SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४२८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - यतीन्द्रोऽपि तं वासुसंदेशरूपं, तदा तारनामाङ्कपत्रं निरूप्य । निरीयात्मवासाच्च चित्तोडदुर्गा दगात्सादडिनामपुर्यां हि तूर्णम् ॥१४६॥ उपजातिः - कृत्वा निदानं गुरुनीतिसूरेः, शरीरव्याधेरवधानतोऽसौ । चिकीर्षुरातङ्कहतेरुपाय मापृच्छतोच्चैर्विनयेन सूरिम् ॥१४७॥ अवोचताचार्यवरस्तदानीं, भवेदिदानीं भवतः स्थिरत्वम् । तदा भवत्तः प्रविधातुमिष्टा प्रतिक्रियाऽस्मत्तनुरोगकस्य ॥१४८॥ सेवां विधित्सुर्वरसूरिपस्य, समुत्सुकः प्राहः यतीन्द्रवर्यः । अप्राप्य चाऽतो भवतामनुज्ञा मन्यत्र नाऽस्मद्गमनं हि भावि ॥१४९॥ श्रुत्वा यतीन्द्रस्य विनम्रवाणी, रुजाऽपहाराय निजे शरीरे । अदादनुज्ञां यमिनामधीशः, प्रारम्भि तेनाऽगददानकार्यम् ॥१५०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy