SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ खीवान्दी संघ वैमनश्योपशमनम् । निष्पक्षपातं गुरुनिर्णयं तं, ___हितावहं न्यायपुरस्सरं च । श्रुत्वा सहर्षा उभयेऽपि पक्ष्याः , सूरेर्जयोद्घोषणमुव्यधुस्ते ॥१३०॥ खीवाणदी-वांकलिवासिवर्या, ___ अतीव मोदादुभयेऽपि पक्ष्याः । ततः प्रभृत्येव सदाऽमिलस्ते, संमेलनं सौख्यकरं शुभं हि ॥१३१॥ शार्दूलविक्रीडितम् - इत्थं पोङ्कणयुक्फलोध्यभिधया वित्ते सुतीर्थोत्तमे, श्रीमत्पट्टननामके वरपुरे श्रीतख्तदुर्गे कडौ । चाणस्माशुभनाम्नि धाम्नि धनिनां श्राद्धोत्तमै राजिते, श्रीमद्वीरमगामनाम्नि नगरे, सौराष्ट्रसद्गोपुरे ॥१३२॥ इत्यादिकग्रामवरेषु सूरि स्तथा सुरभ्येषु पुरोत्तमेषु । भिन्दश्च संघस्थितभेदभाव मानन्दयद् भव्यजनान् सुबोधैः ॥१३३॥ (युग्मम्) श्रीसंघभेदोऽजनि यत्र यत्र, कृता हि शान्तिर्भुवि तत्र तत्र । नाऽकारि कुत्राऽप्यवनौ विरोधः, सूरीश्वरेणोत्तमधीश्वरेण ॥१३४॥ ईदृक्प्रभावं सुचरित्रपूतं, यशस्विरेखासमलवृत्तं च ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy