SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सादडीग्रामे रोगवृद्धि । कृत्वा हि यात्रां पुनरागमस्ते, श्रीसादडीनामपुरे तदानीम् । सम्यक्त्वजुष्टैः सह शिष्यरत्नैः, सूरीन्द्रसूर्या जिनधर्मधुर्याः ॥ १४१ ॥ अत्रैव काले पुनरेव जातो, ध्यानैकनिष्ठस्य हि नीतिसूरेः । शारीरिको व्याधिरतीव पीडा प्रदो मनस्तोषविनाशकारी ॥ १४२ ॥ जाताऽतिचिन्ता महती तदानीं, शिष्य - प्रशिष्यादिमुनीन्द्रवर्गे । संघे च श्रीसादडिनामपुर्याः, शरीररोगेण हि नीतिसूरेः ॥१४३॥ श्रद्धाऽभवत् सूरिपतेः स्वकीया, व्याधेश्चिकित्साविषये तदानीम् । चित्तोडदुर्गस्य 'यतिप्रवेके, श्रीबालचन्द्राभिधया प्रसिद्धे ॥१४४॥ ततश्च जाता गुरुनीतिसूरे स्तस्यौषधं कारयितुं समीहा । तारं हि कृत्वा यतिपुङ्गवं तं, संघस्य मुख्याः समुपाह्वयंश्च ॥ १४५ ॥ ४२७ १. चिकित्सादिकारके द्रव्यादिपरिग्रहवति च साधुवेषधारिणि यतिशब्दोऽत्र व्यापृतः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy