________________
सादडीग्रामे रोगवृद्धि ।
कृत्वा हि यात्रां पुनरागमस्ते, श्रीसादडीनामपुरे तदानीम् ।
सम्यक्त्वजुष्टैः सह शिष्यरत्नैः, सूरीन्द्रसूर्या जिनधर्मधुर्याः ॥ १४१ ॥
अत्रैव काले पुनरेव जातो,
ध्यानैकनिष्ठस्य हि नीतिसूरेः । शारीरिको व्याधिरतीव पीडा
प्रदो मनस्तोषविनाशकारी ॥ १४२ ॥
जाताऽतिचिन्ता महती तदानीं,
शिष्य - प्रशिष्यादिमुनीन्द्रवर्गे । संघे च श्रीसादडिनामपुर्याः,
शरीररोगेण हि नीतिसूरेः ॥१४३॥
श्रद्धाऽभवत् सूरिपतेः स्वकीया,
व्याधेश्चिकित्साविषये तदानीम् । चित्तोडदुर्गस्य 'यतिप्रवेके,
श्रीबालचन्द्राभिधया प्रसिद्धे ॥१४४॥
ततश्च जाता गुरुनीतिसूरे
स्तस्यौषधं कारयितुं समीहा ।
तारं हि कृत्वा यतिपुङ्गवं तं,
संघस्य मुख्याः समुपाह्वयंश्च ॥ १४५ ॥
४२७
१. चिकित्सादिकारके द्रव्यादिपरिग्रहवति च साधुवेषधारिणि यतिशब्दोऽत्र व्यापृतः ।