________________
४२६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रशान्तमुद्राऽतिगुिणौघभाजं, . .....
विद्यावरिष्ठं जनबोधनिष्ठम् ॥१३५॥ एतादृशं श्रीविजयैकपूर्वं,
सन्नीतियुक्तं गुरनीतिसूरिम् । दृष्ट्वा समापन् जिनधर्ममुच्चै
भव्या अभूवन् भवभीरवो ये ॥१३६॥ (युग्मम्) खीवाणदीग्रामवराद् विहृत्य,
ग्रामं गता वालिशुभाभिधानम् । ततः पुरं सादडिनामवित्तं,
सूरीश्वराः शिष्यवरैः सहाऽगुः ॥१३७॥ श्रीसादडीनामपुरस्य संघः,
प्रोत्साहयुक्तो वरघोटकेन । सुस्वागतं तोरण-वाद्यपूर्वं,
सूरीश्वराणामकरोत्तदानीम् ॥१३८॥ स्थित्वा च तस्मिन् कतिचिद्दिनानि,
ततो गता राणकपत्तने ते । तीर्थे वरे भारतभूप्रसिद्धे,
___यात्राकृते सूरिवराः सशिष्याः ॥१३९॥ चतुर्मुखं तत्र युगादिदेवं,
श्रीपार्श्वनाथं जनदोषशोषम् । श्रीनेमिनाथं शिवदं शिवाज,
दृष्ट्वाऽऽत्ममोदं वरमन्वभूवन् ॥१४०॥