________________
४२४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् ततो यमीन्द्रोत्तमनीतिसूरिः,
श्रीवांकलीग्रामवरात्तदानीम् । महोत्सवान्ते विजिहीर्घरासीत्,
तिष्ठन्ति नो साधुवराश्चिराय ॥१२५॥ वसन्ततिलका - सप्त-ग्रह-ग्रह-हिमांशुमितोत्तमेऽब्दे (१९९७),
मासोत्तमस्य फलदस्य सुफाल्गुनस्य । कृष्णे दले प्रतिपदीड्यतिथौ सुलग्ने,
सूरीश्वरो निजमुनीन्द्रवृतो व्यहार्षीत् ॥१२६॥ उपजातिः - कुर्वन् विहारं परिवारजुष्टः,
श्रीनीतिसूरीश्वरसाधुधुर्यः। . खीवाणदीग्रामवरे समागात्,
संघश्च तत्स्वागतमातनिष्ट ॥१२७॥ आह्वाय्य तस्मिन् तदुभौ हि पक्षौ,
__ संमेलनार्थं वरसूरिराजः । शमोपदेशं समदात् सुशैल्या,
__ यत् साधवो वैरविनाशशीलाः ॥१२८॥ कृते च तन्निर्णयपत्रमुख्ये,
आदाय हस्ताक्षरकाणि तेषाम् । सुनिश्चितं निर्णयमात्मदत्त
मश्रावयद् गम्भीरया सुवाचा ॥१२९॥