________________
४२९
यतिवर्य बालचन्द्रेण कृता चिकित्सा ।
आचार्यवर्यस्य हि नीतिसूरेः,
___ सुसंयमाधारशरीरमध्ये । अवर्धताऽऽतङ्कजतीव्रपीडा,
श्रुत्वेति वार्तामतिविह्वलात्मा ॥१५१॥ अहम्मदावादनिवासिवर्यः,
श्रीमच्चुनीलालधनीशपुत्रः । श्रीसूतरीयाह्वकुलप्रदीपः,
श्राद्धो भगुभाईतिनामधेयः ॥१५२॥ श्रेष्ठीश्वरः श्रावकलालभाई
सुतोत्तमश्चीमनलालनामा । धनीशपीताम्बरदासनाम्नः,
सूनुश्च जीवादिमभाइनामा ॥१५३॥ इत्यादिकाः श्रेष्ठिवरा हि शीघ्र
महम्मदावादपुरान्निरीय । श्रीसादडीनामपुरं समागुः, सूरीशगात्रस्य सुदर्शनार्थम् ॥१५४॥
(चतुर्भिः कलापकम्) प्रणम्य सूरीन्निजनम्रभावै
य॑ज्ञापयंस्ते सुविचारपूर्वम् । महत्तमे राजपुरे वसन्ति,
भिषग्वरा डॉक्टरकार्यदक्षाः ॥१५५॥ तथा महामूल्यमहौषधादि,
संप्राप्यते साधनमुत्तमं च ।