SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४२४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो यमीन्द्रोत्तमनीतिसूरिः, श्रीवांकलीग्रामवरात्तदानीम् । महोत्सवान्ते विजिहीर्घरासीत्, तिष्ठन्ति नो साधुवराश्चिराय ॥१२५॥ वसन्ततिलका - सप्त-ग्रह-ग्रह-हिमांशुमितोत्तमेऽब्दे (१९९७), मासोत्तमस्य फलदस्य सुफाल्गुनस्य । कृष्णे दले प्रतिपदीड्यतिथौ सुलग्ने, सूरीश्वरो निजमुनीन्द्रवृतो व्यहार्षीत् ॥१२६॥ उपजातिः - कुर्वन् विहारं परिवारजुष्टः, श्रीनीतिसूरीश्वरसाधुधुर्यः। . खीवाणदीग्रामवरे समागात्, संघश्च तत्स्वागतमातनिष्ट ॥१२७॥ आह्वाय्य तस्मिन् तदुभौ हि पक्षौ, __ संमेलनार्थं वरसूरिराजः । शमोपदेशं समदात् सुशैल्या, __ यत् साधवो वैरविनाशशीलाः ॥१२८॥ कृते च तन्निर्णयपत्रमुख्ये, आदाय हस्ताक्षरकाणि तेषाम् । सुनिश्चितं निर्णयमात्मदत्त मश्रावयद् गम्भीरया सुवाचा ॥१२९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy