________________
राधनपुरं आगमनम् ।
स्वागता
व्यज्ञापयच्च तमसौ करुणानिधे ! त्वमायाहि मत्पुरमितश्चपलं चलित्वा । मामाशु पाहि गृहवास - हुताऽशनेन,
तस्याऽऽग्रहेण महता प्रविहृत्य तस्मा
दह्नाय चाणसपुरान्मुनि-मौलि-रत्नम् । ऊर्वी पुनन् भविक-भूरिजनांश्च मार्गे, धर्मोपदेश - सुधया बहुधोपकुर्वन् ॥७७॥
दन्दह्यमानमनिशं लघु देहि दीक्षाम् ॥७६॥
आजगाम कति - शिष्य - सुजुष्टो, राधनाऽऽदिपुरमुद्गत- शोभम् ।
नागर- प्रकृत- चारुमहेन,
वसन्ततिलका
श्रावका इह वसन्ति समृद्धा:, शुद्ध-देव-गुरु- धर्म - सुनिष्ठाः । शासनोन्नतिकरा बहुविज्ञा,
द्वादश-व्रत-धरा गुणवन्तः ॥ ७९ ॥
-
प्राविशच्च नगरं शुभकाले ॥७८॥ ( युग्मम् )
अस्मिन् पुरेऽभवदमुष्य चरित्रनेतुः,
श्रीमान् पितामह उदार - यशा गुरुः सः । पंन्यास - रत्नविजयो मुनिपुङ्गवोऽपि,
डेलाऽभिधान - सदुपाश्रय-पट्टनेता ॥८०॥
१९५