका - सप्त-ग्रह-ग्रह-हिमांशुमितोत्तमेऽब्दे (१९९७), मासोत्तमस्य फलदस्य सुफाल्गुनस्य । कृष्णे दले प्रतिपदीड्यतिथौ सुलग्ने, सूरीश्वरो निजमुनीन्द्रवृतो व्यहार्षीत् ॥१२६॥ उपजातिः - कुर्वन् विहारं परिवारजुष्टः, श्रीनीतिसूरीश्वरसाधुधुर्यः। . खीवाणदीग्रामवरे समागात्, संघश्च तत्स्वागतमातनिष्ट ॥१२७॥ आह्वाय्य तस्मिन् तदुभौ हि पक्षौ, __ संमेलनार्थं वरसूरिराजः । शमोपदेशं समदात् सुशैल्या, __ यत् साधवो वैरविनाशशीलाः ॥१२८॥ कृते च तन्निर्णयपत्रमुख्ये, आदाय हस्ताक्षरकाणि तेषाम् । सुनिश्चितं निर्णयमात्मदत्त मश्रावयद् गम्भीरया सुवाचा ॥१२९॥ Page #444 -------------------------------------------------------------------------- ________________ खीवान्दी संघ वैमनश्योपशमनम् । निष्पक्षपातं गुरुनिर्णयं तं, ___हितावहं न्यायपुरस्सरं च । श्रुत्वा सहर्षा उभयेऽपि पक्ष्याः , सूरेर्जयोद्घोषणमुव्यधुस्ते ॥१३०॥ खीवाणदी-वांकलिवासिवर्या, ___ अतीव मोदादुभयेऽपि पक्ष्याः । ततः प्रभृत्येव सदाऽमिलस्ते, संमेलनं सौख्यकरं शुभं हि ॥१३१॥ शार्दूलविक्रीडितम् - इत्थं पोङ्कणयुक्फलोध्यभिधया वित्ते सुतीर्थोत्तमे, श्रीमत्पट्टननामके वरपुरे श्रीतख्तदुर्गे कडौ । चाणस्माशुभनाम्नि धाम्नि धनिनां श्राद्धोत्तमै राजिते, श्रीमद्वीरमगामनाम्नि नगरे, सौराष्ट्रसद्गोपुरे ॥१३२॥ इत्यादिकग्रामवरेषु सूरि स्तथा सुरभ्येषु पुरोत्तमेषु । भिन्दश्च संघस्थितभेदभाव मानन्दयद् भव्यजनान् सुबोधैः ॥१३३॥ (युग्मम्) श्रीसंघभेदोऽजनि यत्र यत्र, कृता हि शान्तिर्भुवि तत्र तत्र । नाऽकारि कुत्राऽप्यवनौ विरोधः, सूरीश्वरेणोत्तमधीश्वरेण ॥१३४॥ ईदृक्प्रभावं सुचरित्रपूतं, यशस्विरेखासमलवृत्तं च । Page #445 -------------------------------------------------------------------------- ________________ ४२६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रशान्तमुद्राऽतिगुिणौघभाजं, . ..... विद्यावरिष्ठं जनबोधनिष्ठम् ॥१३५॥ एतादृशं श्रीविजयैकपूर्वं, सन्नीतियुक्तं गुरनीतिसूरिम् । दृष्ट्वा समापन् जिनधर्ममुच्चै भव्या अभूवन् भवभीरवो ये ॥१३६॥ (युग्मम्) खीवाणदीग्रामवराद् विहृत्य, ग्रामं गता वालिशुभाभिधानम् । ततः पुरं सादडिनामवित्तं, सूरीश्वराः शिष्यवरैः सहाऽगुः ॥१३७॥ श्रीसादडीनामपुरस्य संघः, प्रोत्साहयुक्तो वरघोटकेन । सुस्वागतं तोरण-वाद्यपूर्वं, सूरीश्वराणामकरोत्तदानीम् ॥१३८॥ स्थित्वा च तस्मिन् कतिचिद्दिनानि, ततो गता राणकपत्तने ते । तीर्थे वरे भारतभूप्रसिद्धे, ___यात्राकृते सूरिवराः सशिष्याः ॥१३९॥ चतुर्मुखं तत्र युगादिदेवं, श्रीपार्श्वनाथं जनदोषशोषम् । श्रीनेमिनाथं शिवदं शिवाज, दृष्ट्वाऽऽत्ममोदं वरमन्वभूवन् ॥१४०॥ Page #446 -------------------------------------------------------------------------- ________________ सादडीग्रामे रोगवृद्धि । कृत्वा हि यात्रां पुनरागमस्ते, श्रीसादडीनामपुरे तदानीम् । सम्यक्त्वजुष्टैः सह शिष्यरत्नैः, सूरीन्द्रसूर्या जिनधर्मधुर्याः ॥ १४१ ॥ अत्रैव काले पुनरेव जातो, ध्यानैकनिष्ठस्य हि नीतिसूरेः । शारीरिको व्याधिरतीव पीडा प्रदो मनस्तोषविनाशकारी ॥ १४२ ॥ जाताऽतिचिन्ता महती तदानीं, शिष्य - प्रशिष्यादिमुनीन्द्रवर्गे । संघे च श्रीसादडिनामपुर्याः, शरीररोगेण हि नीतिसूरेः ॥१४३॥ श्रद्धाऽभवत् सूरिपतेः स्वकीया, व्याधेश्चिकित्साविषये तदानीम् । चित्तोडदुर्गस्य 'यतिप्रवेके, श्रीबालचन्द्राभिधया प्रसिद्धे ॥१४४॥ ततश्च जाता गुरुनीतिसूरे स्तस्यौषधं कारयितुं समीहा । तारं हि कृत्वा यतिपुङ्गवं तं, संघस्य मुख्याः समुपाह्वयंश्च ॥ १४५ ॥ ४२७ १. चिकित्सादिकारके द्रव्यादिपरिग्रहवति च साधुवेषधारिणि यतिशब्दोऽत्र व्यापृतः । Page #447 -------------------------------------------------------------------------- ________________ ४२८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - यतीन्द्रोऽपि तं वासुसंदेशरूपं, तदा तारनामाङ्कपत्रं निरूप्य । निरीयात्मवासाच्च चित्तोडदुर्गा दगात्सादडिनामपुर्यां हि तूर्णम् ॥१४६॥ उपजातिः - कृत्वा निदानं गुरुनीतिसूरेः, शरीरव्याधेरवधानतोऽसौ । चिकीर्षुरातङ्कहतेरुपाय मापृच्छतोच्चैर्विनयेन सूरिम् ॥१४७॥ अवोचताचार्यवरस्तदानीं, भवेदिदानीं भवतः स्थिरत्वम् । तदा भवत्तः प्रविधातुमिष्टा प्रतिक्रियाऽस्मत्तनुरोगकस्य ॥१४८॥ सेवां विधित्सुर्वरसूरिपस्य, समुत्सुकः प्राहः यतीन्द्रवर्यः । अप्राप्य चाऽतो भवतामनुज्ञा मन्यत्र नाऽस्मद्गमनं हि भावि ॥१४९॥ श्रुत्वा यतीन्द्रस्य विनम्रवाणी, रुजाऽपहाराय निजे शरीरे । अदादनुज्ञां यमिनामधीशः, प्रारम्भि तेनाऽगददानकार्यम् ॥१५०॥ Page #448 -------------------------------------------------------------------------- ________________ ४२९ यतिवर्य बालचन्द्रेण कृता चिकित्सा । आचार्यवर्यस्य हि नीतिसूरेः, ___ सुसंयमाधारशरीरमध्ये । अवर्धताऽऽतङ्कजतीव्रपीडा, श्रुत्वेति वार्तामतिविह्वलात्मा ॥१५१॥ अहम्मदावादनिवासिवर्यः, श्रीमच्चुनीलालधनीशपुत्रः । श्रीसूतरीयाह्वकुलप्रदीपः, श्राद्धो भगुभाईतिनामधेयः ॥१५२॥ श्रेष्ठीश्वरः श्रावकलालभाई सुतोत्तमश्चीमनलालनामा । धनीशपीताम्बरदासनाम्नः, सूनुश्च जीवादिमभाइनामा ॥१५३॥ इत्यादिकाः श्रेष्ठिवरा हि शीघ्र महम्मदावादपुरान्निरीय । श्रीसादडीनामपुरं समागुः, सूरीशगात्रस्य सुदर्शनार्थम् ॥१५४॥ (चतुर्भिः कलापकम्) प्रणम्य सूरीन्निजनम्रभावै य॑ज्ञापयंस्ते सुविचारपूर्वम् । महत्तमे राजपुरे वसन्ति, भिषग्वरा डॉक्टरकार्यदक्षाः ॥१५५॥ तथा महामूल्यमहौषधादि, संप्राप्यते साधनमुत्तमं च । Page #449 -------------------------------------------------------------------------- ________________ ४३० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अहम्मदावादपुरागमार्थ मतो भवद्भिर्हि कृपा विधेया ॥१५६॥ परन्तु सूरीश्वरवर्य ऐच्छत्, श्रीसादडीनामपुरे हि वस्तुम् । अतो न्यषेधीद्वचनं तदीय महम्मदावादपुरं प्रयातुम् ॥१५७॥ तथापि तेषां गुरुभक्तिभाजां, __ श्राद्धोत्तमानां च मुनीश्वराणाम् । अहम्मदावादपुराय नेतुं, विज्ञप्तिरासीद् विनयेन युक्ता ॥१५८॥ अतोऽन्वमंस्तैतदनिच्छयाऽपि, ___ सूरीश्वरस्तद्वचनं तदानीम् । गुरूत्तमस्वीकृतिवाक्यतस्ते, श्रेष्ठीश्वरा भक्तिपरा अतुष्यन् ॥१५९॥ श्रीपादलिप्ताख्यपुरे धनीशा, अदुः समाचारमतित्वरातः । डोलीतिनामाङ्कितयाप्ययान मानायनार्थं गुरुपुङ्गवाय ॥१६०॥ अहम्मदावादपुरे स्ववासे, श्रेष्ठीश्वराणां गमनस्य पश्चात् । शरीरदौर्बल्यमनल्परोगा दाचार्यवर्यस्य तदा समीक्ष्य ॥१६१॥ Page #450 -------------------------------------------------------------------------- ________________ राजनगरे आगन्तुं सूरीवराणां विज्ञप्तिः । अर्हो विहारो यदि वा न योग्यो, मतं ग्रहीतुं त्विति डॉक्टरस्य । शिष्य-प्रशिष्यादिकसाधुधुर्या, निर्णीतवन्तो गुरुभक्तिनिष्ठाः ॥ १६२॥ ( युग्मम् ) ततश्च दक्षं शिवगंजवितं. पाश्चात्यभैषज्यविधौ प्रवीणम् । घांचीत्युपाह्वं वरडॉक्टरं तं, श्रीसादडीनामपुरे समाह्नन् ॥१६३॥ निरूप्यदेहं गुरुनीतिसूरे रशक्तियुग् व्याधिपरीतमुच्चैः । अवोचतेत्थं वरडॉक्टरोऽसौ, हितार्थमाचार्यवरस्य भक्तः ॥ १६४॥ पादाधिकक्रोशशतेऽतिदूरे, अहम्मदावादपुरे प्रयाणम् । दौर्बल्यबाहुल्यशरीरभाजां, न विद्यते योग्यतमं गुरूणाम् ॥१६५॥ श्रीसादडीनामपुरस्य संघ मुख्या मिलित्वा सममन्त्रयन्त । श्रेष्ठीश्वराः सेजमलाङ्गजन्म श्रीमूलचन्द्रादिकसूरिभक्ताः ॥ १६६ ॥ अस्मादृशश्रावकवासवित्तात्, ४३१ पुरात् सहस्त्राधिकजैनगेहात् । Page #451 -------------------------------------------------------------------------- ________________ ४३२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आचार्यवर्यस्य विहारजन्यः, . __ श्रमः शरीरार्तिनिपीडितस्य ॥१६७॥ शोभास्पदो नो नहि भासते स, यतो महापुण्यसुयोगतोऽयम् । प्रभावशाली सुचरित्रपात्र माचार्यवर्योऽत्र पुरे समागात् ॥१६८॥ (युग्मम्) ततः सुशीलान्वितसाधुजुष्टा, अस्माभिराचार्यवराः स्वकीये । पुरेऽत्र वर्ष निवासहेतोः, संप्रार्थनीया अतिनम्रवाग्भिः ॥१६९॥ इत्थं विनिश्चित्य यमीन्द्रपार्श्वे, श्रीसंघमुख्याः समयुस्तदानीम् । संप्रार्थयन्ताऽऽग्रहपूर्वमेनं, वर्षतुवासाय पुरे स्वकीये ॥१७०॥ अवोचताचार्यवरेण्य इत्थं, सुकोमलैस्तोषकरैर्वचोभिः । एतच्चतुर्मासनिवासहेतो र्बद्धोऽस्मि पूर्वं वचनप्रदानैः ॥१७१॥ एकत्र वर्षर्तुनिवासकार्य, स्वीकृत्य चाऽन्यत्र पुनस्तदर्थम् । अङ्गीकृतिः साधुवरैर्न कार्या, न निश्चयोल्लङ्घनमर्हणीयम् ॥१७२॥ Page #452 -------------------------------------------------------------------------- ________________ ४३३ चातुर्मासार्थे विमर्षः। तथापि चाऽऽस्माकविहारकार्याद्, दूयेत चेतो यदि युष्मदीयम् । तदा भविद्भिः परिलेखनीय महम्मदावादपुरे तदर्थम् ॥१७३॥ अहम्मदावादपुराधिवासि श्रेष्ठीश्वराश्चेद्यदि युष्मदीयम् । अङ्गीकरिष्यन्ति वचः प्रमाणं, तदा चतुर्मास इहाऽस्मदिष्टः ॥१७४॥ संघस्य मुख्या गुरुवर्यवाक्य ममंसताऽतीव सुयुक्तियुक्तम् । ततोऽलिखन् राजपुरे सुपत्रं, श्राद्धोत्तमानामुपरीत्थमेते ॥१७५॥ सूरीश्वराणां सुचरित्रभाजां, वर्षतुवासं खलु संविधातुम् । संमिल्य संघेन ततोऽनुमत्य, सुनिश्चितं सादडिनामपुर्याम् ॥१७६॥ अन्यच्च सूरीश्वरपुण्यदेहो, दौर्बल्यभाग् रोगपरीतवाश्च । अतो विनेतुं भवदाग्रहोऽयं, विचारपूर्वं परिवर्तनीयः ॥१७७॥ गन्तुं न दास्याम इतश्च पूज्यान्, अहम्मदावादपुराय सूरीन् । Page #453 -------------------------------------------------------------------------- ________________ ४३४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अतश्चतुर्मासनिवासहेतो र्भवद्भिरत्र स्वमतं प्रदेयम् ॥१७॥ एवं सुपत्रं परिपठ्य तेषां, श्रीसादडीश्रावकमुख्यकाणाम् । अहम्मदावादपुरीयसंघः, प्रत्युत्तरं प्रेषयदित्थमस्य ॥१७९॥ अहम्मदावादपुरे वसन्ति, भिषग्वरा दक्षसुडॉक्टराश्च । पौर्वात्य-पाश्चात्यवरौपधानां, पूर्णानि सत्साधनकानि सन्ति ॥१८०॥ निर्णीतपूर्वा वयमत्र सुष्ठु, आरोग्यभाजस्तरया भवेयुः । आचार्यवर्या गुरवस्ततस्ते, संप्रार्थिता आगमनाय चाऽत्र ॥१८१॥ अस्माभिरस्मत्करणीयकृत्यं, संप्रार्थनातो हि कृतं तदानीम् । अहम्मदावादपुरे गुरूणां, वर्षतुवासाय सुभाववद्भिः ॥१८२॥ तथापि सूरीश्वरवर्यदेहे, दौर्बल्यबाहुल्यमतीव चैत्स्यात् । तथा विहाराद् गुरुपुङ्गवाणां, दूयेत चेतो यदि वः समेषाम् ॥१८३॥ Page #454 -------------------------------------------------------------------------- ________________ सादडीनगरे चातुर्मास करणार्थं सम्मतम् । कदाग्रहस्तद्विषये न कश्चिद्, वेविद्यतेऽस्माकमतो भवद्भिः । यथा रुचिः सूरिमहोदयस्य, पत्रं तदेतादृशवृत्तपूर्णं, भवेत्तथा कार्यमपेक्ष्य सारम् ॥ १८४ ॥ ( युग्मम् ) श्रीसादडीसंघवरोपरिष्टात् । आचार्यवर्योपरि चाऽन्यपत्रं, प्राहैषुरिभ्यप्रवरा उदाराः ॥१८५॥ प्रपठ्य पत्रं च तदीयमीदृक्, वसन्ततिलका श्रीसादडीनामपुरस्य संघ: । संमिल्य सूरीश्वरपादपार्श्व मगात्तदानीं गुरुभक्तिपूर्णः ॥ १८६॥ वर्षर्तुवासार्थकमस्मदीय पुरेऽन्वमानि भवतां गुरूणाम् । अहम्मदावादपुरोत्तमेभ्यै रतोऽत्र वासाय कृपा विधेया ॥ १८७॥ ४३५ आचार्यवर्य इति सादडिवासिनां तां, संप्रार्थनां सरलभावयुतां निशम्य । ज्ञात्वा च राजनगरीयधनीश्वराणां, वर्षर्तुवासविषयाऽनुमतिं तथैव ॥ १८८ ॥ Page #455 -------------------------------------------------------------------------- ________________ ४३६ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - विचिन्त्य चाऽशक्तिमतीव स्वस्मिन्, शरीरके रोरुजाप्रभूते । वर्षतुवासाय तदाऽन्वमंस्त, श्रीसादडीनामपुरे यमीन्द्रः ॥१८९॥ (युग्मम्) प्रभूतवैराग्यवृतस्य तस्य, सुसंयमाधिष्ठितचेतनस्य । चारित्रपात्रैविनयान्वितैश्च, शिष्यैः प्रशिष्यैः परिषेवितस्य ॥१९०॥ महाप्रभावाऽन्वितनीतिसूरे रनल्पसेवाजनितोच्चलाभः ।। संप्राप्त एवं प्रविबुध्य भव्यः, श्रीसादडीसंघवरोऽत्यहष्यत् ॥१९१॥ (युग्मम्) ततश्च हर्षोच्छलितात्मभावाः, सूरे ! जय त्वं सुजयेति शब्दान् । उच्चैर्वदन्तः समवाप्य सर्वे, गुरोरनुज्ञां गृहमन्वगच्छन् ॥१९२॥ निदानकार्ये समरोगकाणां, तथा प्रयोगे च महौषधानाम् । अतिप्रवीणो यतिपुङ्गवो यः, श्रीबालचन्द्राभिधवैद्यराजः ॥१९३॥ आचार्यवर्यस्य रुजः प्रशान्त्यै, स सार्धमासावधि संव्यधत्त । Page #456 -------------------------------------------------------------------------- ________________ व्याधेः किञ्चित् उपशमनं यतीन्द्रोपायैः । वरिष्ठमात्रादिमहौषधानां, प्रयोगमुच्चैः खलु सावधानः ॥११४॥ ( युग्मम् ) यतीन्द्रवर्यस्य वरौषधेन, न्यूनाऽभवत् सूरिशरीरपीडा । ततो नदीतीरमनु व्रतीन्द्रः, स स्थण्डिलार्थं समगात् सुखेन ॥ १९५॥ पुरोपकण्ठस्थितभव्यशृङ्गे, देवालये रम्यतमे वरेण्ये | तीर्थेशसौम्यप्रतिमोत्तमानां, संवन्दनार्थं गमनेऽशकत् सः ॥१९६॥ कियद्दिनानन्तरमागमँश्च, बीयावराख्यान्नगरात् सुवित्तात् । प्रतापदुर्गाह्वपुरोत्तमाच्च, तथा वरेण्यात्तखतादिदुर्गात् ॥१९७॥ इत्यादिसद्ग्राम- पुरादिकेभ्यः, श्रीसंघमुख्या वरनीतिसूरे: । वर्षर्तुवासाय समं मुनीन्द्रैः, संप्रार्थनार्थं हि शुभैकभावाः ॥ १९८ ॥ ( युग्मम् ) परन्तु सूरीश्वरपुङ्गवस्य, प्रागेव वर्षर्तुनिवासकार्यम् । ४३७ सुनिश्चितं सादडिनामपुर्या मभूत्ततस्तान् खलु नाऽन्वमंस्त ॥ १९९॥ Page #457 -------------------------------------------------------------------------- ________________ ४३८८ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् आचार्यवर्यस्य समीपमासन्, मुनीश्वराः संयम-शीलधुर्याः । तपस्विनश्चागमबोधभाजः, शिष्याः प्रशिष्या बहवो वरिष्ठाः ॥२००॥ परन्तु सर्वे गुरुभक्तिहेतोः, स्थातुं हि सूरेः सविधे समैच्छन् । विहाय सूरीश्वरपादसेवां, नैच्छन् प्रयातुं च परत्र केऽपि ॥२०१॥ तथापि कल्याणविधित्सया वै, शरीरभाजां जगतः समेषाम् । शुभङ्कराः पुण्यविशालभावाः, सूरीश्वरा इत्थमचिन्तयश्च ॥२०२॥ पृथक्पृथग्ग्राम-पुरस्थलेषु, संप्रेषणातो मुनिपुङ्गवानाम् । अनेकभव्यप्रतिबोध एवं, धर्मस्य वृद्धिः प्रभवेत्, प्रभूता ॥२०३॥ व्रतानि भव्यानि यमास्तपांसि, विशेषकल्याणकराणि हि स्युः । तथैव सर्वज्ञसुशासनस्य, प्रभावना-ख्याति-विशेषशोभाः ॥२०४॥ विचिन्त्य चेत्थं वरसूरिराजः, संमेल्य सर्वान् निजशिष्यमुख्यान् । Page #458 -------------------------------------------------------------------------- ________________ निजश्रमणानाम् भिन्न-भिन्न स्थाने चातुर्मास करणार्थं विभजनम् । ४३९ विनीतवर्यान् विदुषः सुशीलान्, संबोध्य चाऽवेदयतेतिवृत्तम् ॥२०५॥ ततो हि बीयावरनामधेय पुरीयसंघार्थनया तदानीम् । प्रैषीच्च वर्षर्तुनिवासहेतोः, सूरीश्वरोऽमून् स यमीन्द्रमुख्यान् ॥२०६॥ धीभागुपाध्यायपदाधिजुष्टं, प्रष्ठं दयायुग्विजयाभिधानम् । दयाप्रधानं सरलस्वभावं, श्रीमज्जिनेन्द्रागमतत्त्वपञ्चम् ॥२०७॥ मालिनी - चरणविजयनाम्ना युक्तमन्वर्थसंज्ञं, गुरुवरवरिवस्याकर्मठं शास्त्रदक्षम् । इति वरमुनिमुख्यान् षड्मितान् साधुधुर्यान्, गुरुवरवरकीर्तिः प्रेषयत् तत्र सूरिः ॥२०८॥ (युग्मम्) प्रवरतखतदुर्गात् संघसंप्रार्थनातो, मुनिपविजयहर्षाहूं हि सूरीश्वरं ज्ञम् । विजयपदयुतास्तान् राममुख्यान् मुनींश्च, जलदसमयवासे प्रैषयत् सूरिराजः ॥२०९॥ उपजाति: - प्रतापदुर्गाख्यपुरीयवर्य- -... श्रीसंघसंप्रार्थनया सुबुद्धान् । Page #459 -------------------------------------------------------------------------- ________________ ४४० प्रसिद्धपन्न्यासपदाऽतिवित्तान्, वसन्ततिलका उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् कल्याणपूर्वान् विजयान् गणीन्द्रान् ॥२१०॥ श्रीचंपकाग्र्यविजयादिकसाधुधुर्यान् गुप्त्यादिपालनपरान् 'चतुरस्तथैव । वर्षर्तुवासकरणाय तदात्मशिष्यान्, सूरीश्वरो जनहिताय हि तत्र प्रैषीत् ॥२११ ॥ इत्थं च सेवाडिसुनामभाजो, ग्रामस्य संघार्थनया मुनीन्द्रान् । तथा लुणावादिपुरीयसंघ संप्रार्थनातः किल प्रैषयत्सः ॥ २१२ ॥ एवं हि तत्तत्पुरवासकानां, ग्रामस्थितानां च सुभावुकानाम् । संप्रार्थनातोषणतस्तदानीं, जातो यमीन्द्रो बहुमानपात्रम् ॥२१३॥ श्रीसादडीनामपुरे तदानी - माचार्यराजेन्द्रसमीपमासन् । एते मुनीन्द्रा वरशीलभाजः, सेवार्थिनः स्वीयगुरूत्तमानाम् ॥ २१४॥ १. चतु:संख्याकान् । Page #460 -------------------------------------------------------------------------- ________________ निजश्रमणानाम् भिन्न-भिन्न स्थाने चातुर्मास करणार्थं विभजनम्। ४४१ मालिनी - मनहरविजयाह्वो वर्ण्यपन्यासवर्यो, विशदचरणधर्ता श्रीगणी साधुधुर्यः । चरण-करणसंपद्भूषितः संपदादि विजयपदयुतोऽसौ सद्गुणाढ्य गणीन्द्र ॥२१५॥ उपजाति: - श्रीसुन्दराह्वो विजयान्तरभ्यो, मुनीन्द्रमान्यो गुणसुन्दरश्च । तथा मुनिश्रीभुवनेतिपूर्वो, गुणैर्वरिष्ठो विजयान्तनामा ॥२१६॥ गीतिः - मुनिवरवल्लभविजय. स्तथा चिदानन्दविजयनामाऽन्यः । मुनिसौम्यसोमविजयो, विनयी प्रमोदविजयाभिधेयश्च ॥२१७॥ उपजातिः - दीपादिमो वै विजयान्तसाधु रशोकपूर्वो विजयान्तसंज्ञः । अर्वागुमेदो विजयाभिधश्च, श्रीमज्जयानन्दमुनिप्रकाण्डः ॥२१८॥ (पञ्चभिः कुलकम् ।) वर्षर्तुकाले किल नीतिसूरि ाख्यानजन्यं सुपरिश्रमं हि । Page #461 -------------------------------------------------------------------------- ________________ ४४२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सोढुं स्वकीयस्य शरीरकस्य, ___दौर्बल्यहेतोः समभूदशक्तः ॥२१९॥ समादिशत् सूरिवरस्ततोऽसौ, व्याख्यानहेतोनिजविज्ञशिष्यम् । गणीशसंपद्विजयं श्रुतशं, ___पन्यासमत्युच्चपदातिवित्तम् ॥२२०॥ एतेऽपि पन्यासवरा गुरूणां, ___ सूरीश्वराणां समवाप्य चाज्ञाम् । सद्बोधकस्याऽऽगमसारभाजो, 'वंदित्तु' सूत्रस्य वरेण्यटीकाम् ॥२२१॥ तथाऽधिकारे वरभावनाख्ये, कैवल्यभाजः शिवसौख्यलब्धुः । श्रीमज्जयानन्दविभोश्चरित्र मुत्साहतो वाचयितुं प्रवृत्ताः ॥२२२॥ (युग्मम् ) व्याख्यानशैल्या अतिसुन्दरत्वात्, सुश्रोतृवर्गे हि रसोऽतिजातः । ततश्च वाचामृतपानहेतोः, सच्छ्रावकौघः समगस्त तत्र ॥२२३॥ तथा च योगीश्वर-नीतिसूरि वर्षतुकाले समकारयत् सः । चतुर्दशाङ्काङ्कितपूर्वनाम, तपो गरिष्ठं सुकृतैर्वरिष्ठम् ॥२२४॥ Page #462 -------------------------------------------------------------------------- ________________ ४४३ श्रावकाणाम् चिन्ता। गीतिः - आणंदजि-कल्याणजि-श्रेष्ठीतिनाम्न्याः श्रेष्ठसंस्थायाः । श्रीभारतभूषाया, मुख्यतमायाः श्रीजैनसंस्थासु ॥२२५॥ अत्रत्यश्चाऽध्यक्षः, श्रीमच्छ्रेष्ठीशहेमचन्द्रसुतः । हरगोवनदासाख्यः, सद्गुरु-सद्धर्म-जिनराजभक्तः ॥२२६॥ उपजातिः - सेवासु सूरीशपदाब्जयोः स, भक्तौ तथैवं मुनिमण्डलस्य । सदैव हर्षेण सुतत्परोऽभूत्, __ स्युः श्रावका भक्तिपरा गुरूणाम् ॥२२७॥ (त्रिभिर्विशेषकम् ।) श्रीसादडीनामपुरीयरम्ये, __वर्षतुवासे भविहर्षदेऽस्मिन् । सन्नीतिभाजो गुरुनीतिसूरेः, पुण्यात्मनां भव्यतमोपदेशात् ॥२२८॥ चित्तोऽदुर्गस्थितवीतराग पुरातनानां किल मन्दिराणाम् । जीर्णोद्धृतौ सम्मिलिताः सहाये, सत्पञ्चत्रिंशच्छतरूप्यका वै ॥२२९॥ (युग्मम्) आचार्यसंदर्शन-वन्दनार्थं, निरूपणार्थं च तदातनीं वै । शारीरिकी सूरिपतेः स्थितिं तां, समागमत् सादडिनामपुर्याम् ॥२३०॥ Page #463 -------------------------------------------------------------------------- ________________ ४४४ मालिनी गीति: - - अहम्मदावादपुरीयमान्यः, श्रीमच्चुनीलालधनीशपुत्रः । धीमान् सुभक्तो भगुभाइनामा, उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसूतरीयाख्यकुलावतंसः ॥२३१॥ (युग्मम् ) उदयपुरसुनाम्नो मेदपाटाख्यभूमेः, प्रवरतिलकरूपाद् ऋद्धिपूर्णात् पुराच्च । धनिकवरवहोरोपाभिधो मोतिलालः, समगत गुरुभक्त्या सूरिराजं प्रणन्तुम् ॥२३२॥ तथा सुश्रेष्ठवित्त श्चतुरोपाभिधश्रावकप्रवरः । तत्राऽऽगात् सूरिवन्दनां कर्तुम् ॥२३३॥ मनहरलालजिनामा, मुहूर्तमप्राक्षुरदोषमेते, भद्रप्रतिष्ठाकरणाय पूज्य - चित्तोडदुर्गस्थितमन्दिराणाम् । माचार्यराजं विदुषां वरेण्यम् ॥२३४॥ न्यरूपयत्सूरिवर: सुधीशो, मुहूर्तशास्त्राण्यवलोक्य सम्यक् । श्रीमाघमासस्य सितद्वितीया तिथि: प्रतिष्ठाकरणेऽति भव्या ॥ २३५ ॥ Page #464 -------------------------------------------------------------------------- ________________ चित्तोडदुर्ग जिर्णोद्धृत जिनालयानां प्रतिष्ठामुहूर्त प्रदानहेतु विज्ञप्तिः । ४४५ अस्मिँश्च काले विबुधः समायात्, श्रीसादडीनामपुरे वरेण्ये | मौहूर्तिको जोधपुरीयवित्त मालिनी अप्रक्षुरेतद्विषये तमेते, उपजाति: पञ्चाङ्गकृद् विज्ञवरो गरीयान् ॥२३६॥ - श्रीसूरिराजैर्गदितं यदस्ति, न्यगादि तेनाऽपि मुहूर्तमुच्चैः । तथा वरो जोधपुरीयविज्ञः, सल्लग्नसंदर्शककुण्डलीं च । कृत्वा सुनिश्चित्य मुहूर्तमेतद्, - तदेव सम्यक् शुभयोगजुष्टम् ॥२३७॥ आचार्यवर्योक्तमवोचदुच्चम् ॥२३८॥ उदयपुरनिवासिश्रावकाग्रेसरा वै, निजनगरमथो ते संघमामेल्य गत्वा । गुरुगदितमुहूर्तं श्रावयित्वा च सर्वान्, व्यदधत बहुयत्नं कर्तुमुच्चैः प्रतिष्ठाम् ॥२३९॥ समाप्य वर्षर्तुनिवासकार्य माचार्यवर्याः सह शिष्यरत्नैः । विहृत्य तस्माज्जनताहितार्थाः, समागता राणकपूर्वपुर्याम् ॥ २४०॥ Page #465 -------------------------------------------------------------------------- ________________ ४४६ मालिनी आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् कृत्वा च यात्रां परिवारयुक्ता स्तीर्थोत्तमस्याsस्य यमीन्द्रमुख्याः । प्रत्यागमन् शिष्यवरिष्ठजुष्टाः, श्रीसादडीनामपुरं पुनस्ते ॥ २४९ ॥ श्रीमार्गशीर्षाख्यवरेण्यमासे, शुक्ले च पक्षे तिथिपञ्चमी या । विहृत्य तस्यां वरसूरिराजा, रावान्तघाणेऽथ पुरे समागुः ॥२४२॥ मार्गाख्यमासस्थितशुक्लपक्षी यैकादशी मौनपदाश्रिता या । स्थित्वा स तावत्समयं पुरेऽत्र, - ततो विहारं कृतवान् यमीन्द्रः ॥२४३॥ कृत्वा मुछालाख्यमहादिवीर सुतीर्थयात्रां किल सूरिराज: । उत्तीर्य पश्चाद् नहरेतिनाम्नीं, श्रीकेलवाडापुरवित्तकुल्याम् ॥२४४॥ उदयपुरमगुस्ते मार्गशीर्षाख्यमासप्रवरबहुलपक्षे पञ्चमीसत्तिथौ वै । अकृत मुदितसंघो बेण्डवाद्यैस्तदोच्चैः, समहमतुलहर्षं पूः प्रवेशं गुरूणाम् ॥२४५॥ ( युग्मम् ) Page #466 -------------------------------------------------------------------------- ________________ ४४७ चरित्रनेतुः उदयपूर आगमनम् । अधिकामयत्वम् । उपजातिः - विहारजन्याऽतिपरिश्रमेण, सूरीश्वराणां तु तनुः सुतन्वी । अशक्तिबाहुल्ययुताऽतिजीर्णा, तदा समासीच्च रुजाप्रपूर्णा ॥२४६॥ ततो हि तत्रत्यचिकित्सकेन्द्र - स्तथा प्रसिद्धोत्तमडॉक्टराग्र्यैः शीघ्रं समारभ्यत सूपचारो, वरौषधीभिश्च यमीन्द्रदेहे ॥२४७॥ परं न जातं तु यदाऽऽनुकूल्यं, तदा समाहूयत वैद्यराजः । चित्तोडदुर्गीययतीन्द्रवर्यः, श्रीबालचन्द्राऽभिधया प्रसिद्धः ॥२४८॥ तस्यौषधं सूरिवगैर्गृहीतं मष्टौ दिनानि विधिना हि यावत् । अहम्मदावादपुराच्च तत्र, तावत्समागाद् वरसूरिभक्तः ॥२४९॥ मालिनी - गुरुवरपदरक्तः सूतरीयेत्युपाह्वो, धनिकमगनलालस्यात्मजो भोगिलालः । परमगुरुवराणां दैहिकी तां स्थितिं वै, किल सनिजकुटुम्बो द्रष्टुमत्युच्चभक्त्या ॥२५०॥ (युग्मम्) Page #467 -------------------------------------------------------------------------- ________________ ४४८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: - दृष्ट्वा च सूरीश्वरवर्यतन्वा स्तदातनी शोच्यतमामवस्थाम् । श्रेष्ठीश्वरः प्रार्थयतैष सूरी नहम्मदावादपुरागमार्थम् ॥२५१॥ चित्तोडदुर्गे च जिनेशबिम्ब वरप्रतिष्ठाकरणाय पूज्य !। विधेविधाने प्रवरः प्रवीणः, सदागमज्ञः श्रुततत्त्ववेत्ता ॥२५२॥ श्रीमानुपाध्यायपदातिवित्तो, धीमान् दयायुग् विजयान्तनामा । मुनीन्द्रमान्याः समुदायिनश्च, समागमिष्यन्ति मुनिप्रकाण्डाः ॥२५३॥ तथा प्रतिष्ठाप्रवरप्रसङ्गे, चित्तोडदुर्गाभिधरम्यतीर्थे । वयं गमिष्याम उदात्तभावा, गुरोरनुज्ञां समवाप्य सर्वे ॥२५४॥ आदेशतुल्यं भवतां गुरूणां, चैत्यप्रतिष्ठाविधिपुण्यकार्यम् । समापयिष्याम उरूच्चभक्त्या, चिन्ता न कार्या गुरुदेव ! काचित् ॥२५५॥ (पञ्चभिः कुलकम्) गा , Page #468 -------------------------------------------------------------------------- ________________ चित्तोsप्रतिष्ठा हेतु गुरुवराणां समाधिं निबघ्नोति सकलसंघ । परन्तु सूरीश्वरपुङ्गवोऽसौ, दौर्बल्ययुक्तोऽपि सशक्तचेताः । प्राचीनतीर्थे हि समुत्सुकोऽभूत्, कर्तुं प्रतिष्ठां स्वकराम्बुजाभ्याम् ॥२५६॥ ततोऽब्रवीत् श्रेष्ठिवरं सुवाचा, युष्माकमुक्तं गुरुभक्तिपूर्णम् । अनुप्रतिष्ठाकरणं तु भावि, स्थलेऽस्मदीयं गमनं परत्र ॥ २५७॥ चित्तोडदुर्गस्थितमन्दिराणां, औपच्छन्दसकम् पूतप्रतिष्ठाकरणार्थमस्मात् । श्रीपौषमासस्य सुपूर्णिमायां, प्राज्ञो व्यहार्षीद् गुरुनीतिसूरिः ॥२५८॥ आचार्यराजैरुदयादिपुर्या, यदा विहारः प्रकृतः सशिष्यैः । तदा च तेषां सविधे समासन्, मुनीन्द्रवर्या नव शुद्धशीलाः ॥ २५९ ॥ मनहरविजयो मुनीन्द्रमान्यः, पन्न्यासाख्यपदाऽतिभूषितात्मा । विजयपदवृतो गणिप्रकाण्डः, पन्यासो मुनिसंपदाह्वविज्ञः ॥ २६०॥ मुनिरविविजयो व्रती गुरूणां, सेवायां स सदा निबद्धचेताः । ४४९ Page #469 -------------------------------------------------------------------------- ________________ ४५० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुवनविजयनामसन्मुनीन्द्रः, सच्छीलं मुनिपञ्चकं तथैवम् ॥२६१॥ प्रतिपदि सुतिथौ दले च कृष्णो, पौषाख्ये वरमासके यमीन्द्राः । अदबदवरतीर्थवित्तयात्रां, कृत्वाऽगुस्तत एकलिङ्गवासे ॥२६२॥ उपजातिः - सायं च सूरीशशरीरमुग्र रोगाभिभूतं समभूत् क्रमेण । वृत्तान्तमेतत् सकलं ततस्तैः, संप्रापि शीघ्रमुदयादिपुर्याम् ॥२६३॥ मालिनी - उदयपुरनिवासिश्रावकाग्रेसरास्ते, सह वरभिषगिन्द्र-प्रष्ठसड्डॉक्टराभ्याम् । अपि च सहचराभ्यां दक्षकम्पौण्डराभ्यां, प्रवरगुरुसमीपे तत्र तूर्णं समागुः ॥२६४॥ उपजातिः - सर्वे मिताः षोडशसंख्यया ते, त्वरावता मॉटरवाहनेन । रात्रौ समागुर्गुरुभक्तियुक्ता, आचार्यवर्यस्य समीपमुत्काः ॥२६५॥ वैद्यप्रवेकः स च डॉक्टरेन्द्रो, निदानकार्ये निपुणावुभौ तौ । Page #470 -------------------------------------------------------------------------- ________________ ४५१ एकलींगपुरे व्याधेरुग्रता । अस्वास्थ्यपीडां बहुसूक्ष्मरीत्या, ___ न्यरूपयेतां गुरुदेहजन्याम् ॥२६६॥ निशि निषिद्धो जिनधर्मभाजां, चतुर्विधाहार उरूग्रदोषः । पेयौषधिं दातुमतो ह्यशक्ता, इंजक्शनादेरुपचारमाधुः ॥२६७॥ बाह्योपचारस्य तु संविधानं, कृत्वा स्थितिं ते घटिकाश्चतस्रः । किञ्चित्तनुत्वं गुरुदेहरोगे, ज्ञात्वा समागुरुदयादिपुर्याम् ॥२६८॥ श्रीपौषमासाऽसितपक्षकस्य, रात्रौ द्वितीयाख्यतिथौ पुनश्च । सूरेः शरीरं समभूत्तदानी मसाध्यरोगैकनिदानचिह्नम् ॥२६९॥ सर्वे मुनीन्द्रा गुरुवर्यापार्श्वे, तदोपविष्टा बहुशोकमग्नाः । सूरीशभक्तो मरुधन्ववासी, स कालुलालाख्यो वणिग्वरश्च ॥२७०॥ किन्तु न्यगादीद् गुरुनीतिसूरि रिमान् समुद्दिश्य मुनीश्वरादीन् । जागार्मि संप्रत्यहमेक एव, यूयं शयीध्वं सकलाः श्रमार्ताः ॥२७१॥ Page #471 -------------------------------------------------------------------------- ________________ ४५२ . आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् निद्रा समागच्छति नैव मां च; - ततोऽहमर्हच्चरणाम्बुजेषु । मनोऽवधार्याऽतिदृढं स्वकीयं, ध्यानं करोम्यात्महिताय धर्म्यम् ॥२७२॥ अशायि तैः साधुवरैस्तदानी माचार्यदेवेशसमाज्ञया वै। द्विवादनाऽनन्तरमेव रात्रौ, शिष्यं समाह्वत्स मनोहराह्वम् ॥२७३॥ कुण्डी समानाय्य तदा ही तेन, कृत्वा गुरुः प्रस्त्रवणं स्वयं वै । निशय्य पश्चान्निजसंस्तरेऽसौ, ___ ध्याने निमग्नश्च जिनेश्वरस्य ॥२७४॥ सर्वैर्विनिद्रैर्गुरुनीतिदेहे, व्याधिः प्रपूर्णः समबुध्यतोग्रः । ततः समाहूयत वैद्यराज स्तत्रत्य आतङ्कनिरूपणार्थम् ॥२७५॥ परीक्ष्य सूरीश्वरदेहरोग मवोचदेवं बत वैद्यराजः । क्षीणायुषो लक्षणमीक्ष्यतेऽतः, संश्रावणीयाः खलु धर्म्यशब्दाः ॥२७६॥ समीपमासीद् वरपण्डिताग्र्यः, सुपाठको यो मुनिवर्यकाणाम् । नाडीपरीक्षाकुशलं तमेनं, तेऽबोधयन् सूरीनिरूपणार्थम् ॥२७७॥ Page #472 -------------------------------------------------------------------------- ________________ शिष्यैः निर्यामणा । निरूप्य नाडीं गुरुवर्यदेहे, न्यगादि तेनाऽपि सुकोविदेन । अतीव मन्दाऽस्ति शरीरनाडी, निवेदिका चान्तिमलक्षणानाम् ॥ २७८ ॥ सर्वे मुनीन्द्रा बहुशोकमग्ना, आसँस्तदाऽऽचार्यवरैकभक्ताः । अश्रावयन् पूतनमस्कृतीश्च, 4. तथा पयन्ना 'दिसुपाठमुख्यान् ॥ २७९॥ पश्चाच्चतुर्वादनकस्य रात्रेः, प्रतिक्रमं चेतनशुद्धिहेतुम् । विज्ञा मुनीन्द्राः प्रविधातुकामा स्तत्रोपविष्टा नियमैकनिष्ठाः ॥ २८० ॥ प्रतिक्रमं नित्यविधि विधाय, सूरीन्द्रवर्यस्य समीपमेते । उपाविशंस्तीर्थकरोपदिष्टान्, निशामयन्तो भवदारशब्दान् ॥२८१॥ आचार्यराजा अरिहंतदेव ध्यानैकलीना हि तदा समासन् । श्रीवीर वीरेति पुनः पुनस्ते, उच्चारयन्तः शुभभावनाढ्याः ॥२८२॥ आयुष्यकर्मावलिपूर्णतायां, सूरीश्वरोऽसौ सुसमाधिनिष्ठः । औदारिकं देहमिमं विहाय, निर्वाणभावं समवापदुच्चैः ॥ २८३ ॥ ४५३ Page #473 -------------------------------------------------------------------------- ________________ ४५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - ‘अष्ट-ग्रह-ग्रह-शशाङ्कमिते सुवर्षे (१९९८), श्रीविक्रमार्कनृपतीन्द्रवराद् गते हि । मासोत्तमे हिममये शुभपौषमासे, आत्मस्थितिस्थिरकरे स्थिरवासरे च ॥२८४॥ लग्ने तुलाधरगृहे रविपुष्ययोगे, मार्तण्डमण्डलविभूषितचापगेहे । कर्कस्थिते हिमकरे निजगेहरूपे, भूमीसुते स्थितवति स्वगृहे 'सुमेषे ॥२८५॥ सोमात्मजे "भृगुसुते मकरस्थिते च, मेषस्थिते "रविसुते ललनाख्यभावे । 'तत्सिंहिकासुतविभूषितसिंहराशी, कुम्भस्थिते शिखिनि मित्रगृहे त्रिकोणे ॥२८६॥ १'युग्मं गते सुरगुरौ च सुपुण्यकाले, सूर्योदयात् प्रविगतासु तदा वरासु । पञ्चाशदिष्टघटिकासु च षड्युतासु, सूरीश्वरः प्रविगतो वरदेवलोकम् ॥२८७॥ १. शनैश्चरदिने । २. धनराशौ । ३. चन्द्रे । ४. मङ्गले । ५. मेषराशौ । ६. बुधे । ७. शुक्रे । ८. शनैश्चरे । ९. सिंहिकासुतो राहुः । १०. केतौ । ११. मिथुनराशिम् । Page #474 -------------------------------------------------------------------------- ________________ ४५५ गुरुवराणां निर्वाणम् । स्वर्गं गतानां श्रीविजयनीतिसूरीश्वराणां निर्वाणसमयकुण्डिलिका चेयम् - ल बु. १० शु. पचे. के. ११ श.१ भौ. ३ गु. उपजातिः - निर्वाणभावं प्रगतस्य पूज्य सूरीशवर्यस्य शरीरकान्तिः । विशेषतोऽभूदतिदीप्यमाना, दृष्ट्वा जना विस्मयभाज आसन् ॥२८८॥ सूरीश्वरस्वर्गनिवासजन्यो, वृत्तान्त एष त्वरितं सशोकम् ।। संप्रापि लोकैरुदपादिपुर्यां, ख्याता न वार्ता सहते विलम्बम् ॥२८९॥ शीघ्रं तदा श्रावकवर्गमुख्या, ग्रामे समागुः शुभ एकलिङ्गे। जिनेन्द्रधर्मैकधुरन्धरस्य, संदर्शनार्थं गुरुनीतिसूरेः ॥२९०॥ Page #475 -------------------------------------------------------------------------- ________________ ४५६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी - उदयपुरनरेशो न्हारम्होराख्यवासे, ह्यभवदतुलनीतिर्हेतुमाश्रित्य कंचित् । समयुरतिशुचार्ता मोतिलालह्ववोरा प्रमुखगुरुसुभक्ताः श्रावकास्तस्य पार्श्वे ॥२९१॥ उपजाति: - तैापितः सद्गुरुनीतिसूरे निर्वाणभावो बहुदुःखहेतुः । अश्रव्यवृत्तान्तमिमं विदित्वा, शोके न्यमज्जत् स हि भूपतीन्द्रः ॥२९२॥ आशावरी हेममयीं समूल्यां, देहे समाच्छादयितुं हि सूरेः । अयाच्यनुज्ञा नृपतीन्द्रपार्श्वे, सच्छावकाग्र्यैस्तदनन्तरं तैः ॥२९३॥ महीमहेन्द्रोऽपि स सूरिभक्त स्तच्छ्रावकाणां समदादनुज्ञाम् । आचार्यवर्यस्य गुणैरगण्यै रावर्जितः सद्गुरुनीतिसूरेः ॥२९४॥ व्होरोपनामा तदनन्तरं वै, ___ श्रीमोतीलालाभिध इभ्यवर्यः । अनन्यभक्तश्च स नीतिसूरेः, कोठार्युपाह्वो बहुराजमान्यः ॥२९५॥ Page #476 -------------------------------------------------------------------------- ________________ उदयपूरनरेशस्य भावाञ्जली । अंतिमसंस्कार कृते उदयपूर आगमनम् ४५७ इत्यादयः श्रावकवंशदीप्रा स्तत्रैकलिङ्गाख्यनिवासकेऽगुः । ऐच्छंश्च योगीश्वरनीतिसूरे नेतुं शरीरं ह्युदयादिपुर्याम् ॥२९६॥ नीत्वा शरीरं गुरुवर्यसूरेः, सुश्रावकाग्र्या उदयादिपुर्याम् । कर्तुं तदीयाऽनलसंस्कृतिं ते, सूरीशशिष्यान् समवेदयन्त ॥२९७॥ तदाऽवदन् सूरिपतेः सुशिष्या, आचार्यवर्याः सुरलोकवासम् । इहाऽऽप्तवन्तोऽत्र वरं ततोऽग्नि संस्कारकार्यप्रविधानमेषाम् ॥२९८॥ न्यगादिषुस्ते खलु नम्रवाचा, सूरीशदेवस्य पवित्रदेहम् । नेतुमनुज्ञामुदयादिपुर्यां, पूज्या भवन्तो ददतां सुविज्ञाः ॥२९९॥ मालिनी - उदयपुरनिवासिश्रावकाणां च तत्र, प्रचुरतमसुमोदः संभविष्यत्यतुल्यः । गुरुवरवरतन्वा दर्शनोद्भूत उच्चै रितरजनसमूहस्याऽपि संतोषकारी ॥३००॥ अपि च विजयनीतिसूरिराजस्य तन्वा, उदयपुरपृथिव्यामग्निसंस्कारकार्यम् । Page #477 -------------------------------------------------------------------------- ________________ ४५८ उपजातिः आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रचुरतमसुधर्मौन्नत्यहेतुं विचिन्त्य, प्रभवतु विधिपूर्वं वाञ्छति संघ एवम् ॥ ३०९ ॥ इत्थं च संघस्य महाग्रहेण, पुनः पुनश्चाऽर्थनया तदानीम् । श्रीसूरिराजस्य सुविज्ञशिष्याः, सर्वे ह्यभूवन्ननु संमतास्ते ॥३०२ ॥ अनन्तरं श्रावकवर्यधुर्या, आचार्यदेवेशपवित्रदेहम् । नीत्वाऽग्निसंस्कारकृते च तत्र, प्रभूतमुद्योगमवारभन्त ॥ ३०३॥ वृत्तान्तमेतं सकलं विदित्वा, विद्वेषकृत्स्थानकवासिवित्तः । तत्संप्रदायाश्रितमुख्यवर्गों, विघ्नं प्रकर्तुं हि समुद्यतोऽभूत् ॥३०४॥ आचार्यवर्यस्य तु नीतिसूरे स्तनुं समाच्छादयितुं पवित्राम् । आशावरीमानमदान्नरेन्द्रो, नाऽऽसंश्च शक्ताः प्रविसोढुमेते ॥ ३०५ ॥ अस्मद्गुरुः पूज्यतमोऽपि चात्र, दिवं गतोऽभूदुदयादिपुर्याम् । आशावरीच्छादनकं निषिद्धं, संप्रार्थितेनाऽपि नरेश्वरेण ॥ ३०६ ॥ Page #478 -------------------------------------------------------------------------- ________________ ४५९ इर्षालवानामुपशमनं राजदण्डैः । अतो वयं तत्करणे विरोधं, बहुं करिष्याम इतो मिलित्वा । एवं विचिन्त्यैकमतेन सर्वे, विनार्थमुद्योगमकापुरेते ॥३०७॥ अमूं प्रवृत्तिं प्रविबुध्य तेषां, समादिशत्तन्नगराधिराजः । संप्रेष्य भृत्यं निजशासनेन, न्यवेदयद्वृत्तमिमांस्तदानीम् ॥३०८॥ आचार्य आसीद् गुरुनीतिसूरि र्योगीश्वरः पूततमान्तरात्मा । अतोऽतिपूज्यस्य मुनीश्वरस्य, ___ संमानदानं भवतीति योग्यम् ॥३०९॥ आशावरी स्वर्णमयी सुखेन, प्रभूतमूल्या परिधापनीया । केनाऽपि बाधा खलु नैव कार्या, बाधाकराः स्युपदण्डनीयाः ॥३१०॥ आदेशमेतं नगराधिपस्य, श्रुत्वा समे स्थानकवासिनस्ते आसन् स्वकार्ये शिथिलप्रयासा खला लभन्ते खलताफलं हि ॥३११॥ अभूज्जयोद्घोषणमुच्चकैश्च, तदा सतां मन्दिरमार्गिणां वै । Page #479 -------------------------------------------------------------------------- ________________ ४६० अवाप्य भूपेन्द्रनिदेशमेतं, विरोधिरोधं स्वमते हितं च ॥३१२॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् सुश्रावकाग्र्यास्तदनन्तरं ते, आचार्यराजस्य सुनीतिसूरे: । स्नानादिकार्यं प्रविधाय तन्वा, व्यभूषयन् शुद्धनवीनवस्त्रैः ॥३१३॥ आशावरी स्वर्णमयी सुमूल्या, देहोपरिसंपरिधापिता च । प्राचीनरूढ्या च परंपराया, अबध्यताऽऽस्ये मुखवस्त्रिका तैः ॥ ३९४॥ कृत्वा वरां मण्डपिकां सुभव्यां, सौवर्णसूत्रान्वितशुद्धवस्त्रैः । पट्टैर्दुकूलैश्च वरातिमूल्यै र्व्यभूषयन् श्रावकपुङ्गवास्ताम् ॥३१५॥ मनोहराकारविराजितस्य, तद्याप्ययानस्य विधापितस्य । स्वलङ्कृतस्योपरि स्वर्णरूपा मारोपयन् सत्कलशीं वरेण्याम् ॥३१६॥ अनन्तरं श्राद्धसमूहमुख्याः, प्रभूतभक्त्या कृतयाप्ययाने । आचार्यदेवस्य पवित्रदेहं, शनैः शनैः स्थापितवन्त एते ॥३१७॥ Page #480 -------------------------------------------------------------------------- ________________ अंतिमसंस्कारयात्रा । सर्वत्र शोक साम्राज्यम् । सूरीशदेहं शिबिकान्तराले, प्रस्थाप्य सर्वे जयनादयुक्ताः । 'अवाक्षुरत्युत्तमभावभाजो, बेण्डादिवाद्यध्वनिपूर्वमेते ॥३१८ ॥ गीतिः जय नन्दा जय भद्दा, जय जय नन्दा जय जय जय भद्दा । सर्वे भव्याः श्राद्धा, वदन्त इत्थं व्यचारिषुर्मार्गे ॥३१९॥ उपजाति: उच्छालयन्तोऽध्वनि ताम्र- रौप्यसौवर्णमुद्रादिधनस्य मुष्टीन् । अयुश्च राज्यस्य महाश्मशान स्थानं प्रति श्रावकपुङ्गवास्ते ॥ ३२० ॥ तस्मिंश्च काले वरधान्यमुख्यं, प्रभूतदानं समदीयताऽत्र । अतीवदीनार्तजनेभ्य उच्चै रथोऽगमन् राजश्मशानमेते ॥३२१॥ तत्राऽग्निसंस्कारमकुर्वतैते, सुगन्धिभिश्चन्दनदारुभिर्हि । आचार्यराजस्य पवित्रतन्वाः, सर्वे जनाः शोकयुतास्तदानीम् ॥३२२॥ १. 'वह्' धातोरद्यतन्याम् । ४६१ Page #481 -------------------------------------------------------------------------- ________________ ४६२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रभाविमाहात्म्यविभूषितस्य, मुनीन्द्रवर्यस्य शरीररक्षाम् । शत्रुजयानामपवित्रनद्यां, क्षेप्तुं हि तत्रत्यजनस्य रूढिः ॥३२३॥ अतो द्वितीये दिवसे समेत्य, श्राद्धा हि भर्तुं समवारभन्त । गोणीषु रक्षां तु यदा तदानीं तस्यामपश्यन् खलु नारिकेलम् ॥३२४॥ दृष्ट्वैतदाश्चर्यकरं च लोका, __ विस्फारनेत्रैस्तददृष्टपूर्वम् । अवर्णयन्नुच्चतमं प्रभाव माचार्यराजस्य सुनीतिसूरेः ॥३२५॥ संप्रेषिता सूरिशरीरभूतिः, श्रीपादलिप्ताख्यपुरे पवित्रे । शत्रुजयासन्नतमस्थितायां, शत्रुजयायां समवाह्यतैषै ॥३२६॥ आचार्यवर्यस्य समीपमास निमे मुनीशा अवसानकाले गणीन्द्रपन्यासपदाभिजुष्टो, मनोहरादिविजयाभिधानः ॥३२७॥ तथा च पन्न्यासपदातिवित्तो, गणीशसंपद्विजयाभिधानः । Page #482 -------------------------------------------------------------------------- ________________ सकलसंघ युतैः देववंदन कृतम् । रविप्रपूर्वी विजयान्तनामा, मुनिर्वरेण्यः शुभशीलशाली ॥३२८॥ सूरीशभक्तो भुवनादिशब्द उपजाति: चारित्रयुक्तो विजयान्तनामा । श्रीरङ्गपूर्वी विजयाभिधश्च, प्रमोदपूर्वो विजयाभिधश्च, सोमादिमोऽथ विजयान्तनामा ॥ ३२९॥ वंशस्थवृत्तम् श्रीदीपपूर्वी विजयाह्वसाधुः । अशोकमुख्यो विजयान्तरम्य श्चारित्रनिष्ठ गुरुभक्तिलीनः ॥ ३३० ॥ आचार्यदेवेशसुनीतिसूरे अमी यमीन्द्रा गुरुभक्तिभाजः, निर्वाणभूमौ बहुशोकयुक्ताः । (चतुर्भिः कलापकम् ) सर्वेऽमिलन् देवविवन्दनार्थम् ॥३३१॥ कृत्वा विलोमं वरदेववन्दनं, ततोऽनुलोमं विधिना प्रपूर्णम् । सुसंघसंप्रार्थनतस्ततस्ते, गता मुनीन्द्रा उदयादिपुर्याम् ॥ ३३२ ॥ आचार्यवर्यः स च नीतिसूरि ४६३ यष्ट- नन्दैकमितात्तु वर्षात् । (१९८३) Page #483 -------------------------------------------------------------------------- ________________ ४६४ ... आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसूरिमन्त्रस्य जपं पवित्रं, - - प्रारब्धवान् सद्विधियोगशुद्धम् ॥३३३॥ गीतिः - ___ तथा च तपागच्छीय सामाचारीसूरिमन्त्रपट्टम् । आरब्ध तत्र जापे, व्यत्यैषीत् प्रहरद्वयं स नित्यम् ॥३३४॥ (युग्मम्) उपजातिः - सूरीश्वरश्चाऽन्तिमसार्धवर्षाद्, रुजाऽभिभूतः समभूदतीव । तादृक्प्ररुग्णस्थितिवर्तमानो ऽप्येकाग्रचित्तेन जपं व्यधात्सः ॥३३५॥ विहाय निर्वाणदिनं स जापः, सूरीश्वरेणाऽस्खलितो हि जप्तः । स तस्य चारित्रमहाप्रभाव स्तथा तदाध्यात्मिकमोज आसीत् ॥३३६॥ स सार्थसंवत्सरजन्यरोगात्, कदापि न व्याकुलतामगच्छत् । असोढ किन्त्वार्तिमसौ प्रशान्त्या, शरीररोगप्रभवां प्रभूताम् ॥३३७॥ वंशस्थवृत्तम् - स भावयन्नात्मनि शुद्धभावनां, तथा ह्यकार्षीन्निजकर्मनिर्जराम् । Page #484 -------------------------------------------------------------------------- ________________ गुरुगुण साम्राज्यम् । उपजातिः व्यधात् स जीवेषु च साम्यभावनामपूर्वधैर्यं समभूत्तदुच्चकैः ॥ ३३८ ॥ - सर्वेषु सूरीश्वरपुङ्गवेषु, सोऽयं विशेष: समभूत्तथाऽस्मिन् । यदन्वमन्यन्त ह्यपास्तदोषं, समानभावं शुभशीलमेनम् ॥३३९॥ सर्वे सुसाधुप्रवरास्तथैवं, साध्वीप्रकाण्डा बहुमानपूर्वम् । विहाय नैजं समुदायभेदं, समागुरेनं च विवन्दनार्थम् ॥३४०॥ ( युग्मम् ) सूरीश्वरस्याऽस्य हृदि प्रभेदो, निजः परो वेति कदापि नासीत् । अपास्य भेदं समुदायजन्यं, सर्वानपश्यत् स समानदृष्ट्या ॥३४१ ॥ साधोश्च साध्व्याः समुदायकस्य, कस्याऽपि किञ्चित् समपेक्ष्य वस्तु । उदारभावेन स नीतिसूरि रदापयत् तूर्णतमं स्वभक्तैः ॥३४२॥ एतादृश: सद्गुणशीलशाली, सूरीशदेवो जिनधर्मधुर्यः । निर्वाणभावं समगादकाले, ४६५ हेतोश्च तस्मादमिलन् सुभक्ताः ॥३४३॥ Page #485 -------------------------------------------------------------------------- ________________ ४६६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीपौषमासस्य हि कृष्णपक्षे, तिथौ चतुर्थ्यामुदयादिपुर्याम् । बाह्यप्रदेशस्थितधर्मशाला ___ मध्ये व्यधुः शोकसभां बतैते ॥३४४॥ (युग्मम्) यदा च सूरीश्वरपुङ्गवोऽसौ, निर्वाणभावं समगात्तदैव । ग्रामेषु खेटेषु तथा पुरेषु, ___ संघेन वृत्तं तदिदं न्यवेदि ॥३४५॥ तद्वायुसंदेशसमूहमुख्या न्यनेकशोकप्रविसूचकानि । अश्रावयश्चागतपत्रकाणि, सभ्यप्रकाण्डाः समितौ हि तानि ॥३४६॥(युग्मम्) अनेकवक्तृप्रवरैः सभायां, सूरीश्वरस्योत्तमशीलभाजः । संवर्ण्य वाग्भिः प्रवरप्रभावं, प्रस्ताव उच्चैश्च कृतः शुचोऽस्याम् ॥३४७॥ अनन्तरं कारयितुं प्रतिष्ठां, चित्तोडदुर्गस्थितमन्दिरेषु । अमन्त्रि संघेन मिथः सभायां, करिष्यमाणस्य विधेश्च हेतोः ॥३४८॥ वैशाखमासे प्रवरप्रतिष्ठां, कर्तृ विचिन्त्यैकमतेन सर्वे । Page #486 -------------------------------------------------------------------------- ________________ ४६७ चित्तोडतीर्थ प्रतिष्ठाकृते मतान्तरम् । अहम्मदावादपुरे तदेते, न्यवेदयन् वृत्तमिदं च तूर्णम् ॥३४९॥ तदैव चैतन्नगराधिवासी, श्रीमच्चुनीलालतनूजवर्यः । श्रेष्ठी भगूभाइशुभाभिधेयो, ज्योतिर्विदं विज्ञवरं ह्यपृच्छत् ॥३५०॥ चित्तोडदुर्गस्थितमन्दिरेषु, शुभप्रतिष्ठाकरणाय विद्वन् ! । वैशाखमासे सुमुहूर्तमस्मि नागच्छति वा न वदेति तथ्यम् ॥३५१॥ निरूप्य शास्त्राणि मुहूर्तकानां, न्यगादि दैवज्ञवरेण तेन । संवत्सरेऽस्मिन् वरमाघमासे, शुक्लद्वितीयैव वरं मुहूर्तम् ॥३५२॥ वृत्तान्तमेतं ह्युदपादिपुर्या, न्यवेदयत् सूतरियोपनामा । धीमद्भगूभाइधनीशवर्यः, श्रीसंघपार्श्वे विनयेन तूर्णम् ॥३५३॥ तथा न्यवेदीद्धनिकः स श्राद्धः, सूरीश्वरेणाऽपि निवेदितं प्राक् । अतो मुहूर्तं शुभदं हि माघ शुक्लद्वितीयैव सुनिश्चिताऽस्तु ॥३५४॥ Page #487 -------------------------------------------------------------------------- ________________ ४६८ दिनस्ततोऽसावुदयादिपुर्याः, संघस्य मुख्यैरपि निश्चितो वै । अनन्तरं सूरिमते मुहूर्ते, शुभप्रतिष्ठाकरणोद्यतास्ते ॥ ३५५॥ ततोऽनु पूर्वोक्तनवाङ्कभाजो, मुनीन्द्रवर्या उदयादिपुर्याः । चित्तोडदुर्गं प्रति सद्विधिज्ञा, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् व्यहार्षुरेते कृतिबद्धलक्ष्याः ||३५६ ॥ फत्तेहपूर्वं नगरं च गत्वा, ततः करेडाभिधतीर्थमुच्चम् | ते सन्मुनीन्द्रा भविबोधदक्षाः, - शीघ्रं समागुर्वरबोधयुक्ताः ॥३५७॥ वीयावराख्ये नगरे स्थितो यो, वर्षर्तुवासार्थमतीव विज्ञः । भीमानुपाध्यायपदाङ्कितोऽसौ, धीमान् दयायुग्विजयाभिधानः ॥ ३५८ ॥ मालिनी चरणविजयनामा साधुधुर्यश्च सौम्यो, मलयविजयनामा सदूरौ भक्तिशाली । गुरुवरवरनीतेर्नीतिसूरेर्निदेशाद्, भुवि विदिततमेऽस्मिन् प्रास्थितास्ते हि तीर्थे ॥ ३५९ ॥ ( युग्मम् ) Page #488 -------------------------------------------------------------------------- ________________ ४६९ चित्तोडतीर्थ प्रतिष्ठाट कृते समागता मुनिवराः । उपजातिः - सर्वे मुनीन्द्रा नवसंख्यका ये, ज्ञानोद्यताः संयमलीनचित्ताः । तांस्तेऽमिलन्नुक्तमुनिप्रवेका, नेतुं प्रतिष्ठासुमहोत्सवेऽत्र ॥३६०॥ विहृत्य तस्मात् सुवरेण्यतीर्थाद्, विद्याऽतिवित्तो वरसंयमाढ्यः । श्रीमानुपाध्यायपदाभिधर्ता, दयादिशब्दो विजयान्तनामा ॥३६१॥ गणीशपन्यासपदाङ्कितश्च, मनोहरादिविजयाभिधानः । तथा च पन्यासपदाभिजुष्टः, शमीशसंपद्विजयो गणीन्द्रः ॥३६२॥ इत्यादयस्ते सुचरित्रवित्ता श्चित्तोडदुर्गं त्वरया समागुः । तत्राऽमिलस्तान् यमिनामधीशान्, अवस्थिताः पूर्वमिमे मुनीशाः ॥३६३॥ भद्रङ्कराख्यो विजयावसान, उमेदपूर्वो विजयो मुनिश्च । श्रीचम्पकाग्र्यो विजयान्तरम्यः, संमिल्य सर्वे बहुमोदमापन् ॥३६४॥ (युग्मम्) Page #489 -------------------------------------------------------------------------- ________________ ४७० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - चित्तोडदुर्गजिनचैत्यवरप्रतिष्ठा श्रीमन्महोत्सवकृतौ दृढबद्धलक्ष्याः । तेऽष्टादशप्रमितसाधुवरेन्द्रधुर्या स्तत्राऽमिलन् प्रचुरहर्षयुतास्तदानीम् ॥३६५॥ उपजाति: - पुरेष्वनेकेषु सुविश्रुतेषु, ग्रामेषु नैकेषु च संघमुख्याः । प्रैषुश्च सत्कुङ्कमपत्रिकास्ते, शुभप्रतिष्ठाकरणस्य शीघ्रम् ॥३६६॥ सूरीश्वराकस्मिककालधर्मात्, शीघ्रं प्रतिष्ठासमयागमाच्च । सर्वस्थले कुङ्कमपत्रिका वै, न संगता यद्यपि ता यथेष्टम् ॥३६७॥ तथापि पुण्ये सुमहोत्सवेऽस्मिन्, श्रीमेदपाटाभिधरम्यराष्ट्रात् । तथैव देशाद् मरुधन्वमुख्याद्, आगाज्जनानामयुतं तदानीम् ॥३६८॥ (युग्मम्) गीतिः - जामनगरपुरवासी, संघवीतिविदितोपनामयुक्तः । लक्ष्मीचन्द्रस्य पुत्र श्शुनीलालाह्वः श्राद्धवंशदीपः ॥३६९॥ Page #490 -------------------------------------------------------------------------- ________________ ४७१ चित्तोडगढतीर्थ प्रतिष्ठा महोत्सवः । उपजाति: - तेनाऽतिभव्यो जलयात्रिको वै, निष्काशितः सद्वरघोटकोऽत्र । परःसहस्त्रे जनतासमूह, ध्वजा-पताकादिविराजितोऽसौ ॥३७०॥ (युग्मम्) तस्मिन् वरेण्ये वरघोटके वै, पञ्चाङ्कयुक्ता मदहस्तिराजाः । त्रिसंख्यकानि श्रुतिसौख्यदानि, बेण्डानि चाऽऽसन्नतिसुस्वराणि ॥३७१॥ तथा करेडाभिधतीर्थकीयो, रथोऽत्र रौप्यो बहुमूल्यरम्यः । तथा महोच्चो ध्वजदण्ड आसीत्, तैरस्य शोभा ह्यतिदर्शनीया ॥३७२॥ तथैव राज्ञा स्वपुरस्थितानि, ___ साहाय्यके भूरिसुसाधनानि । दत्तानि तस्माद्वरघोटकेऽस्मि नभूतपूर्वाऽभवदत्र शोभा ॥३७३॥ श्रीपौषमासस्य च कृष्णपक्षे, एकादशीपुण्यतिथौ तदानीम् । हीरादिलालाभिध इभ्यवर्यः, सीरोडियोपाह्व-जिनेशभक्तः ॥३७४॥ त्रयोदशीनामतिथौ तथैव____महम्मदावादपुराधिवासी । Page #491 -------------------------------------------------------------------------- ________________ ४७२ गीति: - उपजाति: साधर्मिक वात्सल्ये, श्रीतेजपालाख्यधनीश्वरस्य, सुतोत्तमो गोकुलचन्द्रनामा ॥ ३७५॥ उत्तमोत्तमैः प्रकारै — आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मुदा व्यघातामिमौ श्रेष्ठवर्यौ । विविधैः स्वादिष्टमिष्टान्नादिभिः ॥ ३७६ ॥ तत्राऽस्ति मुख्यं जिनमन्दिरं यत्, - तस्पिन् खलु त्रिप्रतिमोत्तमानां, श्री ' सातवीशी' शुभनामवित्तम् । श्रीमच्चुनीलालतनूजवर्यः, वरप्रतिष्ठाकरणं विधानैः ॥३७७॥ श्रीसूतरीयेत्युपनामधर्ता, श्रेष्ठी भगूभाइसुनामधेयः । तत्रागतः श्रेष्ठिवरः स एष, (त्रिभिर्विशेषकम् ) प्रागेव तत् स्वीकृतवानभूद्धि ||३७८ ॥ ( युग्मम् ) भ्रात्रा सह त्रीकमलालनाम्ना । पुत्रैश्च पौत्रैः परिवारयुक्तै रासन्नषष्टैः स्वजनैस्तदानीम् ॥३७९॥ Page #492 -------------------------------------------------------------------------- ________________ चित्तोड दुर्गोपरि जिनालयानां प्रतिष्ठा । सोऽवास्थित श्रेष्ठतमेऽतितुङ्गे, चित्तोडदुर्गोपरिराजिते च । राष्ट्राधिराजस्य महाप्रतिष्ठे, गीतिः - उपजाति: प्रासादवर्ये बहुमानजुष्टः ॥ ३८० ॥ पुण्यप्रतिष्ठासुविधिं विधातुं, तत्रागमच्छ्रीकचुकीत्युपाह्वः । श्रीमोतिलालात्मजचन्दुलालो, जैनप्रतिष्ठाविधिसुप्रतिष्ठः ॥ ३८१ ॥ चीमनलालाभिधश्च, सकरचन्द्रस्य तनुज उच्चशीलः । इत्यादिका विधिज्ञाः, क्रियां विधातुं समागतास्तत्र ॥ ३८२॥ श्रीमाघमासस्य सिते सुपक्षे, पुण्यद्वितीयाख्यतिथौ सुलग्ने । भूरिप्रमोदैः सह सज्जनानां, तत्र प्रतिष्ठा समभूत् सुभव्या ॥३८३॥ तस्मिन् प्रतिष्ठादिवसे पवित्रे, व्याधात् प्रपूतां नवकारशीं च । श्रीमान् भगूभाइधनिप्रसिद्धः, श्रीचूनिलालात्मज ईड्यकीर्तिः ॥ ३८४ ॥ ४७३ Page #493 -------------------------------------------------------------------------- ________________ ४७४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् साधर्मिकाणां वरभक्तिहेतौ, __सुभोजनेऽस्मिन् नवकारश्याख्ये । चतुःसहस्त्री खलु रूप्यकाणां, व्यधाद् व्ययं श्रेष्ठिवरो वदान्यः ॥३८५॥ इत्थं प्रतिष्ठाख्यपवित्रकार्य, चित्तोडदुर्गस्थितमन्दिरेषु । इच्छानुसारि गुरुनीतिसूरेः, ___ समाप्तिमापत् प्रचुरप्रमोदैः ॥३८६॥ तपोगरिष्ठस्य सुसंयमस्य, ब्रह्मत्वनिष्ठस्य विदांवरस्य । आचार्यराजस्य हि नीतिसूरेः, ___ स एष चारित्रमहाप्रभावः ॥३८७॥ अनन्तरं सूतरियोपनामा, श्रीमच्चुनीलालसुपुत्रमुख्यः । श्रेष्ठी भगूभाइरिति प्रणम्य, व्यजिज्ञपत् सूरिपतेः सुशिष्यान् ॥३८८॥ अहम्मदाबादपुरे भवद्भिः, शुभागमः पूज्यवरैविधेयः । निर्वाणहेतोगुरुनीतिसूरे रष्टाह्निकाख्यादिमहोत्सवेषु ॥३८९॥ श्रीलोहकाराभिधवित्तवासे, तथा डहेलाह्व उपाश्रये वै । Page #494 -------------------------------------------------------------------------- ________________ ४७५ प्रतिष्ठाप्रसंगोपरि आगताः सकलसंघाः । वीरस्य चोपाश्रय एवमादा वस्माकमिच्छाऽस्ति महान् विधातुम् ॥३९०॥ किञ्चापि चैतत् सुमहोत्सवादि, कार्यं पवित्रं भवदागमस्य । अनन्तरं चैव भविष्यतीति, समागमो वस्त्वरयैव कार्यः ॥३९१॥ आवश्यकत्वं समुदायकस्य, सम्मेलनस्यास्ति च संप्रतीह । भवन्त आयान्तु ततश्च शीघ्र महम्मदावादपुराय सर्वे ॥३९२॥(पञ्चभिः कुलकम्) स्वीकृत्य सर्वे यमिनां वरिष्ठा स्तां प्रार्थनां श्रेष्ठिवरस्य तथ्याम् । अहम्मदावादपुरं प्रयातुं, चित्तोडदुर्गाद् व्यहरस्तदैते ॥३९३॥ स्थलेषु चाऽन्येषु तथा स्थिता ये, शिष्योत्तमाः श्रीगुरुनीतिसूरेः । विद्वत्सु वित्ता विजयादिहर्ष सूरिप्रधाना मुनिमाननीयाः ॥३९४॥ तथैव पंन्यासपदाङ्कितोऽसौ, दानेतिपूर्वो विजयो गणीन्द्रः । तथा च पंन्यासगणिप्रकाण्डः, श्रीमानपूर्वो विजयान्तनामा ॥३९५॥ Page #495 -------------------------------------------------------------------------- ________________ ४७६ मालिनी उदयविजयनामा वित्तपंन्यासवर्य, उभयमुनिसमानैः सत्पदै राजितश्च, उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उदयसमपदार्य्यो रम्यकल्याणनामा । विजयपदविराजी मङ्गलाख्यो गणीशः ॥३९६॥ इत्यादिपूर्वोक्तमुनीश्वरेषु, पत्राण्यलेखीत् किल नम्रवाक्यैः । धीमान् भगूभाइवरेण्यनामा, श्रीसूतरीयाख्यकुलावतंसः ॥ ३९७॥ तदैव राष्ट्राद् वरमेदपाटात्, तथा च देशाद् मरुधन्वनाम्नः । तथैव सन्मालवनामदेशा देवं हि सौराष्ट्रसुदेशमुख्यात् ॥ ३९८ ॥ कृत्वा विहारं व्रतिनामधीशा, ( चतुर्भिः कलापकम् ।) आसन्नपञ्चाशमहामुनीन्द्राः । शिष्यप्रशिष्यादिसमूहयुक्ता, अहम्मदावादपुरं समागुः ॥ ३९९ ॥ ( युग्मम् ) आचार्यवर्योत्तमलब्धकीर्ते अहम्मदावादपुरे प्रसिद्धे, निर्वाणहेतोर्गुरुनीतिसूरेः । श्री लोहकाराभिधपूतवासे ॥४०॥ Page #496 -------------------------------------------------------------------------- ________________ सूरिनिर्वाणनिमित्तक अष्टाह्निका महोत्सव: लोहकार प्रतोल्यादि स्थानके ४७७ अष्टाह्निकाह्वः सुमहोत्सवो वै, व्यधायि पूर्वं प्रवरे च तस्मिन् । श्रीरैवताख्यस्य सुपर्वतस्य, चित्तोडदुर्गस्य च तीर्थभूमेः ॥४०१ ॥ तथैव गीर्वाणगिरेः सुमेरोर्महद्धिजुष्टस्य गिरीश्वरस्य । अकारि भव्या रचनाऽतिरम्या, सच्छ्रावकैर्भावयुतैः सहर्षम् ॥ ४०२ ॥ जिनेश्वराणां प्रतिमोत्तमानाम्, आङ्गीति ख्याता रचिता सदैव । सुगन्धिपुष्पैर्वरभूषणैश्च, शोभाऽतिभव्या समभूच्च तस्याः ॥ ४०३ ॥ तथा सदा सुन्दररागपूर्व मपाठयन्ताऽत्र वराः सुपूजा: । अष्टोत्तरीस्नात्रमथो पवित्रं, (त्रिभिर्विशेषकम् ।) व्यधायि भक्तैर्वरशुद्धभावैः ॥ ४०४ ॥ तथा प्रसिद्धे हेलाभिधाने, उपाश्रये वै समकारि रम्यः । अष्टाह्निकाख्यः सुमहोत्सवश्च, भव्यैः प्रकारैर्जिनभक्तिभाग्भिः ॥४०५॥ Page #497 -------------------------------------------------------------------------- ________________ ४७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् शिखरिणी - महापूजामुख्या वरविलमभावा विधियुता, शुभा नैकाः पूजाः सकलभविचेतस्सुखकराः । अपाठ्यन्त श्राद्धैर्जिनपरमभक्तैर्बहुविधाः, सुवाद्यैः सद्रागैर्जनहृदयहारिभिरतुलैः ॥४०६॥ गीतिः - तथैव वीरविजयाह्व, उपाश्रये चापि राजनगरस्थे । अष्टाह्निको महोत्सवो, व्यधीयत श्राद्धपुङ्गवैभव्यः ॥४०७॥ तत्राऽकारि समवसरण भरतमहाराजसभाप्रभृतीनाम् । चित्र-विचित्रपदाथै, रचना भव्या तदा सुशिल्पिवरैः ॥४०८॥ शिखरिणी - तथा शान्तिस्नात्रं विविधविधिपूर्णं सुखकर __मपाढ्युच्चैः श्राद्धैर्भविकजनताह्लादजनकम् । त्रिषु स्थानेष्वित्थं व्ययितमतिभक्त्या बहुमुदा, __ मिलित्वा रूप्याणामयुतमुरुभावैर्भविवरैः ॥४०९॥ उपजातिः - एवं व्यधायि प्रचुरव्ययेन, श्रीशामलाह्वे जनवित्तपोले । अहम्मदावादपुरे तदानी मष्टाह्निकाह्वः सुमहोत्सवो वै ॥४१०॥ १. दश सहस्राणि । Page #498 -------------------------------------------------------------------------- ________________ ४७९ राजनगरादिशुभस्थाने महोत्सवः । तथैव रीत्या वरपादलिप्ता ऽभिधे पुरे मोक्षदसिद्धक्षेत्रे श्रीजीर्णदुर्गाह्वपुरे च रम्ये, श्रीरैवताद्रेः सविधे पवित्रे ॥४११॥ द्रुतविलम्बितम् - कपडवंजपुरे च महद्धिके, भविजनैर्हि कृताः सुमहोत्सवाः । विजयनीतिगुरौ बहुभावतो, यमिवरस्य हि निर्वृतिहेतवे ॥४१२॥ (युग्मम्) उपजातिः - अकारिषातां वरराजधन्ये, पुरे तथा पट्टननामके वै। अष्टाह्निकाख्यौ सुमहोत्सवौ तैः, श्राद्धैर्गुरौ भक्तिपरैस्तदानीम् ॥४१३॥ आचार्यवर्यस्य सुनीतिसूरे निर्वाणहेतोः खलु तत्र तत्र । स्थले महाडम्बरपूर्वमेवं, तदा समासन् सुमहोत्सवा वै ॥४१४॥ तथैव सूरीश्वरपुङ्गवानां, तेषां प्रभावान्वितशीलभाजाम् । सम्मेलनं सत्समुदायकस्य, भव्यं समासीदनुमोदनीयम् ॥४१५॥ Page #499 -------------------------------------------------------------------------- ________________ ४८० अनन्तरं संघमहाग्रहेण, ते सूरिराजस्य हि शिष्यविज्ञाः । अहम्मदावादपुरे वरेण्ये, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् स्थिताश्चतुर्मासनिवासहेतोः ॥४१६॥ तस्मिन् डèलाह्व उपाश्रये वै, श्रीलोहकाराभिधवित्तपोले । वीरस्य चोपाश्रयके तथैवं, पृथक् पृथक् साधुवरा: सुशीलाः ॥४१७॥ तथा च तत्रत्यजनप्रसिद्धे, श्रीशामलानामकरम्यपोले । सन्नूतनोपाश्रयके तदानीं, वर्षर्तुवासार्थमवस्थितास्ते ॥ ४१८॥ ( युग्मम् ) अनेकसंख्यैः शुभपुण्यकृत्यै स्तथैव तीर्थोद्धतिभिश्च तेषाम् । सूरीश्वराणां सकलासु दिक्षु, व्यपप्रथत् कीर्तिगणोऽतिशुद्धः ॥४१९॥ शार्दूलविक्रीडितम् - विद्वान् सत्समुदाय उच्चयमिनां श्रीनीतिसूरेः सदा, चारित्राऽवनतस्तपश्चरणतो ज्ञानादिदानार्जनैः । सर्वज्ञप्रथितोपदेशकरणै भव्यान् समुद्बोधयन्, Page #500 -------------------------------------------------------------------------- ________________ ४८१ सूरीश्वराणां शिष्यानां राजनगरे चातुर्मास स्थिति । उपसंहारः । कीर्तिं सूरिपतेस्तनोतु बहुलां वाञ्छाम इत्थं वयम् ॥४२०॥ शार्दूलविक्रीडितम् - तीर्थोद्धारकृदागमज्ञसुगुरु श्रीनीतिसूरीश्वरभक्त्येकप्रवणात्मना च विदुषा . तच्छिष्यरत्नेन वै। श्रीसंपद्विजयाभिधेन गणिना पंन्यासवर्येण यद्, गूर्जरवाग्ग्रथितं गुरोः सुचरितं भव्यात्मबोधेच्छया ॥४२१॥ उपजातिः - तदीयसंप्रेरणया तदेतत्, सूरेश्चरित्रं परमं पवित्रम् । गीर्वाणवाण्यां रचितं विशुद्धैः, पदैविचित्रैः परिभूषितं च ॥४२२॥ (युग्मम्) शार्दूलविक्रीडितम् - काव्य-व्याकरणाख्यशास्त्रविषये ___ दत्त्वा परीक्षां मुदा, आचार्येत्यतुलं पदं ह्यधिगतं काशीस्थविद्यालये । पुत्रश्रीशिवशङ्करेण कविना ___मोरारजीशास्त्रिणः, Page #501 -------------------------------------------------------------------------- ________________ ४८२ क्लृप्तं संस्कृतवाङ्मये तनुधिया पूतं चरित्रं गुरोः ॥४२३॥ वसन्ततिलका - श्रीपादलिप्तनगरे नगरप्रसिद्धे, शत्रुंजयस्थितयुगादिजिनेशपूते । चारित्रशुद्धवरसाधुसमूहवित्ते, पूजामहोत्सवनिरन्तरवाद्यघोषे ॥ ४२४ ॥ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मालिनी ख- ख-ख- सहितयुग्मे' वैक्रमीये सुवर्षे, फलदसितसुपक्षे माधवा च मासे । सकलतिथिवरेण्ये पूर्णिमायां तिथौ वै, वसन्ततिलका परमगुरुचरित्रं पूर्णितं तत् पवित्रम् ॥४२५॥ ( युग्मम् ) - साहाय्यकं कृति - विशोधनकादिकार्ये दत्तं हि येन विदुषा बहुलं कृतेऽस्मिन् । अत्रत्यपण्डितवराऽमृतलालनाम्ना, तस्योपकारमपि नित्यमहं स्मरामि ॥४२६ ॥ अस्यां कृतौ च यदि मे स्खलनं प्रजातं, क्षम्यं सदा गुणगणग्रहणैकधीभिः विज्ञैय सत्कविपरिश्रमवेदिभिर्यत्, सर्वत्र चाऽस्खलितवाग् जिननाथ एव ॥४२७॥ उत्तरार्द्ध समाप्तम् । १. २००० संवत्सरे । २. वैशाखमासे । Page #502 -------------------------------------------------------------------------- ________________ STE SUSTE SUSTUSTEST 0993009 BHARAT GRAPHICS - A'BAD. M: 0025020106 ST STT SU STT STT STU T TE