________________
खीवान्दी संघ वैमनश्योपशमनम् ।
निष्पक्षपातं गुरुनिर्णयं तं,
___हितावहं न्यायपुरस्सरं च । श्रुत्वा सहर्षा उभयेऽपि पक्ष्याः ,
सूरेर्जयोद्घोषणमुव्यधुस्ते ॥१३०॥ खीवाणदी-वांकलिवासिवर्या,
___ अतीव मोदादुभयेऽपि पक्ष्याः । ततः प्रभृत्येव सदाऽमिलस्ते,
संमेलनं सौख्यकरं शुभं हि ॥१३१॥ शार्दूलविक्रीडितम् - इत्थं पोङ्कणयुक्फलोध्यभिधया वित्ते सुतीर्थोत्तमे,
श्रीमत्पट्टननामके वरपुरे श्रीतख्तदुर्गे कडौ । चाणस्माशुभनाम्नि धाम्नि धनिनां श्राद्धोत्तमै राजिते,
श्रीमद्वीरमगामनाम्नि नगरे, सौराष्ट्रसद्गोपुरे ॥१३२॥ इत्यादिकग्रामवरेषु सूरि
स्तथा सुरभ्येषु पुरोत्तमेषु । भिन्दश्च संघस्थितभेदभाव
मानन्दयद् भव्यजनान् सुबोधैः ॥१३३॥ (युग्मम्) श्रीसंघभेदोऽजनि यत्र यत्र,
कृता हि शान्तिर्भुवि तत्र तत्र । नाऽकारि कुत्राऽप्यवनौ विरोधः,
सूरीश्वरेणोत्तमधीश्वरेण ॥१३४॥ ईदृक्प्रभावं सुचरित्रपूतं,
यशस्विरेखासमलवृत्तं च ।