SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४२३ खीवान्दीग्राम संघक्लेश उपशमनाय विज्ञप्तिः । निजकनिजकपक्षावेदनं भेदहेतुं, सरलविनयभाजोऽश्रावयन् निर्णयार्थम् ॥१२०॥ (युग्मम्) उपजातिः - अस्मद्विवादस्य सुनिर्णयो हि, मध्यस्थवर्यैः परिदास्यते यः ।। स स्वीकृतोऽस्माभिरिति प्रदत्तं, पत्रं स्वहस्ताक्षरचिह्नयुक्तम् ॥१२१॥ वंशस्थः - तदा समाकर्ण्य च पक्षयोर्द्वयो विरोधहेतुं नयिसूरिपुङ्गवः । माध्यस्थ्यमाधाय निजे सुचेतने, निध्यातवान् सूक्ष्मतया धिया ततः ॥१२२॥ उपजातिः - श्रीनीतिसूरिर्मरुराष्ट्रजाना 'मसंस्तुतोऽभूत् प्रकृतेश्च रीतेः । अतोऽयमेतद्विषयेऽन्यसुझं, प्रष्टुं समैच्छद् मरुदेशदक्षम् ॥१२३॥ तस्मादसौ वांकलिवासिवर्य, हजारिमल्लात्मजचन्दुलालम् । आवश्यकैतद्विषयेष्वपृच्छद्, न्यायं प्रदित्सु भयोः सुमान्यम् ॥१२४॥ १ असंस्तुतः-अपरिचितः ।।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy