________________
४२८
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् भुजङ्गप्रयातम् - यतीन्द्रोऽपि तं वासुसंदेशरूपं,
तदा तारनामाङ्कपत्रं निरूप्य । निरीयात्मवासाच्च चित्तोडदुर्गा
दगात्सादडिनामपुर्यां हि तूर्णम् ॥१४६॥ उपजातिः - कृत्वा निदानं गुरुनीतिसूरेः,
शरीरव्याधेरवधानतोऽसौ । चिकीर्षुरातङ्कहतेरुपाय
मापृच्छतोच्चैर्विनयेन सूरिम् ॥१४७॥ अवोचताचार्यवरस्तदानीं,
भवेदिदानीं भवतः स्थिरत्वम् । तदा भवत्तः प्रविधातुमिष्टा
प्रतिक्रियाऽस्मत्तनुरोगकस्य ॥१४८॥ सेवां विधित्सुर्वरसूरिपस्य,
समुत्सुकः प्राहः यतीन्द्रवर्यः । अप्राप्य चाऽतो भवतामनुज्ञा
मन्यत्र नाऽस्मद्गमनं हि भावि ॥१४९॥ श्रुत्वा यतीन्द्रस्य विनम्रवाणी,
रुजाऽपहाराय निजे शरीरे । अदादनुज्ञां यमिनामधीशः,
प्रारम्भि तेनाऽगददानकार्यम् ॥१५०॥